< mathi.h 7 >

1 yathaa yuuya. m do. siik. rtaa na bhavatha, tatk. rte. anya. m do. si. na. m maa kuruta|
さばいてはいけません。さばかれないためです。
2 yato yaad. r"sena do. se. na yuuya. m paraan do. si. na. h kurutha, taad. r"sena do. se. na yuuyamapi do. siik. rtaa bhavi. syatha, anya nca yena parimaa. nena yu. smaabhi. h parimiiyate, tenaiva parimaa. nena yu. smatk. rte parimaayi. syate|
あなたがたがさばくとおりに、あなたがたもさばかれ、あなたがたが量るとおりに、あなたがたも量られるからです。
3 apara nca nijanayane yaa naasaa vidyate, taam anaalocya tava sahajasya locane yat t. r.nam aaste, tadeva kuto viik. sase?
また、なぜあなたは、兄弟の目の中のちりに目をつけるが、自分の目の中の梁には気がつかないのですか。
4 tava nijalocane naasaayaa. m vidyamaanaayaa. m, he bhraata. h, tava nayanaat t. r.na. m bahi. syartu. m anujaaniihi, kathaametaa. m nijasahajaaya katha. m kathayitu. m "sakno. si?
兄弟に向かって、『あなたの目のちりを取らせてください。』などとどうして言うのですか。見なさい、自分の目には梁があるではありませんか。
5 he kapa. tin, aadau nijanayanaat naasaa. m bahi. skuru tato nijad. r.s. tau suprasannaayaa. m tava bhraat. r rlocanaat t. r.na. m bahi. skartu. m "sak. syasi|
偽善者たち。まず自分の目から梁を取りのけなさい。そうすれば、はっきり見えて、兄弟の目からも、ちりを取り除くことができます。
6 anya nca saarameyebhya. h pavitravastuuni maa vitarata, varaahaa. naa. m samak. sa nca muktaa maa nik. sipata; nik. sepa. naat te taa. h sarvvaa. h padai rdalayi. syanti, paraav. rtya yu. smaanapi vidaarayi. syanti|
聖なるものを犬に与えてはいけません。また豚の前に、真珠を投げてはなりません。それを足で踏みにじり、向き直ってあなたがたを引き裂くでしょうから。
7 yaacadhva. m tato yu. smabhya. m daayi. syate; m. rgayadhva. m tata udde"sa. m lapsyadhve; dvaaram aahata, tato yu. smatk. rte mukta. m bhavi. syati|
求めなさい。そうすれば与えられます。捜しなさい。そうすれば見つかります。たたきなさい。そうすれば開かれます。
8 yasmaad yena yaacyate, tena labhyate; yena m. rgyate tenodde"sa. h praapyate; yena ca dvaaram aahanyate, tatk. rte dvaara. m mocyate|
だれであれ、求める者は受け、捜す者は見つけ出し、たたく者には開かれます。
9 aatmajena puupe praarthite tasmai paa. saa. na. m vi"sraa. nayati,
あなたがたも、自分の子がパンを下さいと言うときに、だれが石を与えるでしょう。
10 miine yaacite ca tasmai bhujaga. m vitarati, etaad. r"sa. h pitaa yu. smaaka. m madhye ka aaste?
また、子が魚を下さいと言うのに、だれが蛇を与えるでしょう。
11 tasmaad yuuyam abhadraa. h santo. api yadi nijabaalakebhya uttama. m dravya. m daatu. m jaaniitha, tarhi yu. smaaka. m svargastha. h pitaa sviiyayaacakebhya. h kimuttamaani vastuuni na daasyati?
してみると、あなたがたは、悪い者ではあっても、自分の子どもには良い物を与えることを知っているのです。とすれば、なおのこと、天におられるあなたがたの父が、どうして、求める者たちに良いものを下さらないことがありましょう。
12 yuu. smaan pratiitare. saa. m yaad. r"so vyavahaaro yu. smaaka. m priya. h, yuuya. m taan prati taad. r"saaneva vyavahaaraan vidhatta; yasmaad vyavasthaabhavi. syadvaadinaa. m vacanaanaam iti saaram|
それで、何事でも、自分にしてもらいたいことは、ほかの人にもそのようにしなさい。これが律法であり預言者です。
13 sa"nkiir. nadvaare. na pravi"sata; yato narakagamanaaya yad dvaara. m tad vistiir. na. m yacca vartma tad b. rhat tena bahava. h pravi"santi|
狭い門からはいりなさい。滅びに至る門は大きく、その道は広いからです。そして、そこからはいって行く者が多いのです。
14 apara. m svargagamanaaya yad dvaara. m tat kiid. rk sa. mkiir. na. m| yacca vartma tat kiid. rg durgamam| tadudde. s.taara. h kiyanto. alpaa. h|
いのちに至る門は小さく、その道は狭く、それを見いだす者はまれです。
15 apara nca ye janaa me. save"sena yu. smaaka. m samiipam aagacchanti, kintvantardurantaa v. rkaa etaad. r"sebhyo bhavi. syadvaadibhya. h saavadhaanaa bhavata, yuuya. m phalena taan paricetu. m "saknutha|
にせ預言者たちに気をつけなさい。彼らは羊のなりをしてやって来るが、うちは貪欲な狼です。
16 manujaa. h ki. m ka. n.takino v. rk. saad draak. saaphalaani "s. rgaalakolita"sca u. dumbaraphalaani "saatayanti?
あなたがたは、実によって彼らを見分けることができます。ぶどうは、いばらからは取れないし、いちじくは、あざみから取れるわけがないでしょう。
17 tadvad uttama eva paadapa uttamaphalaani janayati, adhamapaadapaevaadhamaphalaani janayati|
同様に、良い木はみな良い実を結ぶが、悪い木は悪い実を結びます。
18 kintuuttamapaadapa. h kadaapyadhamaphalaani janayitu. m na "saknoti, tathaadhamopi paadapa uttamaphalaani janayitu. m na "saknoti|
良い木が悪い実をならせることはできないし、また、悪い木が良い実をならせることもできません。
19 apara. m ye ye paadapaa adhamaphalaani janayanti, te k. rttaa vahnau k. sipyante|
良い実を結ばない木は、みな切り倒されて、火に投げ込まれます。
20 ataeva yuuya. m phalena taan parice. syatha|
こういうわけで、あなたがたは、実によって彼らを見分けることができるのです。
21 ye janaa maa. m prabhu. m vadanti, te sarvve svargaraajya. m pravek. syanti tanna, kintu yo maanavo mama svargasthasya pituri. s.ta. m karmma karoti sa eva pravek. syati|
わたしに向かって、『主よ、主よ。』と言う者がみな天の御国にはいるのではなく、天におられるわたしの父のみこころを行なう者がはいるのです。
22 tad dine bahavo maa. m vadi. syanti, he prabho he prabho, tava naamnaa kimasmaami rbhavi. syadvaakya. m na vyaah. rta. m? tava naamnaa bhuutaa. h ki. m na tyaajitaa. h? tava naamnaa ki. m naanaadbhutaani karmmaa. ni na k. rtaani?
その日には、大ぜいの者がわたしに言うでしょう。『主よ、主よ。私たちはあなたの名によって預言をし、あなたの名によって悪霊を追い出し、あなたの名によって奇蹟をたくさん行なったではありませんか。』
23 tadaaha. m vadi. syaami, he kukarmmakaari. no yu. smaan aha. m na vedmi, yuuya. m matsamiipaad duuriibhavata|
しかし、その時、わたしは彼らにこう宣告します。『わたしはあなたがたを全然知らない。不法をなす者ども。わたしから離れて行け。』
24 ya. h ka"scit mamaitaa. h kathaa. h "srutvaa paalayati, sa paa. saa. nopari g. rhanirmmaatraa j naaninaa saha mayopamiiyate|
だから、わたしのこれらのことばを聞いてそれを行なう者はみな、岩の上に自分の家を建てた賢い人に比べることができます。
25 yato v. r.s. tau satyaam aaplaava aagate vaayau vaate ca te. su tadgeha. m lagne. su paa. saa. nopari tasya bhittestanna patati
雨が降って洪水が押し寄せ、風が吹いてその家に打ちつけたが、それでも倒れませんでした。岩の上に建てられていたからです。
26 kintu ya. h ka"scit mamaitaa. h kathaa. h "srutvaa na paalayati sa saikate gehanirmmaatraa. aj naaninaa upamiiyate|
また、わたしのこれらのことばを聞いてそれを行なわない者はみな、砂の上に自分の家を建てた愚かな人に比べることができます。
27 yato jalav. r.s. tau satyaam aaplaava aagate pavane vaate ca tai rg. rhe samaaghaate tat patati tatpatana. m mahad bhavati|
雨が降って洪水が押し寄せ、風が吹いてその家に打ちつけると、倒れてしまいました。しかもそれはひどい倒れ方でした。」
28 yii"sunaite. su vaakye. su samaapite. su maanavaastadiiyopade"sam aa"scaryya. m menire|
イエスがこれらのことばを語り終えられると、群衆はその教えに驚いた。
29 yasmaat sa upaadhyaayaa iva taan nopadide"sa kintu samarthapuru. saiva samupadide"sa|
というのは、イエスが、律法学者たちのようにではなく、権威ある者のように教えられたからである。

< mathi.h 7 >