< prakaasita.m 2 >

1 iphi. sasthasamite rduuta. m prati tvam ida. m likha; yo dak. si. nakare. na sapta taaraa dhaarayati saptaanaa. m suvar. nadiipav. rk. saa. naa. m madhye gamanaagamane karoti ca tenedam ucyate|
Představiteli efezského sboru napiš: Hovoří k vám ten, který je ve vašich sborech neustále činně přítomen a na němž jsou jejich představitelé plně závislí.
2 tava kriyaa. h "srama. h sahi. s.nutaa ca mama gocaraa. h, tva. m du. s.taan so. dhu. m na "sakno. si ye ca preritaa na santa. h svaan preritaan vadanti tva. m taan pariik. sya m. r.saabhaa. si. no vij naatavaan,
Vím o tom, co jste už vykonali a také o vaší usilovné práci. Jste vytrvalí, stateční a trpěliví, snášíte pro mne mnoho a neochabujete. Cením si toho, že jste se nenechali svést falešnými apoštoly, ale vyzkoušeli jste je a odhalili jejich lži. Dobře děláte, že jste ostře vystoupili proti zastáncům nevázaného života, který já také odsuzuji.
3 apara. m tva. m titik. saa. m vidadhaasi mama naamaartha. m bahu so. dhavaanasi tathaapi na paryyaklaamyastadapi jaanaami|
4 ki nca tava viruddha. m mayaitat vaktavya. m yat tava prathama. m prema tvayaa vyahiiyata|
Musím vám však vytknout, že jste polevili v lásce; není už tak vřelá jako na počátku.
5 ata. h kuta. h patito. asi tat sm. rtvaa mana. h paraavarttya puurvviiyakriyaa. h kuru na cet tvayaa manasi na parivarttite. aha. m tuur. nam aagatya tava diipav. rk. sa. m svasthaanaad apasaarayi. syaami|
Vzpomeňte si, jak to s vámi bylo, jděte do sebe a navraťte se k činorodé lásce. Nebudete-li činit pokání, hrozí vašemu sboru zánik.
6 tathaapi tave. sa gu. no vidyate yat niikalaayatiiyalokaanaa. m yaa. h kriyaa aham. rtiiye taastvamapi. rtiiyame|
7 yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu| yo jano jayati tasmaa aham ii"svarasyaaraamasthajiivanataro. h phala. m bhoktu. m daasyaami|
Slyšte, co vám říká Bůh: Kdo zvítězí, okusí ovoce stromu věčného života, který je v Božím ráji.
8 apara. m smur. naasthasamite rduuta. m pratiida. m likha; ya aadiranta"sca yo m. rtavaan punarjiivitavaa. m"sca tenedam ucyate,
Představiteli smyrenského sboru napiš: Hovoří k vám První a Poslední, ten, který zemřel a ožil.
9 tava kriyaa. h kle"so dainya nca mama gocaraa. h kintu tva. m dhanavaanasi ye ca yihuudiiyaa na santa. h "sayataanasya samaajaa. h santi tathaapi svaan yihuudiiyaan vadanti te. saa. m nindaamapyaha. m jaanaami|
Znám vaše činy, těžkosti a chudobu – ale přesto jste bohatí! Vím, jak vás lživě obviňují ti, kteří se pyšní svou pravověrností, ale pracují vlastně pro satana.
10 tvayaa yo ya. h kle"sa. h so. dhavyastasmaat maa bhai. sii. h pa"sya "sayataano yu. smaaka. m pariik. saartha. m kaa. m"scit kaaraayaa. m nik. sepsyati da"sa dinaani yaavat kle"so yu. smaasu vartti. syate ca| tva. m m. rtyuparyyanta. m vi"svaasyo bhava tenaaha. m jiivanakirii. ta. m tubhya. m daasyaami|
Nebojte se utrpení, které ještě přijde. Ďábel dostane některé z vás i do vězení a bude zkoušet vaši věrnost po deset dnů. Buďte věrní až do smrti a dám vám věčný život – cenu vítězů.
11 yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu| yo jayati sa dvitiiyam. rtyunaa na hi. msi. syate|
Slyšte, co vám říká Bůh: Kdo zvítězí, nepodlehne věčné smrti.
12 apara. m pargaamasthasamite rduuta. m pratiida. m likha, yastiik. s.na. m dvidhaara. m kha"nga. m dhaarayati sa eva bhaa. sate|
Představiteli pergamského sboru napiš: Hovoří k vám ten, jehož slovo platí.
13 tava kriyaa mama gocaraa. h, yatra "sayataanasya si. mhaasana. m tatraiva tva. m vasasi tadapi jaanaami| tva. m mama naama dhaarayasi madbhakterasviikaarastvayaa na k. rto mama vi"svaasyasaak. si. na aantipaa. h samaye. api na k. rta. h| sa tu yu. smanmadhye. aghaani yata. h "sayataanastatraiva nivasati|
Vím, na jak nebezpečném místě působíte. Hlásíte se k mému jménu přímo v satanově sídelním městě, ve stínu jeho trůnu. Nezapřeli jste víru ve mne ani tehdy, když byl umučen můj věrný svědek Antipas.
14 tathaapi tava viruddha. m mama ki ncid vaktavya. m yato devaprasaadaadanaaya paradaaragamanaaya cesraayela. h santaanaanaa. m sammukha unmaatha. m sthaapayitu. m baalaak yenaa"sik. syata tasya biliyama. h "sik. saavalambinastava kecit janaastatra santi|
Jednu věc vám však přece musím vytknout: klidně ponecháváte mezi sebou ty, kteří se pod rouškou křesťanské svobody účastní nestydatých orgií, a to já nenávidím.
15 tathaa niikalaayatiiyaanaa. m "sik. saavalambinastava kecit janaa api santi tadevaaham. rtiiye|
16 ato hetostva. m mana. h parivarttaya na cedaha. m tvarayaa tava samiipamupasthaaya madvaktasthakha"ngena tai. h saha yotsyaami|
Dejte tu záležitost rychle do pořádku, nebo přijdu a vynesu nad nimi spravedlivý rozsudek.
17 yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu| yo jano jayati tasmaa aha. m guptamaannaa. m bhoktu. m daasyaami "subhraprastaramapi tasmai daasyaami tatra prastare nuutana. m naama likhita. m tacca grahiitaara. m vinaa naanyena kenaapyavagamyate|
Slyšte, co vám říká Bůh: Toho, kdo zvítězí, dokonale nasytím. Vtisknu mu nový charakter a poctím ho svým osobním přátelstvím.
18 apara. m thuyaatiiraasthasamite rduuta. m pratiida. m likha| yasya locane vahni"sikhaasad. r"se cara. nau ca supittalasa"nkaa"sau sa ii"svaraputro bhaa. sate,
Představiteli tyatirského sboru napiš: Hovoří k vám Boží Syn, jehož oči září jako oheň a nohy žhnou jako rozpálená mosaz.
19 tava kriyaa. h prema vi"svaasa. h paricaryyaa sahi. s.nutaa ca mama gocaraa. h, tava prathamakriyaabhya. h "se. sakriyaa. h "sre. s.thaastadapi jaanaami|
Znám vaše činy lásky, víry, trpělivé naděje a vím, že v tom všem rostete.
20 tathaapi tava viruddha. m mayaa ki ncid vaktavya. m yato yaa ii. sebalnaamikaa yo. sit svaa. m bhavi. syadvaadinii. m manyate ve"syaagamanaaya devaprasaadaa"sanaaya ca mama daasaan "sik. sayati bhraamayati ca saa tvayaa na nivaaryyate|
Avšak to vám musím vytknout, že mezi sebou trpíte tu ženu, která se vydává za prorokyni, ale svádí moje věrné k sexuálním zvrácenostem a modlářským hostinám.
21 aha. m mana. hparivarttanaaya tasyai samaya. m dattavaan kintu saa sviiyave"syaakriyaato mana. hparivarttayitu. m naabhila. sati|
Dal jsem jí lhůtu k nápravě, ale ona provádí své nečisté rejdy dál.
22 pa"syaaha. m taa. m "sayyaayaa. m nik. sepsyaami, ye tayaa saarddha. m vyabhicaara. m kurvvanti te yadi svakriyaabhyo manaa. msi na paraavarttayanti tarhi taanapi mahaakle"se nik. sepsyaami
Dopustím těžkou nemoc na ni i na ty, které svedla, pokud nebudou činit pokání z toho, co páchali; nezůstane po ní ani památka. Tak bude jasné všem sborům, že každému vidím do svědomí a každého budu soudit podle jeho činů.
23 tasyaa. h santaanaa. m"sca m. rtyunaa hani. syaami| tenaaham anta. hkara. naanaa. m manasaa ncaanusandhaanakaarii yu. smaakamekaikasmai ca svakriyaa. naa. m phala. m mayaa daatavyamiti sarvvaa. h samitayo j naasyanti|
24 aparam ava"si. s.taan thuyaatiirasthalokaan arthato yaavantastaa. m "sik. saa. m na dhaarayanti ye ca kai"scit "sayataanasya gambhiiraarthaa ucyante taan ye naavagatavantastaanaha. m vadaami yu. smaasu kamapyapara. m bhaara. m naaropayi. syaami;
Vám, kteří odmítáte její učení a nejste zvědavi na to, čemu pyšně říká „satanova nejhlubší tajemství“, vám, věrní Tyatirští, slibuji: víc už na vás nenaložím.
25 kintu yad yu. smaaka. m vidyate tat mamaagamana. m yaavad dhaarayata|
Musíte se však pevně držet toho, čemu jste uvěřili, dokud nepřijdu.
26 yo jano jayati "se. saparyyanta. m mama kriyaa. h paalayati ca tasmaa aham anyajaatiiyaanaam aadhipatya. m daasyaami;
Tomu, kdo zvítězí a splní mou vůli, dám mocné poslání ke všem lidem.
27 pit. rto mayaa yadvat kart. rtva. m labdha. m tadvat so. api lauhada. n.dena taan caarayi. syati tena m. rdbhaajanaaniiva te cuur. naa bhavi. syanti|
Bude mít mezi nimi takovou autoritu, jakou dal Otec mně, a to, na čem si zakládají, rozbije jako hliněné hrnce.
28 aparam aha. m tasmai prabhaatiiyataaraam api daasyaami|
Vítězům vyjdu vstříc jako jitřní hvězda, která ohlašuje den.
29 yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu|
Slyšte, to vám říká Bůh.

< prakaasita.m 2 >