< mathi.h 2 >

1 anantara. m herod sa. mj nake raaj ni raajya. m "saasati yihuudiiyade"sasya baitlehami nagare yii"sau jaatavati ca, katipayaa jyotirvvuda. h puurvvasyaa di"so yiruu"saalamnagara. m sametya kathayamaasu. h,
イエスが、ヘロデ王の時代に、ユダヤのベツレヘムでお生まれになったとき、見よ、東方の博士たちがエルサレムにやって来て、こう言った。
2 yo yihuudiiyaanaa. m raajaa jaatavaan, sa kutraaste? vaya. m puurvvasyaa. m di"si ti. s.thantastadiiyaa. m taarakaam apa"syaama tasmaat ta. m pra. nantum agamaama|
「ユダヤ人の王としてお生まれになった方はどこにおいでになりますか。私たちは、東のほうでその方の星を見たので、拝みにまいりました。」
3 tadaa herod raajaa kathaametaa. m ni"samya yiruu"saalamnagarasthitai. h sarvvamaanavai. h saarddham udvijya
それを聞いて、ヘロデ王は恐れ惑った。エルサレム中の人も王と同様であった。
4 sarvvaan pradhaanayaajakaan adhyaapakaa. m"sca samaahuuyaaniiya papraccha, khrii. s.ta. h kutra jani. syate?
そこで、王は、民の祭司長たち、学者たちをみな集めて、キリストはどこで生まれるのかと問いただした。
5 tadaa te kathayaamaasu. h, yihuudiiyade"sasya baitlehami nagare, yato bhavi. syadvaadinaa ittha. m likhitamaaste,
彼らは王に言った。「ユダヤのベツレヘムです。預言者によってこう書かれているからです。
6 sarvvaabhyo raajadhaaniibhyo yihuudiiyasya niiv. rta. h| he yiihuudiiyade"sasye baitleham tva. m na caavaraa|israayeliiyalokaan me yato ya. h paalayi. syati| taad. rgeko mahaaraajastvanmadhya udbhavi. syatii||
『ユダの地、ベツレヘム。 あなたはユダを治める者たちの中で、 決して一番小さくはない。 わたしの民イスラエルを治める支配者が、 あなたから出るのだから。』」
7 tadaanii. m herod raajaa taan jyotirvvido gopanam aahuuya saa taarakaa kadaa d. r.s. taabhavat, tad vini"scayaamaasa|
そこで、ヘロデはひそかに博士たちを呼んで、彼らから星の出現の時間を突き止めた。
8 apara. m taan baitlehama. m prahiitya gaditavaan, yuuya. m yaata, yatnaat ta. m "si"sum anvi. sya tadudde"se praapte mahya. m vaarttaa. m daasyatha, tato mayaapi gatvaa sa pra. na. msyate|
そして、こう言って彼らをベツレヘムに送った。「行って幼子のことを詳しく調べ、わかったら知らせてもらいたい。私も行って拝むから。」
9 tadaanii. m raaj na etaad. r"siim aaj naa. m praapya te pratasthire, tata. h puurvvarsyaa. m di"si sthitaistai ryaa taarakaa d. r.s. taa saa taarakaa te. saamagre gatvaa yatra sthaane "si"suuraaste, tasya sthaanasyopari sthagitaa tasyau|
彼らは王の言ったことを聞いて出かけた。すると、見よ、東方で見た星が彼らを先導し、ついに幼子のおられる所まで進んで行き、その上にとどまった。
10 tad d. r.s. tvaa te mahaananditaa babhuuvu. h,
その星を見て、彼らはこの上もなく喜んだ。
11 tato gehamadhya pravi"sya tasya maatraa mariyamaa saaddha. m ta. m "si"su. m niriik. saya da. n.davad bhuutvaa pra. nemu. h, apara. m sve. saa. m ghanasampatti. m mocayitvaa suvar. na. m kunduru. m gandharama nca tasmai dar"saniiya. m dattavanta. h|
そしてその家にはいって、母マリヤとともにおられる幼子を見、ひれ伏して拝んだ。そして、宝の箱をあけて、黄金、乳香、没薬を贈り物としてささげた。
12 pa"scaad herod raajasya samiipa. m punarapi gantu. m svapna ii"svare. na ni. siddhaa. h santo. anyena pathaa te nijade"sa. m prati pratasthire|
それから、夢でヘロデのところへ戻るなという戒めを受けたので、別の道から自分の国へ帰って行った。
13 anantara. m te. su gatavatmu parame"svarasya duuto yuu. saphe svapne dar"sana. m datvaa jagaada, tvam utthaaya "si"su. m tanmaatara nca g. rhiitvaa misarde"sa. m palaayasva, apara. m yaavadaha. m tubhya. m vaarttaa. m na kathayi. syaami, taavat tatraiva nivasa, yato raajaa herod "si"su. m naa"sayitu. m m. rgayi. syate|
彼らが帰って行ったとき、見よ、主の使いが夢でヨセフに現われて言った。「立って、幼子とその母を連れ、エジプトへ逃げなさい。そして、私が知らせるまで、そこにいなさい。ヘロデがこの幼子を捜し出して殺そうとしています。」
14 tadaanii. m yuu. saph utthaaya rajanyaa. m "si"su. m tanmaatara nca g. rhiitvaa misarde"sa. m prati pratasthe,
そこで、ヨセフは立って、夜のうちに幼子とその母を連れてエジプトに立ちのき、
15 gatvaa ca herodo n. rpate rmara. naparyyanta. m tatra de"se nyuvaasa, tena misarde"saadaha. m putra. m svakiiya. m samupaahuuyam| yadetadvacanam ii"svare. na bhavi. syadvaadinaa kathita. m tat saphalamabhuut|
ヘロデが死ぬまでそこにいた。これは、主が預言者を通して、「わたしはエジプトから、わたしの子を呼び出した。」と言われた事が成就するためであった。
16 anantara. m herod jyotirvidbhiraatmaana. m prava ncita. m vij naaya bh. r"sa. m cukopa; apara. m jyotirvvidbhyastena vini"scita. m yad dina. m taddinaad ga. nayitvaa dvitiiyavatsara. m pravi. s.taa yaavanto baalakaa asmin baitlehamnagare tatsiimamadhye caasan, lokaan prahitya taan sarvvaan ghaatayaamaasa|
その後、ヘロデは、博士たちにだまされたことがわかると、非常におこって、人をやって、ベツレヘムとその近辺の二歳以下の男の子をひとり残らず殺させた。その年令は博士たちから突き止めておいた時間から割り出したのである。
17 ata. h anekasya vilaapasya ninaada: krandanasya ca| "sokena k. rta"sabda"sca raamaayaa. m sa. mni"samyate| svabaalaga. nahetorvai raahel naarii tu rodinii| na manyate prabodhantu yataste naiva manti hi||
そのとき、預言者エレミヤを通して言われた事が成就した。
18 yadetad vacana. m yiriimiyanaamakabhavi. syadvaadinaa kathita. m tat tadaanii. m saphalam abhuut|
「ラマで声がする。 泣き、そして嘆き叫ぶ声。 ラケルがその子らのために泣いている。 ラケルは慰められることを拒んだ。 子らがもういないからだ。」
19 tadanantara. m heredi raajani m. rte parame"svarasya duuto misarde"se svapne dar"sana. m dattvaa yuu. saphe kathitavaan
ヘロデが死ぬと、見よ、主の使いが、夢でエジプトにいるヨセフに現われて、言った。
20 tvam utthaaya "si"su. m tanmaatara nca g. rhiitvaa punarapiisraayelo de"sa. m yaahii, ye janaa. h "si"su. m naa"sayitum am. rgayanta, te m. rtavanta. h|
「立って、幼子とその母を連れて、イスラエルの地に行きなさい。幼子のいのちをつけねらっていた人たちは死にました。」
21 tadaanii. m sa utthaaya "si"su. m tanmaatara nca g. rhlan israayelde"sam aajagaama|
そこで、彼は立って、幼子とその母を連れて、イスラエルの地にはいった。
22 kintu yihuudiiyade"se arkhilaayanaama raajakumaaro nijapitu rheroda. h pada. m praapya raajatva. m karotiiti ni"samya tat sthaana. m yaatu. m "sa"nkitavaan, pa"scaat svapna ii"svaraat prabodha. m praapya gaaliilde"sasya prade"saika. m prasthaaya naasarannaama nagara. m gatvaa tatra nyu. sitavaan,
しかし、アケラオが父ヘロデに代わってユダヤを治めていると聞いたので、そこに行ってとどまることを恐れた。そして、夢で戒めを受けたので、ガリラヤ地方に立ちのいた。
23 tena ta. m naasaratiiya. m kathayi. syanti, yadetadvaakya. m bhavi. syadvaadibhiruktta. m tat saphalamabhavat|
そして、ナザレという町に行って住んだ。これは預言者たちを通して「この方はナザレ人と呼ばれる。」と言われた事が成就するためであった。

< mathi.h 2 >