< mathi.h 8 >
1 yadaa sa parvvataad avaarohat tadaa bahavo maanavaastatpa"scaad vavraju. h|
And when he had come down from the mountain, great crowds followed him.
2 eka. h ku. s.thavaan aagatya ta. m pra. namya babhaa. se, he prabho, yadi bhavaan sa. mmanyate, tarhi maa. m niraamaya. m karttu. m "saknoti|
And behold, a leper came up to [him] and did him homage, saying, Lord, if thou wilt, thou art able to cleanse me.
3 tato yii"su. h kara. m prasaaryya tasyaa"nga. m sp. r"san vyaajahaara, sammanye. aha. m tva. m niraamayo bhava; tena sa tatk. sa. naat ku. s.thenaamoci|
And he stretched out his hand and touched him, saying, I will; be cleansed. And immediately his leprosy was cleansed.
4 tato yii"susta. m jagaada, avadhehi kathaametaa. m ka"scidapi maa bruuhi, kintu yaajakasya sannidhi. m gatvaa svaatmaana. m dar"saya manujebhyo nijaniraamayatva. m pramaa. nayitu. m muusaaniruupita. m dravyam uts. rja ca|
And Jesus says to him, See thou tell no man, but go, shew thyself to the priest, and offer the gift which Moses ordained, for a testimony to them.
5 tadanantara. m yii"sunaa kapharnaahuumnaamani nagare pravi. s.te ka"scit "satasenaapatistatsamiipam aagatya viniiya babhaa. se,
And when he had entered into Capernaum, a centurion came to him, beseeching him,
6 he prabho, madiiya eko daasa. h pak. saaghaatavyaadhinaa bh. r"sa. m vyathita. h, satu "sayaniiya aaste|
and saying, Lord, my servant lies paralytic in the house, suffering grievously.
7 tadaanii. m yii"sustasmai kathitavaan, aha. m gatvaa ta. m niraamaya. m kari. syaami|
And Jesus says to him, I will come and heal him.
8 tata. h sa "satasenaapati. h pratyavadat, he prabho, bhavaan yat mama gehamadhya. m yaati tadyogyabhaajana. m naahamasmi; vaa"nmaatram aadi"satu, tenaiva mama daaso niraamayo bhavi. syati|
And the centurion answered and said, Lord, I am not fit that thou shouldest enter under my roof; but only speak a word, and my servant shall be healed.
9 yato mayi paranidhne. api mama nide"sava"syaa. h kati kati senaa. h santi, tata ekasmin yaahiityukte sa yaati, tadanyasmin ehiityukte sa aayaati, tathaa mama nijadaase karmmaitat kurvvityukte sa tat karoti|
For I also am a man under authority, having under me soldiers, and I say to this [one], Go, and he goes; and to another, Come, and he comes; and to my bondman, Do this, and he does it.
10 tadaanii. m yii"sustasyaitat vaco ni"samya vismayaapanno. abhuut; nijapa"scaadgaamino maanavaan avocca, yu. smaan tathya. m vacmi, israayeliiyalokaanaa. m madhye. api naitaad. r"so vi"svaaso mayaa praapta. h|
And when Jesus heard it, he wondered, and said to those who followed, Verily I say unto you, Not even in Israel have I found so great faith.
11 anyaccaaha. m yu. smaan vadaami, bahava. h puurvvasyaa. h pa"scimaayaa"sca di"sa aagatya ibraahiimaa ishaakaa yaakuubaa ca saakam militvaa samupavek. syanti;
But I say unto you, that many shall come from [the] rising and setting [sun], and shall lie down at table with Abraham, and Isaac, and Jacob in the kingdom of the heavens;
12 kintu yatra sthaane rodanadantaghar. sa. ne bhavatastasmin bahirbhuutatamisre raajyasya santaanaa nik. sesyante|
but the sons of the kingdom shall be cast out into the outer darkness: there shall be the weeping and the gnashing of teeth.
13 tata. h para. m yii"susta. m "satasenaapati. m jagaada, yaahi, tava pratiityanusaarato ma"ngala. m bhuuyaat; tadaa tasminneva da. n.de tadiiyadaaso niraamayo babhuuva|
And Jesus said to the centurion, Go, and as thou hast believed, be it to thee. And his servant was healed in that hour.
14 anantara. m yii"su. h pitarasya gehamupasthaaya jvare. na pii. ditaa. m "sayaniiyasthitaa. m tasya "sva"sruu. m viik. saa ncakre|
And when Jesus had come to Peter's house, he saw his mother-in-law laid down and in a fever;
15 tatastena tasyaa. h karasya sp. r.s. tatavaat jvarastaa. m tatyaaja, tadaa saa samutthaaya taan si. seve|
and he touched her hand, and the fever left her, and she arose and served him.
16 anantara. m sandhyaayaa. m satyaa. m bahu"so bhuutagrastamanujaan tasya samiipam aaninyu. h sa ca vaakyena bhuutaan tyaajayaamaasa, sarvvaprakaarapii. ditajanaa. m"sca niraamayaan cakaara;
And when the evening was come, they brought to him many possessed by demons, and he cast out the spirits with a word, and healed all that were ill;
17 tasmaat, sarvvaa durbbalataasmaaka. m tenaiva paridhaaritaa| asmaaka. m sakala. m vyaadhi. m saeva sa. mg. rhiitavaan| yadetadvacana. m yi"sayiyabhavi. syadvaadinoktamaasiit, tattadaa saphalamabhavat|
so that that should be fulfilled which was spoken through Esaias the prophet, saying, Himself took our infirmities and bore our diseases.
18 anantara. m yii"su"scaturdik. su jananivaha. m vilokya ta. tinyaa. h paara. m yaatu. m "si. syaan aadide"sa|
And Jesus, seeing great crowds around him, commanded to depart to the other side.
19 tadaaniim eka upaadhyaaya aagatya kathitavaan, he guro, bhavaan yatra yaasyati tatraahamapi bhavata. h pa"scaad yaasyaami|
And a scribe came up and said to him, Teacher, I will follow thee whithersoever thou mayest go.
20 tato yii"su rjagaada, kro. s.tu. h sthaatu. m sthaana. m vidyate, vihaayaso viha"ngamaanaa. m nii. daani ca santi; kintu manu. syaputrasya "sira. h sthaapayitu. m sthaana. m na vidyate|
And Jesus says to him, The foxes have holes, and the birds of the heaven roosting-places; but the Son of man has not where he may lay his head.
21 anantaram apara eka. h "si. syasta. m babhaa. se, he prabho, prathamato mama pitara. m "sma"saane nidhaatu. m gamanaartha. m maam anumanyasva|
But another of his disciples said to him, Lord, suffer me first to go away and bury my father.
22 tato yii"suruktavaan m. rtaa m. rtaan "sma"saane nidadhatu, tva. m mama pa"scaad aagaccha|
But Jesus said to him, Follow me, and leave the dead to bury their own dead.
23 anantara. m tasmin naavamaaruu. dhe tasya "si. syaastatpa"scaat jagmu. h|
And he went on board ship and his disciples followed him;
24 pa"scaat saagarasya madhya. m te. su gate. su taad. r"sa. h prabalo jha nbh"sanila udati. s.that, yena mahaatara"nga utthaaya tara. ni. m chaaditavaan, kintu sa nidrita aasiit|
and behold, [the water] became very agitated on the sea, so that the ship was covered by the waves; but he slept.
25 tadaa "si. syaa aagatya tasya nidraabha"nga. m k. rtvaa kathayaamaasu. h, he prabho, vaya. m mriyaamahe, bhavaan asmaaka. m praa. naan rak. satu|
And the disciples came and awoke him, saying, Lord save: we perish.
26 tadaa sa taan uktavaan, he alpavi"svaasino yuuya. m kuto vibhiitha? tata. h sa utthaaya vaata. m saagara nca tarjayaamaasa, tato nirvvaatamabhavat|
And he says to them, Why are ye fearful, O ye of little faith? Then, having arisen, he rebuked the winds and the sea, and there was a great calm.
27 apara. m manujaa vismaya. m vilokya kathayaamaasu. h, aho vaatasaritpatii asya kimaaj naagraahi. nau? kiid. r"so. aya. m maanava. h|
But the men were astonished, saying, What sort [of man] is this, that even the winds and the sea obey him?
28 anantara. m sa paara. m gatvaa gideriiyade"sam upasthitavaan; tadaa dvau bhuutagrastamanujau "sma"saanasthaanaad bahi rbhuutvaa ta. m saak. saat k. rtavantau, taavetaad. r"sau praca. n.daavaastaa. m yat tena sthaanena kopi yaatu. m naa"saknot|
And there met him, when he came to the other side, to the country of the Gergesenes, two possessed by demons, coming out of the tombs, exceeding dangerous, so that no one was able to pass by that way.
29 taavucai. h kathayaamaasatu. h, he ii"svarasya suuno yii"so, tvayaa saakam aavayo. h ka. h sambandha. h? niruupitakaalaat praageva kimaavaabhyaa. m yaatanaa. m daatum atraagatosi?
And behold, they cried out, saying, What have we to do with thee, Son of God? hast thou come here before the time to torment us?
30 tadaanii. m taabhyaa. m ki ncid duure varaahaa. naam eko mahaavrajo. acarat|
Now there was, a great way off from them, a herd of many swine feeding;
31 tato bhuutau tau tasyaantike viniiya kathayaamaasatu. h, yadyaavaa. m tyaajayasi, tarhi varaahaa. naa. m madhyevrajam aavaa. m preraya|
and the demons besought him, saying, If thou cast us out, send us away into the herd of swine.
32 tadaa yii"suravadat yaata. m, anantara. m tau yadaa manujau vihaaya varaahaan aa"sritavantau, tadaa te sarvve varaahaa uccasthaanaat mahaajavena dhaavanta. h saagariiyatoye majjanto mamru. h|
And he said to them, Go. And they, going out, departed into the herd of swine; and lo, the whole herd [of swine] rushed down the steep slope into the sea, and died in the waters.
33 tato varaaharak. sakaa. h palaayamaanaa madhyenagara. m tau bhuutagrastau prati yadyad agha. tata, taa. h sarvvavaarttaa avadan|
But they that fed them fled, and went away into the city and related everything, and what had happened as to those possessed by demons.
34 tato naagarikaa. h sarvve manujaa yii"su. m saak. saat karttu. m bahiraayaataa. h ta nca vilokya praarthayaa ncakrire bhavaan asmaaka. m siimaato yaatu|
And behold, the whole city went out to meet Jesus; and when they saw him, they begged [him] to go away out of their coasts.