< philomona.h 1 >
1 khrii. s.tasya yii"so rbandidaasa. h paulastiithiyanaamaa bhraataa ca priya. m sahakaari. na. m philiimona. m
Pablo, prisionero de Cristo Jesús, y Timoteo, nuestro hermano, a Filemón, nuestro amado colaborador,
2 priyaam aappiyaa. m sahasenaam aarkhippa. m philiimonasya g. rhe sthitaa. m samiti nca prati patra. m likhata. h|
a la amada Apia, a Arquipo, nuestro compañero de armas, y a la asamblea en vuestra casa:
3 asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaan prati "saantim anugraha nca kriyaastaa. m|
Gracia a vosotros y paz de parte de Dios nuestro Padre y del Señor Jesucristo.
4 prabhu. m yii"su. m prati sarvvaan pavitralokaan prati ca tava premavi"svaasayo rv. rttaanta. m ni"samyaaha. m
Doy gracias a mi Dios siempre, haciendo mención de vosotros en mis oraciones,
5 praarthanaasamaye tava naamoccaarayan nirantara. m mame"svara. m dhanya. m vadaami|
oyendo hablar de tu amor y de la fe que tienes para con el Señor Jesús y para con todos los santos,
6 asmaasu yadyat saujanya. m vidyate tat sarvva. m khrii. s.ta. m yii"su. m yat prati bhavatiiti j naanaaya tava vi"svaasamuulikaa daana"siilataa yat saphalaa bhavet tadaham icchaami|
para que la comunión de tu fe se haga efectiva en el conocimiento de todo lo bueno que hay en nosotros en Cristo Jesús.
7 he bhraata. h, tvayaa pavitralokaanaa. m praa. na aapyaayitaa abhavan etasmaat tava premnaasmaaka. m mahaan aananda. h saantvanaa ca jaata. h|
Porque tenemos mucha alegría y consuelo en tu amor, porque los corazones de los santos han sido refrescados por medio de ti, hermano.
8 tvayaa yat karttavya. m tat tvaam aaj naapayitu. m yadyapyaha. m khrii. s.tenaatiivotsuko bhaveya. m tathaapi v. rddha
Por lo tanto, aunque tengo toda la audacia en Cristo para ordenaros lo que conviene,
9 idaanii. m yii"sukhrii. s.tasya bandidaasa"scaivambhuuto ya. h paula. h so. aha. m tvaa. m vinetu. m vara. m manye|
sin embargo, por amor, más bien apelo a vosotros, siendo uno como Pablo, anciano, pero también prisionero de Jesucristo.
10 ata. h "s. r"nkhalabaddho. aha. m yamajanaya. m ta. m madiiyatanayam onii. simam adhi tvaa. m vinaye|
Apelo a vosotros por mi hijo Onésimo, del que me he convertido en padre en mis cadenas,
11 sa puurvva. m tavaanupakaaraka aasiit kintvidaanii. m tava mama copakaarii bhavati|
que antes os era inútil, pero que ahora nos es útil a vosotros y a mí.
12 tamevaaha. m tava samiipa. m pre. sayaami, ato madiiyapraa. nasvaruupa. h sa tvayaanug. rhyataa. m|
Te lo devuelvo. Recibid, pues, a éste, es decir, a mi propio corazón,
13 susa. mvaadasya k. rte "s. r"nkhalabaddho. aha. m paricaarakamiva ta. m svasannidhau varttayitum aiccha. m|
a quien deseaba retener conmigo, para que en vuestro nombre me sirviera en mis cadenas para la Buena Nueva.
14 kintu tava saujanya. m yad balena na bhuutvaa svecchaayaa. h phala. m bhavet tadartha. m tava sammati. m vinaa kimapi karttavya. m naamanye|
Pero no quise hacer nada sin tu consentimiento, para que tu bondad no fuera como por necesidad, sino por libre voluntad.
15 ko jaanaati k. sa. nakaalaartha. m tvattastasya vicchedo. abhavad etasyaayam abhipraayo yat tvam anantakaalaartha. m ta. m lapsyase (aiōnios )
Por lo tanto, tal vez se separó de ti por un tiempo para que lo tuvieras para siempre, (aiōnios )
16 puna rdaasamiva lapsyase tannahi kintu daasaat "sre. s.tha. m mama priya. m tava ca "saariirikasambandhaat prabhusambandhaacca tato. adhika. m priya. m bhraataramiva|
no ya como un esclavo, sino más que un esclavo, un hermano amado, especialmente para mí, pero cuánto más para ti, tanto en la carne como en el Señor.
17 ato heto ryadi maa. m sahabhaagina. m jaanaasi tarhi maamiva tamanug. rhaa. na|
Si, pues, me consideras un socio, recíbelo como a mí.
18 tena yadi tava kimapyaparaaddha. m tubhya. m kimapi dhaaryyate vaa tarhi tat mameti viditvaa ga. naya|
Pero si os ha perjudicado o os debe algo, ponedlo en mi cuenta.
19 aha. m tat pari"sotsyaami, etat paulo. aha. m svahastena likhaami, yatastva. m svapraa. naan api mahya. m dhaarayasi tad vaktu. m necchaami|
Yo, Pablo, escribo esto con mi propia mano: Te lo devolveré (sin mencionar que me debes incluso a ti mismo además).
20 bho bhraata. h, prabho. h k. rte mama vaa nchaa. m puuraya khrii. s.tasya k. rte mama praa. naan aapyaayaya|
Sí, hermano, permíteme que me alegre de ti en el Señor. Refresca mi corazón en el Señor.
21 tavaaj naagraahitve vi"svasya mayaa etat likhyate mayaa yaducyate tato. adhika. m tvayaa kaari. syata iti jaanaami|
Confiando en tu obediencia, te escribo, sabiendo que harás incluso más allá de lo que te digo.
22 tatkara. nasamaye madarthamapi vaasag. rha. m tvayaa sajjiikriyataa. m yato yu. smaaka. m praarthanaanaa. m phalaruupo vara ivaaha. m yu. smabhya. m daayi. sye mameti pratyaa"saa jaayate|
Prepara también una habitación de huéspedes para mí, pues espero que, gracias a vuestras oraciones, se me restituya.
23 khrii. s.tasya yii"saa. h k. rte mayaa saha bandiripaaphraa
Os saluda Epafras, mi compañero de prisión en Cristo Jesús,
24 mama sahakaari. no maarka aari. s.taarkho diimaa luuka"sca tvaa. m namaskaara. m vedayanti|
así como Marcos, Aristarco, Demas y Lucas, mis compañeros de trabajo.
25 asmaaka. m prabho ryii"sukhrii. s.tasyaanugraho yu. smaakam aatmanaa saha bhuuyaat| aamen|
La gracia de nuestro Señor Jesucristo esté con vuestro espíritu. Amén.