< maarka.h 12 >
1 anantara. m yii"su rd. r.s. taantena tebhya. h kathayitumaarebhe, ka"scideko draak. saak. setra. m vidhaaya taccaturdik. su vaara. nii. m k. rtvaa tanmadhye draak. saape. sa. naku. n.dam akhanat, tathaa tasya ga. damapi nirmmitavaan tatastatk. setra. m k. r.siivale. su samarpya duurade"sa. m jagaama|
2 tadanantara. m phalakaale k. r.siivalebhyo draak. saak. setraphalaani praaptu. m te. saa. m savidhe bh. rtyam eka. m praahi. not|
3 kintu k. r.siivalaasta. m dh. rtvaa prah. rtya riktahasta. m visas. rju. h|
4 tata. h sa punaranyameka. m bh. rtya. m pra. sayaamaasa, kintu te k. r.siivalaa. h paa. saa. naaghaataistasya "siro bha"nktvaa saapamaana. m ta. m vyasarjan|
5 tata. h para. m sopara. m daasa. m praahi. not tadaa te ta. m jaghnu. h, evam aneke. saa. m kasyacit prahaara. h kasyacid vadha"sca tai. h k. rta. h|
6 tata. h para. m mayaa svaputre prahite te tamava"sya. m samma. msyante, ityuktvaava"se. se te. saa. m sannidhau nijapriyam advitiiya. m putra. m pre. sayaamaasa|
7 kintu k. r.siivalaa. h paraspara. m jagadu. h, e. sa uttaraadhikaarii, aagacchata vayamena. m hanmastathaa k. rte. adhikaaroyam asmaaka. m bhavi. syati|
8 tatasta. m dh. rtvaa hatvaa draak. saak. setraad bahi. h praak. sipan|
9 anenaasau draak. saak. setrapati. h ki. m kari. syati? sa etya taan k. r.siivalaan sa. mhatya tatk. setram anye. su k. r.siivale. su samarpayi. syati|
10 apara nca, "sthapataya. h kari. syanti graavaa. na. m yantu tucchaka. m| praadhaanaprastara. h ko. ne sa eva sa. mbhavi. syati|
11 etat karmma pare"sasyaa. mdbhuta. m no d. r.s. tito bhavet||" imaa. m "saastriiyaa. m lipi. m yuuya. m ki. m naapaa. thi. s.ta?
12 tadaanii. m sa taanuddi"sya taa. m d. r.s. taantakathaa. m kathitavaan, ta ittha. m budvvaa ta. m dharttaamudyataa. h, kintu lokebhyo bibhyu. h, tadanantara. m te ta. m vihaaya vavraju. h|
13 apara nca te tasya vaakyado. sa. m dharttaa. m katipayaan phiruu"sino herodiiyaa. m"sca lokaan tadantika. m pre. sayaamaasu. h|
14 ta aagatya tamavadan, he guro bhavaan tathyabhaa. sii kasyaapyanurodha. m na manyate, pak. sapaata nca na karoti, yathaarthata ii"svariiya. m maarga. m dar"sayati vayametat prajaaniima. h, kaisaraaya karo deyo na vaa. m? vaya. m daasyaamo na vaa?
15 kintu sa te. saa. m kapa. ta. m j naatvaa jagaada, kuto maa. m pariik. sadhve? eka. m mudraapaada. m samaaniiya maa. m dar"sayata|
16 tadaa tairekasmin mudraapaade samaaniite sa taan papraccha, atra likhita. m naama muurtti rvaa kasya? te pratyuucu. h, kaisarasya|
17 tadaa yii"suravadat tarhi kaisarasya dravyaa. ni kaisaraaya datta, ii"svarasya dravyaa. ni tu ii"svaraaya datta; tataste vismaya. m menire|
18 atha m. rtaanaamutthaana. m ye na manyante te siduukino yii"so. h samiipamaagatya ta. m papracchu. h;
19 he guro ka"scijjano yadi ni. hsantati. h san bhaaryyaayaa. m satyaa. m mriyate tarhi tasya bhraataa tasya bhaaryyaa. m g. rhiitvaa bhraatu rva. m"sotpatti. m kari. syati, vyavasthaamimaa. m muusaa asmaan prati vyalikhat|
20 kintu kecit sapta bhraatara aasan, tataste. saa. m jye. s.thabhraataa vivahya ni. hsantati. h san amriyata|
21 tato dvitiiyo bhraataa taa. m striyamag. rha. nat kintu sopi ni. hsantati. h san amriyata; atha t. rtiiyopi bhraataa taad. r"sobhavat|
22 ittha. m saptaiva bhraatarastaa. m striya. m g. rhiitvaa ni. hsantaanaa. h santo. amriyanta, sarvva"se. se saapi strii mriyate sma|
23 atha m. rtaanaamutthaanakaale yadaa ta utthaasyanti tadaa te. saa. m kasya bhaaryyaa saa bhavi. syati? yataste saptaiva taa. m vyavahan|
24 tato yii"su. h pratyuvaaca "saastram ii"svara"sakti nca yuuyamaj naatvaa kimabhraamyata na?
25 m. rtalokaanaamutthaana. m sati te na vivahanti vaagdattaa api na bhavanti, kintu svargiiyaduutaanaa. m sad. r"saa bhavanti|
26 puna"sca "aham ibraahiima ii"svara ishaaka ii"svaro yaakuuba"sce"svara. h" yaamimaa. m kathaa. m stambamadhye ti. s.than ii"svaro muusaamavaadiit m. rtaanaamutthaanaarthe saa kathaa muusaalikhite pustake ki. m yu. smaabhi rnaapaa. thi?
27 ii"svaro jiivataa. m prabhu. h kintu m. rtaanaa. m prabhu rna bhavati, tasmaaddheto ryuuya. m mahaabhrame. na ti. s.thatha|
28 etarhi ekodhyaapaka etya te. saamittha. m vicaara. m "su"sraava; yii"suste. saa. m vaakyasya saduttara. m dattavaan iti budvvaa ta. m p. r.s. tavaan sarvvaasaam aaj naanaa. m kaa "sre. s.thaa? tato yii"su. h pratyuvaaca,
29 "he israayellokaa avadhatta, asmaaka. m prabhu. h parame"svara eka eva,
30 yuuya. m sarvvanta. hkara. nai. h sarvvapraa. nai. h sarvvacittai. h sarvva"saktibhi"sca tasmin prabhau parame"svare priiyadhva. m," ityaaj naa "sre. s.thaa|
31 tathaa "svaprativaasini svavat prema kurudhva. m," e. saa yaa dvitiiyaaj naa saa taad. r"sii; etaabhyaa. m dvaabhyaam aaj naabhyaam anyaa kaapyaaj naa "sre. s.thaa naasti|
32 tadaa sodhyaapakastamavadat, he guro satya. m bhavaan yathaartha. m proktavaan yata ekasmaad ii"svaraad anyo dvitiiya ii"svaro naasti;
33 apara. m sarvvaanta. hkara. nai. h sarvvapraa. nai. h sarvvacittai. h sarvva"saktibhi"sca ii"svare premakara. na. m tathaa svamiipavaasini svavat premakara. na nca sarvvebhyo homabalidaanaadibhya. h "sra. s.tha. m bhavati|
34 tato yii"su. h subuddheriva tasyedam uttara. m "srutvaa ta. m bhaa. sitavaan tvamii"svarasya raajyaanna duurosi|ita. h para. m tena saha kasyaapi vaakyasya vicaara. m karttaa. m kasyaapi pragalbhataa na jaataa|
35 anantara. m madhyemandiram upadi"san yii"surima. m pra"sna. m cakaara, adhyaapakaa abhi. sikta. m (taaraka. m) kuto daayuuda. h santaana. m vadanti?
36 svaya. m daayuud pavitrasyaatmana aave"seneda. m kathayaamaasa| yathaa| "mama prabhumida. m vaakyavadat parame"svara. h| tava "satruunaha. m yaavat paadapii. tha. m karomi na| taavat kaala. m madiiye tva. m dak. sapaar"sv upaavi"sa|"
37 yadi daayuud ta. m prabhuu. m vadati tarhi katha. m sa tasya santaano bhavitumarhati? itare lokaastatkathaa. m "srutvaananandu. h|
38 tadaanii. m sa taanupadi"sya kathitavaan ye naraa diirghaparidheyaani ha. t.te vipanau ca
39 lokak. rtanamaskaaraan bhajanag. rhe pradhaanaasanaani bhojanakaale pradhaanasthaanaani ca kaa"nk. sante;
40 vidhavaanaa. m sarvvasva. m grasitvaa chalaad diirghakaala. m praarthayante tebhya upaadhyaayebhya. h saavadhaanaa bhavata; te. adhikataraan da. n.daan praapsyanti|
41 tadanantara. m lokaa bhaa. n.daagaare mudraa yathaa nik. sipanti bhaa. n.daagaarasya sammukhe samupavi"sya yii"sustadavaluloka; tadaanii. m bahavo dhaninastasya madhye bahuuni dhanaani nirak. sipan|
42 pa"scaad ekaa daridraa vidhavaa samaagatya dvipa. namuulyaa. m mudraikaa. m tatra nirak. sipat|
43 tadaa yii"su. h "si. syaan aahuuya kathitavaan yu. smaanaha. m yathaartha. m vadaami ye ye bhaa. n.daagaare. asmina dhanaani ni. hk. sipanti sma tebhya. h sarvvebhya iya. m vidhavaa daridraadhikam ni. hk. sipati sma|
44 yataste prabhuutadhanasya ki ncit nirak. sipan kintu diineya. m svadinayaapanayogya. m ki ncidapi na sthaapayitvaa sarvvasva. m nirak. sipat|