< luuka.h 9 >

1 tata. h para. m sa dvaada"sa"si. syaanaahuuya bhuutaan tyaajayitu. m rogaan pratikarttu nca tebhya. h "saktimaadhipatya nca dadau|
And having called together His twelve disciples, He gave them power and authority over all the demons, and to cure diseases,
2 apara nca ii"svariiyaraajyasya susa. mvaada. m prakaa"sayitum rogi. naamaarogya. m karttu nca prera. nakaale taan jagaada|
and He sent them to proclaim the Kingdom of God, and to heal the ailing.
3 yaatraartha. m ya. s.ti rvastrapu. taka. m bhak. sya. m mudraa dvitiiyavastram, e. saa. m kimapi maa g. rhliita|
And He said to them, “Take nothing for the way, neither staff, nor leather pouch, nor bread, nor money; neither have two coats each;
4 yuuya nca yannive"sana. m pravi"satha nagaratyaagaparyyanata. m tannive"sane ti. s.thata|
and into whatever house you may enter, remain there, and depart from there;
5 tatra yadi kasyacit purasya lokaa yu. smaakamaatithya. m na kurvvanti tarhi tasmaannagaraad gamanakaale te. saa. m viruddha. m saak. syaartha. m yu. smaaka. m padadhuulii. h sampaatayata|
and as many as may not receive you, going forth from that city, even the dust from your feet shake off, for a testimony against them.”
6 atha te prasthaaya sarvvatra susa. mvaada. m pracaarayitu. m pii. ditaan svasthaan karttu nca graame. su bhramitu. m praarebhire|
And going forth they were going through the several villages, proclaiming good news, and healing everywhere.
7 etarhi herod raajaa yii"so. h sarvvakarmma. naa. m vaarttaa. m "srutvaa bh. r"samudvivije
And Herod the tetrarch heard of all the things being done by Him, and was perplexed, because it was said by some that John has been raised out of the dead,
8 yata. h keciduucuryohan "sma"saanaadudati. s.that| keciduucu. h, eliyo dar"sana. m dattavaan; evamanyalokaa uucu. h puurvviiya. h ka"scid bhavi. syadvaadii samutthita. h|
and by some that Elijah appeared, and by others, that a prophet, one of the ancients, was risen;
9 kintu heroduvaaca yohana. h "siro. ahamachinadam idaanii. m yasyed. rkkarmma. naa. m vaarttaa. m praapnomi sa ka. h? atha sa ta. m dra. s.tum aicchat|
and Herod said, “I beheaded John, but who is this concerning whom I hear such things?” And he was seeking to see Him.
10 anantara. m preritaa. h pratyaagatya yaani yaani karmmaa. ni cakrustaani yii"save kathayaamaasu. h tata. h sa taan baitsaidaanaamakanagarasya vijana. m sthaana. m niitvaa gupta. m jagaama|
And the apostles having turned back, declared to Him how they did great things, and having taken them, He withdrew by Himself into a city called Bethsaida,
11 pa"scaal lokaastad viditvaa tasya pa"scaad yayu. h; tata. h sa taan nayan ii"svariiyaraajyasya prasa"ngamuktavaan, ye. saa. m cikitsayaa prayojanam aasiit taan svasthaan cakaara ca|
and the multitudes having known followed Him, and having received them, He was speaking to them concerning the Kingdom of God, and He cured those having need of service.
12 apara nca divaavasanne sati dvaada"sa"si. syaa yii"sorantikam etya kathayaamaasu. h, vayamatra praantarasthaane ti. s.thaama. h, tato nagaraa. ni graamaa. ni gatvaa vaasasthaanaani praapya bhak. syadravyaa. ni kretu. m jananivaha. m bhavaan vis. rjatu|
And the day began to decline, and the Twelve having come near, said to Him, “Let away the multitude, that having gone into the surrounding villages and the fields, they may lodge and may find provision, because here we are in a desolate place.”
13 tadaa sa uvaaca, yuuyameva taan bhejayadhva. m; tataste procurasmaaka. m nika. te kevala. m pa nca puupaa dvau matsyau ca vidyante, ataeva sthaanaantaram itvaa nimittamete. saa. m bhak. syadravye. su na kriite. su na bhavati|
And He said to them, “You give them to eat”; and they said, “We have no more than five loaves and two fishes: except, having gone, we may buy food for all this people”;
14 tatra praaye. na pa ncasahasraa. ni puru. saa aasan|
for they were about five thousand men. And He said to His disciples, “Cause them to recline in companies, in each fifty”;
15 tadaa sa "si. syaan jagaada pa ncaa"sat pa ncaa"sajjanai. h pa. mktiik. rtya taanupave"sayata, tasmaat te tadanusaare. na sarvvalokaanupave"sayaapaasu. h|
and they did so, and made all to recline;
16 tata. h sa taan pa nca puupaan miinadvaya nca g. rhiitvaa svarga. m vilokye"svaragu. naan kiirttayaa ncakre bha"nktaa ca lokebhya. h parive. sa. naartha. m "si. sye. su samarpayaambabhuuva|
and having taken the five loaves and the two fishes, having looked up to the sky, He blessed them, and broke, and was giving to the disciples to set before the multitude;
17 tata. h sarvve bhuktvaa t. rpti. m gataa ava"si. s.taanaa nca dvaada"sa. dallakaan sa. mjag. rhu. h|
and they ate, and were all filled, and there was taken up what was over to them of broken pieces, twelve baskets.
18 athaikadaa nirjane "si. syai. h saha praarthanaakaale taan papraccha, lokaa maa. m ka. m vadanti?
And it came to pass, as He is praying alone, the disciples were with Him, and He questioned them, saying, “Who do the multitudes say I am?”
19 tataste praacu. h, tvaa. m yohanmajjaka. m vadanti; kecit tvaam eliya. m vadanti, puurvvakaalika. h ka"scid bhavi. syadvaadii "sma"saanaad udati. s.thad ityapi kecid vadanti|
And they answering said, “John the Immerser; and others, Elijah; and others, that a prophet, one of the ancients, was risen”;
20 tadaa sa uvaaca, yuuya. m maa. m ka. m vadatha? tata. h pitara uktavaan tvam ii"svaraabhi. sikta. h puru. sa. h|
and He said to them, “And you—who do you say I am?” And Peter answering said, “The Christ of God.”
21 tadaa sa taan d. r.dhamaadide"sa, kathaametaa. m kasmaicidapi maa kathayata|
And having charged them, He commanded [them] to say this to no one,
22 sa punaruvaaca, manu. syaputre. na vahuyaatanaa bhoktavyaa. h praaciinalokai. h pradhaanayaajakairadhyaapakai"sca sovaj naaya hantavya. h kintu t. rtiiyadivase "sma"saanaat tenotthaatavyam|
saying, “It is necessary for the Son of Man to suffer many things, and to be rejected by the elders, and chief priests, and scribes, and to be killed, and to be raised the third day.”
23 apara. m sa sarvvaanuvaaca, ka"scid yadi mama pa"scaad gantu. m vaa nchati tarhi sa sva. m daamyatu, dine dine kru"sa. m g. rhiitvaa ca mama pa"scaadaagacchatu|
And He said to all, “If anyone wills to come after Me, let him disown himself, and take up his cross daily, and follow Me;
24 yato ya. h ka"scit svapraa. naan rirak. si. sati sa taan haarayi. syati, ya. h ka"scin madartha. m praa. naan haarayi. syati sa taan rak. si. syati|
for whoever may will to save his life will lose it, and whoever may lose his life for My sake, he will save it;
25 ka"scid yadi sarvva. m jagat praapnoti kintu svapraa. naan haarayati svaya. m vina"syati ca tarhi tasya ko laabha. h?
for what is a man profited, having gained the whole world, and having lost or having forfeited himself?
26 puna rya. h ka"scin maa. m mama vaakya. m vaa lajjaaspada. m jaanaati manu. syaputro yadaa svasya pitu"sca pavitraa. naa. m duutaanaa nca tejobhi. h parive. s.tita aagami. syati tadaa sopi ta. m lajjaaspada. m j naasyati|
For whoever may be ashamed of Me and of My words, of this one will the Son of Man be ashamed when He may come in His glory, and the Father’s, and the holy messengers’;
27 kintu yu. smaanaha. m yathaartha. m vadaami, ii"svariiyaraajatva. m na d. r.s. tavaa m. rtyu. m naasvaadi. syante, etaad. r"saa. h kiyanto lokaa atra sthane. api da. n.daayamaanaa. h santi|
and I say to you, truly, there are certain of those standing here who will not taste of death until they may see the Kingdom of God.”
28 etadaakhyaanakathanaat para. m praaye. naa. s.tasu dine. su gate. su sa pitara. m yohana. m yaakuuba nca g. rhiitvaa praarthayitu. m parvvatameka. m samaaruroha|
And it came to pass, after these words, as it were eight days, that having taken Peter, and John, and James, He went up to the mountain to pray,
29 atha tasya praarthanakaale tasya mukhaak. rtiranyaruupaa jaataa, tadiiya. m vastramujjvala"sukla. m jaata. m|
and it came to pass, in His praying, the appearance of His face became altered, and His clothing became flashing white.
30 apara nca muusaa eliya"scobhau tejasvinau d. r.s. tau
And behold, two men were speaking together with Him, who were Moses and Elijah,
31 tau tena yiruu"saalampure yo m. rtyu. h saadhi. syate tadiiyaa. m kathaa. m tena saarddha. m kathayitum aarebhaate|
who having appeared in glory, spoke of His outgoing that He was about to fulfill in Jerusalem,
32 tadaa pitaraadaya. h svasya sa"ngino nidrayaak. r.s. taa aasan kintu jaagaritvaa tasya tejastena saarddham utti. s.thantau janau ca dad. r"su. h|
but Peter and those with him were heavy with sleep, and having awoken, they saw His glory, and the two men standing with Him.
33 atha tayorubhayo rgamanakaale pitaro yii"su. m babhaa. se, he guro. asmaaka. m sthaane. asmin sthiti. h "subhaa, tata ekaa tvadarthaa, ekaa muusaarthaa, ekaa eliyaarthaa, iti tisra. h ku. tyosmaabhi rnirmmiiyantaa. m, imaa. m kathaa. m sa na vivicya kathayaamaasa|
And it came to pass, in their parting from Him, Peter said to Jesus, “Master, it is good to us to be here; and we may make three shelters: one for You, and one for Moses, and one for Elijah,” not knowing what he says:
34 apara nca tadvaakyavadanakaale payoda eka aagatya te. saamupari chaayaa. m cakaara, tatastanmadhye tayo. h prave"saat te "sa"sa"nkire|
and as he was speaking these things, there came a cloud, and overshadowed them, and they feared in their entering into the cloud,
35 tadaa tasmaat payodaad iyamaakaa"siiyaa vaa. nii nirjagaama, mamaaya. m priya. h putra etasya kathaayaa. m mano nidhatta|
and a voice came out of the cloud, saying, “This is My Son, the Beloved; hear Him”;
36 iti "sabde jaate te yii"sumekaakina. m dad. r"su. h kintu te tadaanii. m tasya dar"sanasya vaacamekaamapi noktvaa mana. hsu sthaapayaamaasu. h|
and when the voice was past, Jesus was found alone; and they were silent, and declared to no one in those days anything of what they have seen.
37 pare. ahani te. su tasmaacchailaad avaruu. dhe. su ta. m saak. saat karttu. m bahavo lokaa aajagmu. h|
And it came to pass on the next day, they having come down from the mountain, a great multitude met Him there,
38 te. saa. m madhyaad eko jana uccairuvaaca, he guro aha. m vinaya. m karomi mama putra. m prati k. rpaad. r.s. ti. m karotu, mama sa evaika. h putra. h|
and behold, a man from the multitude cried out, saying, “Teacher, I implore You, look on my son, because he is my only begotten;
39 bhuutena dh. rta. h san sa. m prasabha. m ciicchabda. m karoti tanmukhaat phe. naa nirgacchanti ca, bhuuta ittha. m vidaaryya kli. s.tvaa praaya"sasta. m na tyajati|
and behold, a spirit takes him, and suddenly he cries out, and it convulses him, with foaming, and it hardly departs from him, bruising him,
40 tasmaat ta. m bhuuta. m tyaajayitu. m tava "si. syasamiipe nyavedaya. m kintu te na "seku. h|
and I implored Your disciples that they might cast it out, and they were not able.”
41 tadaa yii"suravaadiit, re aavi"svaasin vipathagaamin va. m"sa katikaalaan yu. smaabhi. h saha sthaasyaamyaha. m yu. smaakam aacara. naani ca sahi. sye? tava putramihaanaya|
And Jesus answering said, “O generation, unsteadfast and perverse, until when will I be with you, and endure you? Bring your son near here”;
42 tatastasminnaagatamaatre bhuutasta. m bhuumau paatayitvaa vidadaara; tadaa yii"sustamamedhya. m bhuuta. m tarjayitvaa baalaka. m svastha. m k. rtvaa tasya pitari samarpayaamaasa|
and as he is yet coming near, the demon threw him down, and convulsed [him], and Jesus rebuked the unclean spirit, and healed the youth, and gave him back to his father.
43 ii"svarasya mahaa"saktim imaa. m vilokya sarvve camaccakru. h; ittha. m yii"so. h sarvvaabhi. h kriyaabhi. h sarvvairlokairaa"scaryye manyamaane sati sa "si. syaan babhaa. se,
And they were all amazed at the greatness of God, and while all are wondering at all things that Jesus did, He said to His disciples,
44 katheya. m yu. smaaka. m kar. ne. su pravi"satu, manu. syaputro manu. syaa. naa. m kare. su samarpayi. syate|
“Lay to your ears these words, for the Son of Man is about to be delivered up into the hands of men.”
45 kintu te taa. m kathaa. m na bubudhire, spa. s.tatvaabhaavaat tasyaa abhipraayaste. saa. m bodhagamyo na babhuuva; tasyaa aa"saya. h ka ityapi te bhayaat pra. s.tu. m na "seku. h|
And they were not knowing this saying, and it was veiled from them, that they might not perceive it, and they were afraid to ask Him about this saying.
46 tadanantara. m te. saa. m madhye ka. h "sre. s.tha. h kathaametaa. m g. rhiitvaa te mitho vivaada. m cakru. h|
And there entered a reasoning among them, this—who may be greater of them.
47 tato yii"suste. saa. m manobhipraaya. m viditvaa baalakameka. m g. rhiitvaa svasya nika. te sthaapayitvaa taan jagaada,
And Jesus having seen the reasoning of their heart, having taken hold of a child, set him beside Him,
48 yo jano mama naamnaasya baalaasyaatithya. m vidadhaati sa mamaatithya. m vidadhaati, ya"sca mamaatithya. m vidadhaati sa mama prerakasyaatithya. m vidadhaati, yu. smaaka. m madhyeya. h sva. m sarvvasmaat k. sudra. m jaaniite sa eva "sre. s.tho bhavi. syati|
and said to them, “Whoever may receive this child in My Name, receives Me, and whoever may receive Me, receives Him who sent Me, for he who is least among you all—he will be great.”
49 apara nca yohan vyaajahaara he prabhe tava naamnaa bhuutaan tyaajayanta. m maanu. sam eka. m d. r.s. tavanto vaya. m, kintvasmaakam apa"scaad gaamitvaat ta. m nya. sedhaam| tadaanii. m yii"suruvaaca,
And John answering said, “Master, we saw a certain one casting forth the demons in Your Name, and we forbade him, because he does not follow with us”;
50 ta. m maa ni. sedhata, yato yo janosmaaka. m na vipak. sa. h sa evaasmaaka. m sapak. so bhavati|
and Jesus said to him, “Do not forbid, for he who is not against us, is for us.”
51 anantara. m tasyaaroha. nasamaya upasthite sa sthiracetaa yiruu"saalama. m prati yaatraa. m karttu. m ni"scityaagre duutaan pre. sayaamaasa|
And it came to pass, in the completing of the days of His being taken up, that He fixed His face to go on to Jerusalem,
52 tasmaat te gatvaa tasya prayojaniiyadravyaa. ni sa. mgrahiitu. m "somiro. niiyaanaa. m graama. m pravivi"su. h|
and He sent messengers before His face, and having gone on, they went into a village of Samaritans, to make ready for Him,
53 kintu sa yiruu"saalama. m nagara. m yaati tato heto rlokaastasyaatithya. m na cakru. h|
and they did not receive Him, because His face was going on to Jerusalem.
54 ataeva yaakuubyohanau tasya "si. syau tad d. r.s. tvaa jagadatu. h, he prabho eliyo yathaa cakaara tathaa vayamapi ki. m gaga. naad aagantum etaan bhasmiikarttu nca vahnimaaj naapayaama. h? bhavaan kimicchati?
And His disciples James and John having seen, said, “Lord, will You [that] we may command fire to come down from Heaven, and to consume them, as Elijah also did?”
55 kintu sa mukha. m paraavartya taan tarjayitvaa gaditavaan yu. smaaka. m manobhaava. h ka. h, iti yuuya. m na jaaniitha|
And having turned, He rebuked them and said, “You have not known of what spirit you are,
56 manujasuto manujaanaa. m praa. naan naa"sayitu. m naagacchat, kintu rak. situm aagacchat| pa"scaad itaragraama. m te yayu. h|
for the Son of Man did not come to destroy men’s lives, but to save”; and they went on to another village.
57 tadanantara. m pathi gamanakaale jana ekasta. m babhaa. se, he prabho bhavaan yatra yaati bhavataa sahaahamapi tatra yaasyaami|
And it came to pass, as they are going on in the way, a certain one said to Him, “I will follow You wherever You may go, Lord”;
58 tadaanii. m yii"sustamuvaaca, gomaayuunaa. m garttaa aasate, vihaayasiiyavihagaanaa. m nii. daani ca santi, kintu maanavatanayasya "sira. h sthaapayitu. m sthaana. m naasti|
and Jesus said to him, “The foxes have holes, and the birds of the sky places of rest, but the Son of Man has nowhere He may recline the head.”
59 tata. h para. m sa itarajana. m jagaada, tva. m mama pa"scaad ehi; tata. h sa uvaaca, he prabho puurvva. m pitara. m "sma"saane sthaapayitu. m maamaadi"satu|
And He said to another, “Follow Me”; and he said, “Lord, permit me, having gone away, to first bury my father”;
60 tadaa yii"suruvaaca, m. rtaa m. rtaan "sma"saane sthaapayantu kintu tva. m gatve"svariiyaraajyasya kathaa. m pracaaraya|
and Jesus said to him, “Permit the dead to bury their own dead, and you, having gone away, publish the Kingdom of God.”
61 tatonya. h kathayaamaasa, he prabho mayaapi bhavata. h pa"scaad ga. msyate, kintu puurvva. m mama nive"sanasya parijanaanaam anumati. m grahiitum ahamaadi"syai bhavataa|
And another also said, “I will follow You, Lord, but first permit me to take leave of those in my house”;
62 tadaanii. m yii"susta. m proktavaan, yo jano laa"ngale karamarpayitvaa pa"scaat pa"syati sa ii"svariiyaraajya. m naarhati|
and Jesus said to him, “No one having put his hand on a plow, and looking back, is fit for the Kingdom of God.”

< luuka.h 9 >