< luuka.h 20 >
1 athaikadaa yii"su rmanidare susa. mvaada. m pracaarayan lokaanupadi"sati, etarhi pradhaanayaajakaa adhyaapakaa. h praa nca"sca tannika. tamaagatya papracchu. h
अथैकदा यीशु र्मनिदरे सुसंवादं प्रचारयन् लोकानुपदिशति, एतर्हि प्रधानयाजका अध्यापकाः प्राञ्चश्च तन्निकटमागत्य पप्रच्छुः
2 kayaaj nayaa tva. m karmmaa. nyetaani karo. si? ko vaa tvaamaaj naapayat? tadasmaan vada|
कयाज्ञया त्वं कर्म्माण्येतानि करोषि? को वा त्वामाज्ञापयत्? तदस्मान् वद।
3 sa pratyuvaaca, tarhi yu. smaanapi kathaamekaa. m p. rcchaami tasyottara. m vadata|
स प्रत्युवाच, तर्हि युष्मानपि कथामेकां पृच्छामि तस्योत्तरं वदत।
4 yohano majjanam ii"svarasya maanu. saa. naa. m vaaj naato jaata. m?
योहनो मज्जनम् ईश्वरस्य मानुषाणां वाज्ञातो जातं?
5 tataste mitho vivicya jagadu. h, yadii"svarasya vadaamastarhi ta. m kuto na pratyaita sa iti vak. syati|
ततस्ते मिथो विविच्य जगदुः, यदीश्वरस्य वदामस्तर्हि तं कुतो न प्रत्यैत स इति वक्ष्यति।
6 yadi manu. syasyeti vadaamastarhi sarvve lokaa asmaan paa. saa. nai rhani. syanti yato yohan bhavi. syadvaadiiti sarvve d. r.dha. m jaananti|
यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणै र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति।
7 ataeva te pratyuucu. h kasyaaj nayaa jaatam iti vaktu. m na "saknuma. h|
अतएव ते प्रत्यूचुः कस्याज्ञया जातम् इति वक्तुं न शक्नुमः।
8 tadaa yii"suravadat tarhi kayaaj nayaa karmmaa. nyetaati karomiiti ca yu. smaan na vak. syaami|
तदा यीशुरवदत् तर्हि कयाज्ञया कर्म्माण्येताति करोमीति च युष्मान् न वक्ष्यामि।
9 atha lokaanaa. m saak. saat sa imaa. m d. r.s. taantakathaa. m vaktumaarebhe, ka"scid draak. saak. setra. m k. rtvaa tat k. setra. m k. r.siivalaanaa. m haste. su samarpya bahukaalaartha. m duurade"sa. m jagaama|
अथ लोकानां साक्षात् स इमां दृष्टान्तकथां वक्तुमारेभे, कश्चिद् द्राक्षाक्षेत्रं कृत्वा तत् क्षेत्रं कृषीवलानां हस्तेषु समर्प्य बहुकालार्थं दूरदेशं जगाम।
10 atha phalakaale phalaani grahiitu k. r.siivalaanaa. m samiipe daasa. m praahi. not kintu k. r.siivalaasta. m prah. rtya riktahasta. m visasarju. h|
अथ फलकाले फलानि ग्रहीतु कृषीवलानां समीपे दासं प्राहिणोत् किन्तु कृषीवलास्तं प्रहृत्य रिक्तहस्तं विससर्जुः।
11 tata. h sodhipati. h punaranya. m daasa. m pre. sayaamaasa, te tamapi prah. rtya kuvyavah. rtya riktahasta. m visas. rju. h|
ततः सोधिपतिः पुनरन्यं दासं प्रेषयामास, ते तमपि प्रहृत्य कुव्यवहृत्य रिक्तहस्तं विससृजुः।
12 tata. h sa t. rtiiyavaaram anya. m praahi. not te tamapi k. sataa"nga. m k. rtvaa bahi rnicik. sipu. h|
ततः स तृतीयवारम् अन्यं प्राहिणोत् ते तमपि क्षताङ्गं कृत्वा बहि र्निचिक्षिपुः।
13 tadaa k. setrapati rvicaarayaamaasa, mamedaanii. m ki. m karttavya. m? mama priye putre prahite te tamava"sya. m d. r.s. tvaa samaadari. syante|
तदा क्षेत्रपति र्विचारयामास, ममेदानीं किं कर्त्तव्यं? मम प्रिये पुत्रे प्रहिते ते तमवश्यं दृष्ट्वा समादरिष्यन्ते।
14 kintu k. r.siivalaasta. m niriik. sya paraspara. m vivicya procu. h, ayamuttaraadhikaarii aagacchataina. m hanmastatodhikaarosmaaka. m bhavi. syati|
किन्तु कृषीवलास्तं निरीक्ष्य परस्परं विविच्य प्रोचुः, अयमुत्तराधिकारी आगच्छतैनं हन्मस्ततोधिकारोस्माकं भविष्यति।
15 tataste ta. m k. setraad bahi rnipaatya jaghnustasmaat sa k. setrapatistaan prati ki. m kari. syati?
ततस्ते तं क्षेत्राद् बहि र्निपात्य जघ्नुस्तस्मात् स क्षेत्रपतिस्तान् प्रति किं करिष्यति?
16 sa aagatya taan k. r.siivalaan hatvaa pare. saa. m haste. su tatk. setra. m samarpayi. syati; iti kathaa. m "srutvaa te. avadan etaad. r"sii gha. tanaa na bhavatu|
स आगत्य तान् कृषीवलान् हत्वा परेषां हस्तेषु तत्क्षेत्रं समर्पयिष्यति; इति कथां श्रुत्वा ते ऽवदन् एतादृशी घटना न भवतु।
17 kintu yii"sustaanavalokya jagaada, tarhi, sthapataya. h kari. syanti graavaa. na. m yantu tucchaka. m| pradhaanaprastara. h ko. ne sa eva hi bhavi. syati| etasya "saastriiyavacanasya ki. m taatparyya. m?
किन्तु यीशुस्तानवलोक्य जगाद, तर्हि, स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्रधानप्रस्तरः कोणे स एव हि भविष्यति। एतस्य शास्त्रीयवचनस्य किं तात्पर्य्यं?
18 apara. m tatpaa. saa. nopari ya. h pati. syati sa bha. mk. syate kintu yasyopari sa paa. saa. na. h pati. syati sa tena dhuulivac cuur. niibhavi. syati|
अपरं तत्पाषाणोपरि यः पतिष्यति स भंक्ष्यते किन्तु यस्योपरि स पाषाणः पतिष्यति स तेन धूलिवच् चूर्णीभविष्यति।
19 sosmaaka. m viruddha. m d. r.s. taantamima. m kathitavaan iti j naatvaa pradhaanayaajakaa adhyaapakaa"sca tadaiva ta. m dhartu. m vavaa nchu. h kintu lokebhyo bibhyu. h|
सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति ज्ञात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववाञ्छुः किन्तु लोकेभ्यो बिभ्युः।
20 ataeva ta. m prati satarkaa. h santa. h katha. m tadvaakyado. sa. m dh. rtvaa ta. m de"saadhipasya saadhuve"sadhaari. na"scaraan tasya samiipe pre. sayaamaasu. h|
अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः।
21 tadaa te ta. m papracchu. h, he upade"saka bhavaan yathaartha. m kathayan upadi"sati, kamapyanapek. sya satyatvenai"svara. m maargamupadi"sati, vayametajjaaniima. h|
तदा ते तं पप्रच्छुः, हे उपदेशक भवान् यथार्थं कथयन् उपदिशति, कमप्यनपेक्ष्य सत्यत्वेनैश्वरं मार्गमुपदिशति, वयमेतज्जानीमः।
22 kaisararaajaaya karosmaabhi rdeyo na vaa?
कैसरराजाय करोस्माभि र्देयो न वा?
23 sa te. saa. m va ncana. m j naatvaavadat kuto maa. m pariik. sadhve? maa. m mudraameka. m dar"sayata|
स तेषां वञ्चनं ज्ञात्वावदत् कुतो मां परीक्षध्वे? मां मुद्रामेकं दर्शयत।
24 iha likhitaa muurtiriya. m naama ca kasya? te. avadan kaisarasya|
इह लिखिता मूर्तिरियं नाम च कस्य? तेऽवदन् कैसरस्य।
25 tadaa sa uvaaca, tarhi kaisarasya dravya. m kaisaraaya datta; ii"svarasya tu dravyamii"svaraaya datta|
तदा स उवाच, तर्हि कैसरस्य द्रव्यं कैसराय दत्त; ईश्वरस्य तु द्रव्यमीश्वराय दत्त।
26 tasmaallokaanaa. m saak. saat tatkathaayaa. h kamapi do. sa. m dhartumapraapya te tasyottaraad aa"scaryya. m manyamaanaa mauninastasthu. h|
तस्माल्लोकानां साक्षात् तत्कथायाः कमपि दोषं धर्तुमप्राप्य ते तस्योत्तराद् आश्चर्य्यं मन्यमाना मौनिनस्तस्थुः।
27 apara nca "sma"saanaadutthaanaana"ngiikaari. naa. m siduukinaa. m kiyanto janaa aagatya ta. m papracchu. h,
अपरञ्च श्मशानादुत्थानानङ्गीकारिणां सिदूकिनां कियन्तो जना आगत्य तं पप्रच्छुः,
28 he upade"saka "saastre muusaa asmaan pratiiti lilekha yasya bhraataa bhaaryyaayaa. m satyaa. m ni. hsantaano mriyate sa tajjaayaa. m vivahya tadva. m"sam utpaadayi. syati|
हे उपदेशक शास्त्रे मूसा अस्मान् प्रतीति लिलेख यस्य भ्राता भार्य्यायां सत्यां निःसन्तानो म्रियते स तज्जायां विवह्य तद्वंशम् उत्पादयिष्यति।
29 tathaaca kecit sapta bhraatara aasan te. saa. m jye. s.tho bhraataa vivahya nirapatya. h praa. naan jahau|
तथाच केचित् सप्त भ्रातर आसन् तेषां ज्येष्ठो भ्राता विवह्य निरपत्यः प्राणान् जहौ।
30 atha dvitiiyastasya jaayaa. m vivahya nirapatya. h san mamaara| t. rtiiya"sca taameva vyuvaaha;
अथ द्वितीयस्तस्य जायां विवह्य निरपत्यः सन् ममार। तृतीयश्च तामेव व्युवाह;
31 ittha. m sapta bhraatarastaameva vivahya nirapatyaa. h santo mamru. h|
इत्थं सप्त भ्रातरस्तामेव विवह्य निरपत्याः सन्तो मम्रुः।
32 "se. se saa strii ca mamaara|
शेषे सा स्त्री च ममार।
33 ataeva "sma"saanaadutthaanakaale te. saa. m saptajanaanaa. m kasya saa bhaaryyaa bhavi. syati? yata. h saa te. saa. m saptaanaameva bhaaryyaasiit|
अतएव श्मशानादुत्थानकाले तेषां सप्तजनानां कस्य सा भार्य्या भविष्यति? यतः सा तेषां सप्तानामेव भार्य्यासीत्।
34 tadaa yii"su. h pratyuvaaca, etasya jagato lokaa vivahanti vaagdattaa"sca bhavanti (aiōn )
तदा यीशुः प्रत्युवाच, एतस्य जगतो लोका विवहन्ति वाग्दत्ताश्च भवन्ति (aiōn )
35 kintu ye tajjagatpraaptiyogyatvena ga. nitaa. m bhavi. syanti "sma"saanaaccotthaasyanti te na vivahanti vaagdattaa"sca na bhavanti, (aiōn )
किन्तु ये तज्जगत्प्राप्तियोग्यत्वेन गणितां भविष्यन्ति श्मशानाच्चोत्थास्यन्ति ते न विवहन्ति वाग्दत्ताश्च न भवन्ति, (aiōn )
36 te puna rna mriyante kintu "sma"saanaadutthaapitaa. h santa ii"svarasya santaanaa. h svargiiyaduutaanaa. m sad. r"saa"sca bhavanti|
ते पुन र्न म्रियन्ते किन्तु श्मशानादुत्थापिताः सन्त ईश्वरस्य सन्तानाः स्वर्गीयदूतानां सदृशाश्च भवन्ति।
37 adhikantu muusaa. h stambopaakhyaane parame"svara iibraahiima ii"svara ishaaka ii"svaro yaakuuba"sce"svara ityuktvaa m. rtaanaa. m "sma"saanaad utthaanasya pramaa. na. m lilekha|
अधिकन्तु मूसाः स्तम्बोपाख्याने परमेश्वर ईब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वर इत्युक्त्वा मृतानां श्मशानाद् उत्थानस्य प्रमाणं लिलेख।
38 ataeva ya ii"svara. h sa m. rtaanaa. m prabhu rna kintu jiivataameva prabhu. h, tannika. te sarvve jiivanta. h santi|
अतएव य ईश्वरः स मृतानां प्रभु र्न किन्तु जीवतामेव प्रभुः, तन्निकटे सर्व्वे जीवन्तः सन्ति।
39 iti "srutvaa kiyantodhyaapakaa uucu. h, he upade"saka bhavaan bhadra. m pratyuktavaan|
इति श्रुत्वा कियन्तोध्यापका ऊचुः, हे उपदेशक भवान् भद्रं प्रत्युक्तवान्।
40 ita. h para. m ta. m kimapi pra. s.ta. m te. saa. m pragalbhataa naabhuut|
इतः परं तं किमपि प्रष्टं तेषां प्रगल्भता नाभूत्।
41 pa"scaat sa taan uvaaca, ya. h khrii. s.ta. h sa daayuuda. h santaana etaa. m kathaa. m lokaa. h katha. m kathayanti?
पश्चात् स तान् उवाच, यः ख्रीष्टः स दायूदः सन्तान एतां कथां लोकाः कथं कथयन्ति?
42 yata. h mama prabhumida. m vaakyamavadat parame"svara. h| tava "satruunaha. m yaavat paadapii. tha. m karomi na| taavat kaala. m madiiye tva. m dak. sapaar"sva upaavi"sa|
यतः मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश।
43 iti kathaa. m daayuud svaya. m giitagranthe. avadat|
इति कथां दायूद् स्वयं गीतग्रन्थेऽवदत्।
44 ataeva yadi daayuud ta. m prabhu. m vadati, tarhi sa katha. m tasya santaano bhavati?
अतएव यदि दायूद् तं प्रभुं वदति, तर्हि स कथं तस्य सन्तानो भवति?
45 pa"scaad yii"su. h sarvvajanaanaa. m kar. nagocare "si. syaanuvaaca,
पश्चाद् यीशुः सर्व्वजनानां कर्णगोचरे शिष्यानुवाच,
46 ye. adhyaapakaa diirghaparicchada. m paridhaaya bhramanti, ha. t.taapa. nayo rnamaskaare bhajanagehasya proccaasane bhojanag. rhasya pradhaanasthaane ca priiyante
येऽध्यापका दीर्घपरिच्छदं परिधाय भ्रमन्ति, हट्टापणयो र्नमस्कारे भजनगेहस्य प्रोच्चासने भोजनगृहस्य प्रधानस्थाने च प्रीयन्ते
47 vidhavaanaa. m sarvvasva. m grasitvaa chalena diirghakaala. m praarthayante ca te. su saavadhaanaa bhavata, te. saamugrada. n.do bhavi. syati|
विधवानां सर्व्वस्वं ग्रसित्वा छलेन दीर्घकालं प्रार्थयन्ते च तेषु सावधाना भवत, तेषामुग्रदण्डो भविष्यति।