< mathi.h 12 >
1 anantara. m yii"su rvi"sraamavaare "ssyamadhyena gacchati, tadaa tacchi. syaa bubhuk. sitaa. h santa. h "ssyama njarii"schatvaa chitvaa khaaditumaarabhanta|
About this time as Jesus passed through the cornfields on the sabbath-day, his disciples being hungry began to pluck the ears of corn, and to eat them.
2 tad vilokya phiruu"sino yii"su. m jagadu. h, pa"sya vi"sraamavaare yat karmmaakarttavya. m tadeva tava "si. syaa. h kurvvanti|
And when the pharisees saw it they said to Him, See, thy disciples are doing what is not lawful for them to do on the sabbath.
3 sa taan pratyaavadata, daayuud tatsa"ngina"sca bubhuk. sitaa. h santo yat karmmaakurvvan tat ki. m yu. smaabhi rnaapaa. thi?
But He replied, Have ye not read what David did, when he, and his attendants, were hungry? how he went into the house of God,
4 ye dar"saniiyaa. h puupaa. h yaajakaan vinaa tasya tatsa"ngimanujaanaa ncaabhojaniiyaasta ii"svaraavaasa. m pravi. s.tena tena bhuktaa. h|
and did eat the shew-bread, which it was not lawful for him to eat, nor those that were with him; but for the priests only? or have ye not read in the law,
5 anyacca vi"sraamavaare madhyemandira. m vi"sraamavaariiya. m niyama. m la"nvantopi yaajakaa nirdo. saa bhavanti, "saastramadhye kimidamapi yu. smaabhi rna pa. thita. m?
what profane sort of work the priests do in the temple on the sabbath-days, and yet are blameless?
6 yu. smaanaha. m vadaami, atra sthaane mandiraadapi gariiyaan eka aaste|
But I tell you, that a greater than the temple is here:
7 kintu dayaayaa. m me yathaa priiti rna tathaa yaj nakarmma. ni| etadvacanasyaartha. m yadi yuyam aj naasi. s.ta tarhi nirdo. saan do. si. no naakaar. s.ta|
and if ye had known what that scripture means, "I desire mercy rather than sacrifice," ye would not have condemned the guiltless.
8 anyacca manujasuto vi"sraamavaarasyaapi patiraaste|
For the Son of man is lord even of the sabbath.
9 anantara. m sa tatsthaanaat prasthaaya te. saa. m bhajanabhavana. m pravi. s.tavaan, tadaaniim eka. h "su. skakaraamayavaan upasthitavaan|
And he went away and came into their synagogue: and there being a man there who had a withered hand,
10 tato yii"sum apavaditu. m maanu. saa. h papracchu. h, vi"sraamavaare niraamayatva. m kara. niiya. m na vaa?
they asked Him, if it were lawful to heal on the sabbath-days? that they might accuse Him.
11 tena sa pratyuvaaca, vi"sraamavaare yadi kasyacid avi rgartte patati, tarhi yasta. m gh. rtvaa na tolayati, etaad. r"so manujo yu. smaaka. m madhye ka aaste?
But He said unto them, What man of you shall have one of his sheep fall into a pit on the sabbath-day, and will not lay hold of it and lift it out?
12 ave rmaanava. h ki. m nahi "sreyaan? ato vi"sraamavaare hitakarmma karttavya. m|
And of how much more worth is a man than a sheep? Sure then it is lawful to do good on the sabbath-days.
13 anantara. m sa ta. m maanava. m gaditavaan, kara. m prasaaraya; tena kare prasaarite sonyakaravat svastho. abhavat|
Then saith He to the man, Stretch out thine hand: and he stretched it out, and it was made sound like the other.
14 tadaa phiruu"sino bahirbhuuya katha. m ta. m hani. syaama iti kumantra. naa. m tatpraatikuulyena cakru. h|
But the pharisees went out of the synagogue and took counsel together against Him, how they might destroy Him:
15 tato yii"sustad viditvaa sthanaantara. m gatavaan; anye. su bahunare. su tatpa"scaad gate. su taan sa niraamayaan k. rtvaa ityaaj naapayat,
but Jesus knew it, and withdrew from thence; and great multitudes followed Him with their sick,
16 yuuya. m maa. m na paricaayayata|
and he healed them all, charging them not to make Him known:
17 tasmaat mama priiyo manoniito manasastu. s.tikaaraka. h| madiiya. h sevako yastu vidyate ta. m samiik. sataa. m| tasyopari svakiiyaatmaa mayaa sa. msthaapayi. syate| tenaanyade"sajaate. su vyavasthaa sa. mprakaa"syate|
that it might be fulfilled which was spoken by Esaias the prophet, saying, Behold my servant whom I have chosen,
18 kenaapi na virodha. m sa vivaada nca kari. syati| na ca raajapathe tena vacana. m "sraavayi. syate|
my beloved in whom my soul is well pleased: I will put my spirit upon Him, and He shall declare judgement to the nations: He shall not contend,
19 vyavasthaa calitaa yaavat nahi tena kari. syate| taavat nalo vidiir. no. api bha. mk. syate nahi tena ca| tathaa sadhuumavartti nca na sa nirvvaapayi. syate|
nor cry aloud, nor shall any one hear his voice in the streets:
20 pratyaa"saa nca kari. syanti tannaamni bhinnade"sajaa. h|
a bruised reed shall he not break, and smoking flax he will not extinguish, till He send forth judgement victorious.
21 yaanyetaani vacanaani yi"sayiyabhavi. syadvaadinaa proktaanyaasan, taani saphalaanyabhavan|
And in his name shall the Gentiles hope.
22 anantara. m lokai statsamiipam aaniito bhuutagrastaandhamuukaikamanujastena svasthiik. rta. h, tata. h so. andho muuko dra. s.tu. m vaktu ncaarabdhavaan|
Then was brought to Him a demoniac, who was blind and dumb; and he healed Him, so that the blind and dumb man both spake and saw:
23 anena sarvve vismitaa. h kathayaa ncakru. h, e. sa. h ki. m daayuuda. h santaano nahi?
and all the multitudes were amazed, and said, "Is not this the Son of David?"
24 kintu phiruu"sinastat "srutvaa gaditavanta. h, baalsibuubnaamno bhuutaraajasya saahaayya. m vinaa naaya. m bhuutaan tyaajayati|
which the pharisees hearing, said, "He only casts out demons by the help of Beelzebub the prince of the devils."
25 tadaanii. m yii"suste. saam iti maanasa. m vij naaya taan avadat ki ncana raajya. m yadi svavipak. saad bhidyate, tarhi tat ucchidyate; yacca ki ncana nagara. m vaa g. rha. m svavipak. saad vibhidyate, tat sthaatu. m na "saknoti|
But Jesus, who well knew their thoughts, said to them, Every kingdom divided against itself becomes desolate; and no city, or family, divided against itself can stand:
26 tadvat "sayataano yadi "sayataana. m bahi. h k. rtvaa svavipak. saat p. rthak p. rthak bhavati, tarhi tasya raajya. m kena prakaare. na sthaasyati?
if Satan cast out Satan, he is divided against himself; how then shall his kingdom stand?
27 aha nca yadi baalsibuubaa bhuutaan tyaajayaami, tarhi yu. smaaka. m santaanaa. h kena bhuutaan tyaajayanti? tasmaad yu. smaakam etadvicaarayitaarasta eva bhavi. syanti|
And if I cast out demons by the power of Beelzebub, by whom do your own people cast them out? wherefore they shall be your judges:
28 kintavaha. m yadii"svaraatmanaa bhuutaan tyaajayaami, tarhii"svarasya raajya. m yu. smaaka. m sannidhimaagatavat|
but if I by the Spirit of God cast out devils, then certainly the kingdom of God is come unto you.
29 anya nca kopi balavanta jana. m prathamato na badvvaa kena prakaare. na tasya g. rha. m pravi"sya taddravyaadi lo. thayitu. m "saknoti? kintu tat k. rtvaa tadiiyag. rsya dravyaadi lo. thayitu. m "saknoti|
Or, how can any one enter into the house of a strong man, and take away his goods, unless he first overpower the strong man? and then indeed he may strip his house.
30 ya. h ka"scit mama svapak. siiyo nahi sa vipak. siiya aaste, ya"sca mayaa saaka. m na sa. mg. rhlaati, sa vikirati|
He that is not with me, is against me; and he that gathereth not with me, scattereth.
31 ataeva yu. smaanaha. m vadaami, manujaanaa. m sarvvaprakaarapaapaanaa. m nindaayaa"sca mar. sa. na. m bhavitu. m "saknoti, kintu pavitrasyaatmano viruddhanindaayaa mar. sa. na. m bhavitu. m na "saknoti|
Wherefore, I tell you, All manner of sin and blasphemy shall be forgiven to men; but the blasphemy against the holy Spirit shall not be forgiven them:
32 yo manujasutasya viruddhaa. m kathaa. m kathayati, tasyaaparaadhasya k. samaa bhavitu. m "saknoti, kintu ya. h ka"scit pavitrasyaatmano viruddhaa. m kathaa. m kathayati nehaloke na pretya tasyaaparaadhasya k. samaa bhavitu. m "saknoti| (aiōn )
and if any one speak against the Son of man, it may be forgiven him: but if any one speak against the holy Spirit, it shall not be forgiven him, neither in this life, nor in that to come. (aiōn )
33 paadapa. m yadi bhadra. m vadatha, tarhi tasya phalamapi saadhu vaktavya. m, yadi ca paadapa. m asaadhu. m vadatha, tarhi tasya phalamapyasaadhu vaktavya. m; yata. h sviiyasviiyaphalena paadapa. h pariciiyate|
Either allow the tree to be good, and it's fruit good; or shew the tree to be corrupt, and it's fruit corrupt: for the tree is known by it's fruit.
34 re bhujagava. m"saa yuuyamasaadhava. h santa. h katha. m saadhu vaakya. m vaktu. m "sak. syatha? yasmaad anta. hkara. nasya puur. nabhaavaanusaaraad vadanaad vaco nirgacchati|
O race of vipers, how can ye speak good things, who are yourselves so wicked? for out of the abundance of the heart the mouth speaketh.
35 tena saadhurmaanavo. anta. hkara. naruupaat saadhubhaa. n.daagaaraat saadhu dravya. m nirgamayati, asaadhurmaanu. sastvasaadhubhaa. n.daagaaraad asaadhuvastuuni nirgamayati|
A good man out of the good treasure of the heart produceth good things; and a wicked man out of the wicked treasure uttereth wicked things:
36 kintvaha. m yu. smaan vadaami, manujaa yaavantyaalasyavacaa. msi vadanti, vicaaradine taduttaramava"sya. m daatavya. m,
but I tell you, that of every idle word, which men shall speak, they shall give an account in the day of judgement; for by thy words thou shalt be justified,
37 yatastva. m sviiyavacobhi rniraparaadha. h sviiyavacobhi"sca saaparaadho ga. ni. syase|
and by thy words thou shalt be condemned.
38 tadaanii. m katipayaa upaadhyaayaa. h phiruu"sina"sca jagadu. h, he guro vaya. m bhavatta. h ki ncana lak. sma did. rk. saama. h|
Then some of the scribes and pharisees answered Him, saying, Master, we should be glad to see a sign from thee:
39 tadaa sa pratyuktavaan, du. s.to vyabhicaarii ca va. m"so lak. sma m. rgayate, kintu bhavi. syadvaadino yuunaso lak. sma vihaayaanyat kimapi lak. sma te na pradar"sayi. syante|
but He replied and said unto them, This wicked and degenerate race demand a sign; but no sign shall be given them, except that of the prophet Jonah:
40 yato yuunam yathaa tryahoraatra. m b. rhanmiinasya kuk. saavaasiit, tathaa manujaputropi tryahoraatra. m medinyaa madhye sthaasyati|
for as Jonas was three days and three nights in the whale's belly, so shall the Son of man be three days and three nights in the heart of the earth.
41 apara. m niiniviiyaa maanavaa vicaaradina etadva. m"siiyaanaa. m pratikuulam utthaaya taan do. si. na. h kari. syanti, yasmaatte yuunasa upade"saat manaa. msi paraavarttayaa ncakrire, kintvatra yuunasopi gurutara eka aaste|
So that the men of Nineveh will rise up in the judgement against this generation, and condemn it; for they repented at the preaching of Jonah, and behold a greater than Jonas is here.
42 puna"sca dak. si. nade"siiyaa raaj nii vicaaradina etadva. m"siiyaanaa. m pratikuulamutthaaya taan do. si. na. h kari. syati yata. h saa raaj nii sulemano vidyaayaa. h kathaa. m "srotu. m medinyaa. h siimna aagacchat, kintu sulemanopi gurutara eko jano. atra aaste|
The queen of the South too, shall rise up in the day of judgement against this generation, and condemn it; for she came from the ends of the earth to hear the wisdom of Solomon, and behold a greater than Solomon is here.
43 apara. m manujaad bahirgato. apavitrabhuuta. h "su. skasthaanena gatvaa vi"sraama. m gave. sayati, kintu tadalabhamaana. h sa vakti, yasmaa; niketanaad aagama. m, tadeva ve"sma pakaav. rtya yaami|
Now when an impure spirit is gone out of a man, he wanders through dry desert places, seeking rest, and findeth none:
44 pa"scaat sa tat sthaanam upasthaaya tat "suunya. m maarjjita. m "sobhita nca vilokya vrajan svatopi du. s.tataraan anyasaptabhuutaan sa"ngina. h karoti|
then saith he, I will return into my house, that I came out of; and when he cometh, he findeth it empty, swept, and set off to advantage:
45 tataste tat sthaana. m pravi"sya nivasanti, tena tasya manujasya "se. sada"saa puurvvada"saatotiivaa"subhaa bhavati, ete. saa. m du. s.tava. m"syaanaamapi tathaiva gha. ti. syate|
then he goeth and taketh with him seven other spirits more wicked than himself, and they enter in and dwell there; and so the last state of that man is worse than the first. And thus shall it be to this wicked generation.
46 maanavebhya etaasaa. m kathanaa. m kathanakaale tasya maataa sahajaa"sca tena saaka. m kaa ncit kathaa. m kathayitu. m vaa nchanto bahireva sthitavanta. h|
Now as He was yet discoursing to the people, behold, his mother and his brethren stood without, and desired to speak to Him:
47 tata. h ka"scit tasmai kathitavaan, pa"sya tava jananii sahajaa"sca tvayaa saaka. m kaa ncana kathaa. m kathayitu. m kaamayamaanaa bahisti. s.thanti|
and somebody said to Him, "Here are thy mother and thy brethren standing without, desiring to speak to thee."
48 kintu sa ta. m pratyavadat, mama kaa jananii? ke vaa mama sahajaa. h?
But in answer to him that told Him, He said, "Who is my mother, and who are my brethren?"
49 pa"scaat "si. syaan prati kara. m prasaaryya kathitavaan, pa"sya mama jananii mama sahajaa"scaite;
and stretching out his hand towards his disciples, He said, "Behold my mother and my brethren:"
50 ya. h ka"scit mama svargasthasya pituri. s.ta. m karmma kurute, saeva mama bhraataa bhaginii jananii ca|
for whosoever doth the will of my Father who is in heaven, he is to me as my brother and sister and mother.