< prakaasita.m 14 >

1 tata. h para. m niriik. samaa. nena mayaa me. sa"saavako d. r.s. ta. h sa siyonaparvvatasyoparyyati. s.that, apara. m ye. saa. m bhaale. su tasya naama tatpitu"sca naama likhitamaaste taad. r"saa"scatu"scatvaari. m"satsahasraadhikaa lak. salokaastena saarddham aasan|
また私は見た。見よ。小羊がシオンの山の上に立っていた。また小羊とともに十四万四千人の人たちがいて、その額には小羊の名と、小羊の父の名とがしるしてあった。
2 anantara. m bahutoyaanaa. m rava iva gurutarastanitasya ca rava iva eko rava. h svargaat mayaa"sraavi| mayaa "sruta. h sa ravo vii. naavaadakaanaa. m vii. naavaadanasya sad. r"sa. h|
私は天からの声を聞いた。大水の音のようで、また、激しい雷鳴のようであった。また、私の聞いたその声は、立琴をひく人々が立琴をかき鳴らしている音のようでもあった。
3 si. mhasanasyaantike praa. nicatu. s.tayasya praaciinavargasya caantike. api te naviinameka. m giitam agaayan kintu dhara. niita. h parikriitaan taan catu"scatvaari. m"satyahasraadhikalak. salokaan vinaa naapare. na kenaapi tad giita. m "sik. situ. m "sakyate|
彼らは、御座の前と、四つの生き物および長老たちの前とで、新しい歌を歌った。しかし地上から贖われた十四万四千人のほかには、だれもこの歌を学ぶことができなかった。
4 ime yo. sitaa. m sa"ngena na kala"nkitaa yataste. amaithunaa me. sa"saavako yat kimapi sthaana. m gacchet tatsarvvasmin sthaane tam anugacchanti yataste manu. syaa. naa. m madhyata. h prathamaphalaaniive"svarasya me. sa"saavakasya ca k. rte parikriitaa. h|
彼らは女によって汚されたことのない人々である。彼らは童貞なのである。彼らは、小羊が行く所には、どこにでもついて行く。彼らは、神および小羊にささげられる初穂として、人々の中から贖われたのである。
5 te. saa. m vadane. su caan. rta. m kimapi na vidyate yataste nirddo. saa ii"svarasi. mhaasanasyaantike ti. s.thanti|
彼らの口には偽りがなかった。彼らは傷のない者である。
6 anantaram aakaa"samadhyeno. d.diiyamaano. apara eko duuto mayaa d. r.s. ta. h so. anantakaaliiya. m susa. mvaada. m dhaarayati sa ca susa. mvaada. h sarvvajaatiiyaan sarvvava. m"siiyaan sarvvabhaa. saavaadina. h sarvvade"siiyaa. m"sca p. rthiviinivaasina. h prati tena gho. sitavya. h| (aiōnios g166)
また私は、もうひとりの御使いが中天を飛ぶのを見た。彼は、地上に住む人々、すなわち、あらゆる国民、部族、国語、民族に宣べ伝えるために、永遠の福音を携えていた。 (aiōnios g166)
7 sa uccai. hsvare. neda. m gadati yuuyamii"svaraad bibhiita tasya stava. m kuruta ca yatastadiiyavicaarasya da. n.da upaati. s.that tasmaad aakaa"sama. n.dalasya p. rthivyaa. h samudrasya toyaprasrava. naanaa nca sra. s.taa yu. smaabhi. h pra. namyataa. m|
彼は大声で言った。「神を恐れ、神をあがめよ。神のさばきの時が来たからである。天と地と海と水の源を創造した方を拝め。」
8 tatpa"scaad dvitiiya eko duuta upasthaayaavadat patitaa patitaa saa mahaabaabil yaa sarvvajaatiiyaan svakiiya. m vyabhicaararuupa. m krodhamadam apaayayat|
また、第二の、別の御使いが続いてやって来て、言った。「大バビロンは倒れた。倒れた。激しい御怒りを引き起こすその不品行のぶどう酒を、すべての国々の民に飲ませた者。」
9 tatpa"scaad t. rtiiyo duuta upasthaayoccairavadat, ya. h ka"scita ta. m "sa"su. m tasya pratimaa nca pra. namati svabhaale svakare vaa kala"nka. m g. rhlaati ca
また、第三の、別の御使いも、彼らに続いてやって来て、大声で言った。「もし、だれでも、獣とその像を拝み、自分の額か手かに刻印を受けるなら、
10 so. apii"svarasya krodhapaatre sthitam ami"srita. m madat arthata ii"svarasya krodhamada. m paasyati pavitraduutaanaa. m me. sa"saavakasya ca saak. saad vahnigandhakayo ryaatanaa. m lapsyate ca|
そのような者は、神の怒りの杯に混ぜ物なしに注がれた神の怒りのぶどう酒を飲む。また、聖なる御使いたちと小羊との前で、火と硫黄とで苦しめられる。
11 te. saa. m yaatanaayaa dhuumo. anantakaala. m yaavad udgami. syati ye ca pa"su. m tasya pratimaa nca puujayanti tasya naamno. a"nka. m vaa g. rhlanti te divaani"sa. m ka ncana viraama. m na praapsyanti| (aiōn g165)
そして、彼らの苦しみの煙は、永遠にまでも立ち上る。獣とその像とを拝む者、まただれでも獣の名の刻印を受ける者は、昼も夜も休みを得ない。 (aiōn g165)
12 ye maanavaa ii"svarasyaaj naa yii"sau vi"svaasa nca paalayanti te. saa. m pavitralokaanaa. m sahi. s.nutayaatra prakaa"sitavya. m|
神の戒めを守り、イエスに対する信仰を持ち続ける聖徒たちの忍耐はここにある。」
13 apara. m svargaat mayaa saha sambhaa. samaa. na eko ravo mayaa"sraavi tenokta. m tva. m likha, idaaniimaarabhya ye prabhau mriyante te m. rtaa dhanyaa iti; aatmaa bhaa. sate satya. m sva"sramebhyastai rviraama. h praaptavya. h te. saa. m karmmaa. ni ca taan anugacchanti|
また私は、天からこう言っている声を聞いた。「書きしるせ。『今から後、主にあって死ぬ死者は幸いである。』」御霊も言われる。「しかり。彼らはその労苦から解き放されて休むことができる。彼らの行ないは彼らについて行くからである。」
14 tadanantara. m niriik. samaa. nena mayaa "svetavar. na eko megho d. r.s. tastanmeghaaruu. dho jano maanavaputraak. rtirasti tasya "sirasi suvar. nakirii. ta. m kare ca tiik. s.na. m daatra. m ti. s.thati|
また、私は見た。見よ。白い雲が起こり、その雲に人の子のような方が乗っておられた。頭には金の冠をかぶり、手には鋭いかまを持っておられた。
15 tata. h param anya eko duuto mandiraat nirgatyoccai. hsvare. na ta. m meghaaruu. dha. m sambhaa. syaavadat tvayaa daatra. m prasaaryya "sasyacchedana. m kriyataa. m "sasyacchedanasya samaya upasthito yato medinyaa. h "sasyaani paripakkaani|
すると、もうひとりの御使いが聖所から出て来て、雲に乗っておられる方に向かって大声で叫んだ。「かまを入れて刈り取ってください。地の穀物は実ったので、取り入れる時が来ましたから。」
16 tatastena meghaaruu. dhena p. rthivyaa. m daatra. m prasaaryya p. rthivyaa. h "sasyacchedana. m k. rta. m|
そこで、雲に乗っておられる方が、地にかまを入れると地は刈り取られた。
17 anantaram apara eko duuta. h svargasthamandiraat nirgata. h so. api tiik. s.na. m daatra. m dhaarayati|
また、もうひとりの御使いが、天の聖所から出て来たが、この御使いも、鋭いかまを持っていた。
18 aparam anya eko duuto vedito nirgata. h sa vahneradhipati. h sa uccai. hsvare. na ta. m tiik. s.nadaatradhaari. na. m sambhaa. syaavadat tvayaa sva. m tiik. s.na. m daatra. m prasaaryya medinyaa draak. saagucchacchedana. m kriyataa. m yatastatphalaani pari. nataani|
すると、火を支配する権威を持ったもうひとりの御使いが、祭壇から出て来て、鋭いかまを持つ御使いに大声で叫んで言った。「その鋭いかまを入れ、地のぶどうのふさを刈り集めよ。ぶどうはすでに熟しているのだから。」
19 tata. h sa duuta. h p. rthivyaa. m svadaatra. m prasaaryya p. rthivyaa draak. saaphalacchedanam akarot tatphalaani ce"svarasya krodhasvaruupasya mahaaku. n.dasya madhya. m nirak. sipat|
そこで御使いは地にかまを入れ、地のぶどうを刈り集めて、神の激しい怒りの大きな酒ぶねに投げ入れた。
20 tatku. n.dasthaphalaani ca bahi rmardditaani tata. h ku. n.damadhyaat nirgata. m rakta. m kro"sa"sataparyyantam a"svaanaa. m khaliinaan yaavad vyaapnot|
その酒ぶねは都の外で踏まれたが、血は、その酒ぶねから流れ出て、馬のくつわに届くほどになり、千六百スタディオンに広がった。

< prakaasita.m 14 >