< mathi.h 3 >
1 tadaano. m yohnnaamaa majjayitaa yihuudiiyade"sasya praantaram upasthaaya pracaarayan kathayaamaasa,
Ἐν δὲ ταῖς ἡμέραις ἐκείναις παραγίνεται Ἰωάννης ὁ βαπτιστὴς κηρύσσων ἐν τῇ ἐρήμῳ τῆς Ἰουδαίας
2 manaa. msi paraavarttayata, svargiiyaraajatva. m samiipamaagatam|
καὶ λέγων· μετανοεῖτε· ἤγγικε γὰρ ἡ βασιλεία τῶν οὐρανῶν.
3 parame"sasya panthaana. m pari. skuruta sarvvata. h| tasya raajapathaa. m"scaiva samiikuruta sarvvathaa| ityetat praantare vaakya. m vadata. h kasyacid rava. h||
οὗτος γάρ ἐστιν ὁ ῥηθεὶς ὑπὸ Ἡσαΐου τοῦ προφήτου λέγοντος· φωνὴ βοῶντος ἐν τῇ ἐρήμῳ, ἑτοιμάσατε τὴν ὁδὸν Κυρίου, εὐθείας ποιεῖτε τὰς τρίβους αὐτοῦ.
4 etadvacana. m yi"sayiyabhavi. syadvaadinaa yohanamuddi"sya bhaa. sitam| yohano vasana. m mahaa"ngaromaja. m tasya ka. tau carmmaka. tibandhana. m; sa ca "suukakii. taan madhu ca bhuktavaan|
Αὐτὸς δὲ ὁ Ἰωάννης εἶχε τὸ ἔνδυμα αὐτοῦ ἀπὸ τριχῶν καμήλου καὶ ζώνην δερματίνην περὶ τὴν ὀσφὺν αὐτοῦ, ἡ δὲ τροφὴ αὐτοῦ ἦν ἀκρίδες καὶ μέλι ἄγριον.
5 tadaanii. m yiruu"saalamnagaranivaasina. h sarvve yihuudide"siiyaa yarddanta. tinyaa ubhayata. tasthaa"sca maanavaa bahiraagatya tasya samiipe
Τότε ἐξεπορεύετο πρὸς αὐτὸν Ἱεροσόλυμα καὶ πᾶσα ἡ Ἰουδαία καὶ πᾶσα ἡ περίχωρος τοῦ Ἰορδάνου,
6 sviiya. m sviiya. m duritam a"ngiik. rtya tasyaa. m yarddani tena majjitaa babhuuvu. h|
καὶ ἐβαπτίζοντο ἐν τῷ Ἰορδάνῃ ὑπ᾽ αὐτοῦ ἐξομολογούμενοι τὰς ἁμαρτίας αὐτῶν.
7 apara. m bahuun phiruu"sina. h siduukina"sca manujaan ma. mktu. m svasamiipam aagacchto vilokya sa taan abhidadhau, re re bhujagava. m"saa aagaamiina. h kopaat palaayitu. m yu. smaan ka"scetitavaan?
ἰδὼν δὲ πολλοὺς τῶν Φαρισαίων καὶ Σαδδουκαίων ἐρχομένους ἐπὶ τὸ βάπτισμα αὐτοῦ εἶπεν αὐτοῖς· γεννήματα ἐχιδνῶν, τίς ὑπέδειξεν ὑμῖν φυγεῖν ἀπὸ τῆς μελλούσης ὀργῆς;
8 mana. hparaavarttanasya samucita. m phala. m phalata|
ποιήσατε οὖν καρπὸν ἄξιον τῆς μετανοίας,
9 kintvasmaaka. m taata ibraahiim astiiti sve. su mana. hsu ciintayanto maa vyaaharata| yato yu. smaan aha. m vadaami, ii"svara etebhya. h paa. saa. nebhya ibraahiima. h santaanaan utpaadayitu. m "saknoti|
καὶ μὴ δόξητε λέγειν ἐν ἑαυτοῖς, πατέρα ἔχομεν τὸν Ἀβραάμ. λέγω γὰρ ὑμῖν ὅτι δύναται ὁ Θεὸς ἐκ τῶν λίθων τούτων ἐγεῖραι τέκνα τῷ Ἀβραάμ.
10 apara. m paadapaanaa. m muule ku. thaara idaaniimapi lagan aaste, tasmaad yasmin paadape uttama. m phala. m na bhavati, sa k. rtto madhye. agni. m nik. sepsyate|
ἤδη δὲ καὶ ἡ ἀξίνη πρὸς τὴν ῥίζαν τῶν δένδρων κεῖται· πᾶν οὖν δένδρον μὴ ποιοῦν καρπὸν καλὸν ἐκκόπτεται καὶ εἰς πῦρ βάλλεται.
11 aparam aha. m mana. hparaavarttanasuucakena majjanena yu. smaan majjayaamiiti satya. m, kintu mama pa"scaad ya aagacchati, sa mattopi mahaan, aha. m tadiiyopaanahau vo. dhumapi nahi yogyosmi, sa yu. smaan vahniruupe pavitra aatmani sa. mmajjayi. syati|
ἐγὼ μὲν βαπτίζω ὑμᾶς ἐν ὕδατι εἰς μετάνοιαν· ὁ δὲ ὀπίσω μου ἐρχόμενος ἰσχυρότερός μού ἐστιν, οὗ οὐκ εἰμὶ ἱκανὸς τὰ ὑποδήματα βαστάσαι· αὐτὸς ὑμᾶς βαπτίσει ἐν Πνεύματι Ἁγίῳ καὶ πυρί.
12 tasya kaare suurpa aaste, sa sviiya"sasyaani samyak praspho. tya nijaan sakalagodhuumaan sa. mg. rhya bhaa. n.daagaare sthaapayi. syati, ki. mntu sarvvaa. ni vu. saa. nyanirvvaa. navahninaa daahayi. syati|
οὗ τὸ πτύον ἐν τῇ χειρὶ αὐτοῦ καὶ διακαθαριεῖ τὴν ἅλωνα αὐτοῦ, καὶ συνάξει τὸν σῖτον αὐτοῦ εἰς τὴν ἀποθήκην, τὸ δὲ ἄχυρον κατακαύσει πυρὶ ἀσβέστῳ.
13 anantara. m yii"su ryohanaa majjito bhavitu. m gaaliilprade"saad yarddani tasya samiipam aajagaama|
Τότε παραγίνεται ὁ Ἰησοῦς ἀπὸ τῆς Γαλιλαίας ἐπὶ τὸν Ἰορδάνην πρὸς τὸν Ἰωάννην τοῦ βαπτισθῆναι ὑπ᾽ αὐτοῦ.
14 kintu yohan ta. m ni. sidhya babhaa. se, tva. m ki. m mama samiipam aagacchasi? vara. m tvayaa majjana. m mama prayojanam aaste|
ὁ δὲ Ἰωάννης διεκώλυεν αὐτὸν λέγων· ἐγὼ χρείαν ἔχω ὑπὸ σοῦ βαπτισθῆναι, καὶ σὺ ἔρχῃ πρός με;
15 tadaanii. m yii"su. h pratyavocat; iidaaniim anumanyasva, yata ittha. m sarvvadharmmasaadhanam asmaaka. m karttavya. m, tata. h so. anvamanyata|
ἀποκριθεὶς δὲ ὁ Ἰησοῦς εἶπε πρὸς αὐτόν· ἄφες ἄρτι· οὕτω γὰρ πρέπον ἐστὶν ἡμῖν πληρῶσαι πᾶσαν δικαιοσύνην. τότε ἀφίησιν αὐτόν·
16 anantara. m yii"surammasi majjitu. h san tatk. sa. naat toyamadhyaad utthaaya jagaama, tadaa jiimuutadvaare mukte jaate, sa ii"svarasyaatmaana. m kapotavad avaruhya svoparyyaagacchanta. m viik. saa ncakre|
καὶ βαπτισθεὶς ὁ Ἰησοῦς ἀνέβη εὐθὺς ἀπὸ τοῦ ὕδατος· καὶ ἰδοὺ ἀνεῴχθησαν αὐτῷ οἱ οὐρανοί, καὶ εἶδε τὸ Πνεῦμα τοῦ Θεοῦ καταβαῖνον ὡσεὶ περιστερὰν καὶ ἐρχόμενον ἐπ᾽ αὐτόν·
17 aparam e. sa mama priya. h putra etasminneva mama mahaasanto. sa etaad. r"sii vyomajaa vaag babhuuva|
καὶ ἰδοὺ φωνὴ ἐκ τῶν οὐρανῶν λέγουσα· οὗτός ἐστιν ὁ υἱός μου ὁ ἀγαπητός, ἐν ᾧ εὐδόκησα.