< luuka.h 2 >

1 apara nca tasmin kaale raajyasya sarvve. saa. m lokaanaa. m naamaani lekhayitum agastakaisara aaj naapayaamaasa|
Ἐγένετο δὲ ἐν ταῖς ἡμέραις ἐκείναις, ἐξῆλθεν δόγμα παρὰ Καίσαρος Αὐγούστου, ἀπογράφεσθαι πᾶσαν τὴν οἰκουμένην.
2 tadanusaare. na kurii. niyanaamani suriyaade"sasya "saasake sati naamalekhana. m praarebhe|
αὕτη ἀπογραφὴ πρώτη ἐγένετο ἡγεμονεύοντος τῆς Συρίας Κυρηνίου.
3 ato heto rnaama lekhitu. m sarvve janaa. h sviiya. m sviiya. m nagara. m jagmu. h|
καὶ ἐπορεύοντο πάντες ἀπογράφεσθαι, ἕκαστος εἰς τὴν ἑαυτοῦ πόλιν.
4 tadaanii. m yuu. saph naama lekhitu. m vaagdattayaa svabhaaryyayaa garbbhavatyaa mariyamaa saha svaya. m daayuuda. h sajaativa. m"sa iti kaara. naad gaaliilprade"sasya naasaratnagaraad
ἀνέβη δὲ καὶ Ἰωσὴφ ἀπὸ τῆς Γαλιλαίας ἐκ πόλεως Ναζαρὲτ εἰς τὴν Ἰουδαίαν, εἰς πόλιν Δαυεὶδ ἥτις καλεῖται Βηθλεέμ, διὰ τὸ εἶναι αὐτὸν ἐξ οἴκου καὶ πατριᾶς Δαυείδ,
5 yihuudaaprade"sasya baitlehamaakhya. m daayuudnagara. m jagaama|
ἀπογράψασθαι σὺν Μαριὰμ τῇ ἐμνηστευμένῃ αὐτῷ οὔσῃ ἐγκύῳ.
6 anyacca tatra sthaane tayosti. s.thato. h sato rmariyama. h prasuutikaala upasthite
ἐγένετο δὲ ἐν τῷ εἶναι αὐτοὺς ἐκεῖ, ἐπλήσθησαν αἱ ἡμέραι τοῦ τεκεῖν αὐτήν,
7 saa ta. m prathamasuta. m praaso. s.ta kintu tasmin vaasag. rhe sthaanaabhaavaad baalaka. m vastre. na ve. s.tayitvaa go"saalaayaa. m sthaapayaamaasa|
καὶ ἔτεκεν τὸν υἱὸν αὐτῆς τὸν πρωτότοκον, καὶ ἐσπαργάνωσεν αὐτὸν καὶ ἀνέκλινεν αὐτὸν ἐν φάτνῃ, διότι οὐκ ἦν αὐτοῖς τόπος ἐν τῷ καταλύματι.
8 anantara. m ye kiyanto me. sapaalakaa. h svame. savrajarak. saayai tatprade"se sthitvaa rajanyaa. m praantare prahari. na. h karmma kurvvanti,
Καὶ ποιμένες ἦσαν ἐν τῇ χώρᾳ τῇ αὐτῇ ἀγραυλοῦντες καὶ φυλάσσοντες φυλακὰς τῆς νυκτὸς ἐπὶ τὴν ποίμνην αὐτῶν.
9 te. saa. m samiipa. m parame"svarasya duuta aagatyopatasthau; tadaa catu. spaar"sve parame"svarasya tejasa. h prakaa"sitatvaat te. ati"sa"sa"nkire|
καὶ [ἰδοὺ] ἄγγελος κυρίου ἐπέστη αὐτοῖς, καὶ δόξα κυρίου περιέλαμψεν αὐτούς· καὶ ἐφοβήθησαν φόβον μέγαν.
10 tadaa sa duuta uvaaca maa bhai. s.ta pa"syataadya daayuuda. h pure yu. smannimitta. m traataa prabhu. h khrii. s.to. ajani. s.ta,
καὶ εἶπεν αὐτοῖς ὁ ἄγγελος, Μὴ φοβεῖσθε· ἰδοὺ γὰρ εὐαγγελίζομαι ὑμῖν χαρὰν μεγάλην, ἥτις ἔσται παντὶ τῷ λαῷ,
11 sarvve. saa. m lokaanaa. m mahaanandajanakam ima. m ma"ngalav. rttaanta. m yu. smaan j naapayaami|
ὅτι ἐτέχθη ὑμῖν σήμερον σωτήρ, ὅς ἐστιν χριστὸς κύριος, ἐν πόλει Δαυείδ.
12 yuuya. m (tatsthaana. m gatvaa) vastrave. s.tita. m ta. m baalaka. m go"saalaayaa. m "sayana. m drak. syatha yu. smaan pratiida. m cihna. m bhavi. syati|
καὶ τοῦτο ὑμῖν τὸ σημεῖον· εὑρήσετε βρέφος ἐσπαργανωμένον καὶ κείμενον ἐν φάτνῃ.
13 duuta imaa. m kathaa. m kathitavati tatraakasmaat svargiiyaa. h p. rtanaa aagatya kathaam imaa. m kathayitve"svarasya gu. naananvavaadi. su. h, yathaa,
Καὶ ἐξαίφνης ἐγένετο σὺν τῷ ἀγγέλῳ πλῆθος στρατιᾶς οὐρανοῦ, αἰνούντων τὸν θεὸν καὶ λεγόντων,
14 sarvvordvvasthairii"svarasya mahimaa samprakaa"syataa. m| "saantirbhuuyaat p. rthivyaastu santo. sa"sca naraan prati||
Δόξα ἐν ὑψίστοις θεῷ, καὶ ἐπὶ γῆς εἰρήνη ἐν ἀνθρώποις εὐδοκίας.
15 tata. h para. m te. saa. m sannidhe rduutaga. ne svarga. m gate me. sapaalakaa. h parasparam avecan aagacchata prabhu. h parame"svaro yaa. m gha. tanaa. m j naapitavaan tasyaa yaatharya. m j naatu. m vayamadhunaa baitlehampura. m yaama. h|
Καὶ ἐγένετο, ὡς ἀπῆλθον ἀπ᾽ αὐτῶν εἰς τὸν οὐρανὸν οἱ ἄγγελοι, [καὶ οἱ ἄνθρωποι] οἱ ποιμένες εἶπον πρὸς ἀλλήλους, Διέλθωμεν δὴ ἕως Βηθλεὲμ καὶ ἴδωμεν τὸ ῥῆμα τοῦτο τὸ γεγονὸς ὃ ὁ κύριος ἐγνώρισεν ἡμῖν.
16 pa"scaat te tuur. na. m vrajitvaa mariyama. m yuu. sapha. m go"saalaayaa. m "sayana. m baalaka nca dad. r"su. h|
καὶ ἦλθαν σπεύσαντες καὶ ἀνεῦραν τήν τε Μαριὰμ καὶ τὸν Ἰωσὴφ καὶ τὸ βρέφος κείμενον ἐν τῇ φάτνῃ.
17 ittha. m d. r.s. tvaa baalakasyaarthe proktaa. m sarvvakathaa. m te praacaarayaa ncakru. h|
ἰδόντες δὲ ἐγνώρισαν περὶ τοῦ ῥήματος τοῦ λαληθέντος αὐτοῖς περὶ τοῦ παιδίου τούτου.
18 tato ye lokaa me. sarak. sakaa. naa. m vadanebhyastaa. m vaarttaa. m "su"sruvuste mahaa"scaryya. m menire|
καὶ πάντες οἱ ἀκούσαντες ἐθαύμασαν περὶ τῶν λαληθέντων ὑπὸ τῶν ποιμένων πρὸς αὐτούς.
19 kintu mariyam etatsarvvagha. tanaanaa. m taatparyya. m vivicya manasi sthaapayaamaasa|
ἡ δὲ Μαρία πάντα συνετήρει τὰ ῥήματα ταῦτα συμβάλλουσα ἐν τῇ καρδίᾳ αὐτῆς.
20 tatpa"scaad duutavij naptaanuruupa. m "srutvaa d. r.s. tvaa ca me. sapaalakaa ii"svarasya gu. naanuvaada. m dhanyavaada nca kurvvaa. naa. h paraav. rtya yayu. h|
καὶ ὑπέστρεψαν οἱ ποιμένες, δοξάζοντες καὶ αἰνοῦντες τὸν θεὸν ἐπὶ πᾶσιν οἷς ἤκουσαν καὶ εἶδον καθὼς ἐλαλήθη πρὸς αὐτούς.
21 atha baalakasya tvakchedanakaale. a.s. tamadivase samupasthite tasya garbbhasthite. h purvva. m svargiiyaduuto yathaaj naapayat tadanuruupa. m te tannaamadheya. m yii"suriti cakrire|
Καὶ ὅτε ἐπλήσθησαν ἡμέραι ὀκτὼ τοῦ περιτεμεῖν αὐτόν, καὶ ἐκλήθη τὸ ὄνομα αὐτοῦ Ἰησοῦς, τὸ κληθὲν ὑπὸ τοῦ ἀγγέλου πρὸ τοῦ συλλημφθῆναι αὐτὸν ἐν τῇ κοιλίᾳ.
22 tata. h para. m muusaalikhitavyavasthaayaa anusaare. na mariyama. h "sucitvakaala upasthite,
Καὶ ὅτε ἐπλήσθησαν αἱ ἡμέραι τοῦ καθαρισμοῦ αὐτῶν κατὰ τὸν νόμον Μωυσέως, ἀνήγαγον αὐτὸν εἰς Ἱεροσόλυμα, παραστῆσαι τῷ κυρίῳ,
23 "prathamaja. h sarvva. h puru. sasantaana. h parame"svare samarpyataa. m," iti parame"svarasya vyavasthayaa
καθὼς γέγραπται ἐν νόμῳ κυρίου ὅτι Πᾶν ἄρσεν διανοῖγον μήτραν ἅγιον τῷ κυρίῳ κληθήσεται·
24 yii"su. m parame"svare samarpayitum "saastriiyavidhyukta. m kapotadvaya. m paaraavata"saavakadvaya. m vaa bali. m daatu. m te ta. m g. rhiitvaa yiruu"saalamam aayayu. h|
καὶ τοῦ δοῦναι θυσίαν κατὰ τὸ εἰρημένον ἐν τῷ νόμῳ κυρίου, Ζεῦγος τρυγόνων ἢ δύο νεοσσοὺς περιστερῶν.
25 yiruu"saalampuranivaasii "simiyonnaamaa dhaarmmika eka aasiit sa israayela. h saantvanaamapek. sya tasthau ki nca pavitra aatmaa tasminnaavirbhuuta. h|
Καὶ ἰδοὺ ἄνθρωπος ἦν ἐν Ἱερουσαλήμ, ᾧ ὄνομα Συμεών, καὶ ὁ ἄνθρωπος οὗτος δίκαιος καὶ εὐλαβής, προσδεχόμενος παράκλησιν τοῦ Ἰσραήλ· καὶ πνεῦμα ἦν ἅγιον ἐπ᾽ αὐτόν·
26 apara. m prabhu. naa parame"svare. naabhi. sikte traatari tvayaa na d. r.s. te tva. m na mari. syasiiti vaakya. m pavitre. na aatmanaa tasma praakathyata|
καὶ ἦν αὐτῷ κεχρηματισμένον ὑπὸ τοῦ πνεύματος τοῦ ἁγίου μὴ ἰδεῖν θάνατον πρὶν ἂν ἴδῃ τὸν χριστὸν κυρίου.
27 apara nca yadaa yii"so. h pitaa maataa ca tadartha. m vyavasthaanuruupa. m karmma karttu. m ta. m mandiram aaninyatustadaa
καὶ ἦλθεν ἐν τῷ πνεύματι εἰς τὸ ἱερόν, καὶ ἐν τῷ εἰσαγαγεῖν τοὺς γονεῖς τὸ παιδίον Ἰησοῦν, τοῦ ποιῆσαι αὐτοὺς κατὰ τὸ εἰθισμένον τοῦ νόμου περὶ αὐτοῦ,
28 "simiyon aatmana aakar. sa. nena mandiramaagatya ta. m kro. de nidhaaya ii"svarasya dhanyavaada. m k. rtvaa kathayaamaasa, yathaa,
καὶ αὐτὸς ἐδέξατο αὐτὸ εἰς τὰς ἀγκάλας [αὐτοῦ], καὶ εὐλόγησεν τὸν θεὸν καὶ εἶπεν,
29 he prabho tava daasoya. m nijavaakyaanusaarata. h| idaaniintu sakalyaa. no bhavataa sa. mvis. rjyataam|
Νῦν ἀπολύεις τὸν δοῦλόν σου, δέσποτα, κατὰ τὸ ῥῆμά σου ἐν εἰρήνῃ,
30 yata. h sakalade"sasya diiptaye diiptiruupaka. m|
ὅτι εἶδον οἱ ὀφθαλμοί μου τὸ σωτήριόν σου,
31 israayeliiyalokasya mahaagauravaruupaka. m|
ὃ ἡτοίμασας κατὰ πρόσωπον πάντων τῶν λαῶν,
32 ya. m traayaka. m janaanaantu sammukhe tvamajiijana. h| saeva vidyate. asmaaka. m dhrava. m nayananagocare||
φῶς εἰς ἀποκάλυψιν ἐθνῶν καὶ δόξαν λαοῦ σου Ἰσραήλ.
33 tadaanii. m tenoktaa etaa. h sakalaa. h kathaa. h "srutvaa tasya maataa yuu. saph ca vismaya. m menaate|
Καὶ ἦν ὁ πατὴρ αὐτοῦ καὶ ἡ μήτηρ θαυμάζοντες ἐπὶ τοῖς λαλουμένοις περὶ αὐτοῦ.
34 tata. h para. m "simiyon tebhya aa"si. sa. m dattvaa tanmaatara. m mariyamam uvaaca, pa"sya israayelo va. m"samadhye bahuunaa. m paatanaayotthaapanaaya ca tathaa virodhapaatra. m bhavitu. m, bahuunaa. m guptamanogataanaa. m praka. tiikara. naaya baalakoya. m niyuktosti|
καὶ εὐλόγησεν αὐτοὺς Συμεών, καὶ εἶπεν πρὸς Μαριὰμ τὴν μητέρα αὐτοῦ, Ἰδοὺ οὗτος κεῖται εἰς πτῶσιν καὶ ἀνάστασιν πολλῶν ἐν τῷ Ἰσραὴλ καὶ εἰς σημεῖον ἀντιλεγόμενον,
35 tasmaat tavaapi praa. naa. h "suulena vyatsyante|
(καὶ σοῦ [δὲ] αὐτῆς τὴν ψυχὴν διελεύσεται ῥομφαία, ) ὅπως ἂν ἀποκαλυφθῶσιν ἐκ πολλῶν καρδιῶν διαλογισμοί.
36 apara nca aa"serasya va. m"siiyaphinuuyelo duhitaa hannaakhyaa atijaratii bhavi. syadvaadinyekaa yaa vivaahaat para. m sapta vatsaraan patyaa saha nyavasat tato vidhavaa bhuutvaa catura"siitivar. savaya. hparyyanata. m
Καὶ ἦν Ἄννα προφῆτις, θυγάτηρ Φανουήλ, ἐκ φυλῆς Ἀσήρ· αὕτη προβεβηκυῖα ἐν ἡμέραις πολλαῖς, ζήσασα μετὰ ἀνδρὸς ἔτη ἑπτὰ ἀπὸ τῆς παρθενίας αὐτῆς·
37 mandire sthitvaa praarthanopavaasairdivaani"sam ii"svaram asevata saapi strii tasmin samaye mandiramaagatya
καὶ αὐτὴ χήρα ἕως ἐτῶν ὀγδοή κοντα τεσσάρων, ἣ οὐκ ἀφίστατο τοῦ ἱεροῦ, νηστείαις καὶ δεήσεσιν λατρεύουσα νύκτα καὶ ἡμέραν·
38 parame"svarasya dhanyavaada. m cakaara, yiruu"saalampuravaasino yaavanto lokaa muktimapek. sya sthitaastaan yii"sorv. rttaanta. m j naapayaamaasa|
καὶ αὐτῇ τῇ ὥρᾳ ἐπιστᾶσα ἀνθωμολογεῖτο τῷ θεῷ, καὶ ἐλάλει περὶ αὐτοῦ πᾶσιν τοῖς προσδεχομένοις λύτρωσιν Ἱερουσαλήμ.
39 ittha. m parame"svarasya vyavasthaanusaare. na sarvve. su karmmasu k. rte. su tau puna"sca gaaliilo naasaratnaamaka. m nijanagara. m pratasthaate|
Καὶ ὡς ἐτέλεσαν πάντα τὰ κατὰ τὸν νόμον κυρίου, ἐπέστρεψαν εἰς τὴν Γαλιλαίαν, εἰς πόλιν ἑαυτῶν Ναζαρέθ.
40 tatpa"scaad baalaka. h "sariire. na v. rddhimetya j naanena paripuur. na aatmanaa "saktimaa. m"sca bhavitumaarebhe tathaa tasmin ii"svaraanugraho babhuuva|
τὸ δὲ παιδίον ηὔξανεν, καὶ ἐκραταιοῦτο πληρούμενον σοφίᾳ, καὶ χάρις θεοῦ ἦν ἐπ᾽ αὐτό.
41 tasya pitaa maataa ca prativar. sa. m nistaarotsavasamaye yiruu"saalamam agacchataam|
Καὶ ἐπορεύοντο οἱ γονεῖς αὐτοῦ κατ᾽ ἔτος εἰς Ἱερουσαλὴμ τῇ ἑορτῇ τοῦ πάσχα.
42 apara nca yii"sau dvaada"savar. savayaske sati tau parvvasamayasya riityanusaare. na yiruu"saalama. m gatvaa
Καὶ ὅτε ἐγένετο ἐτῶν δώδεκα, ἀναβαινόντων αὐτῶν [εἰς Ἱεροσόλυμα] κατὰ τὸ ἔθος τῆς ἑορτῆς,
43 paarvva. na. m sampaadya punarapi vyaaghuyya yaata. h kintu yii"surbaalako yiruu"saalami ti. s.thati| yuu. saph tanmaataa ca tad aviditvaa
καὶ τελειωσάντων τὰς ἡμέρας, ἐν τῷ ὑποστρέφειν αὐτοὺς ὑπέμεινεν Ἰησοῦς ὁ παῖς ἐν Ἱερουσαλήμ, καὶ οὐκ ἔγνωσαν οἱ γονεῖς αὐτοῦ.
44 sa sa"ngibhi. h saha vidyata etacca budvvaa dinaikagamyamaarga. m jagmatu. h| kintu "se. se j naatibandhuunaa. m samiipe m. rgayitvaa tadudde"samapraapya
νομίσαντες δὲ αὐτὸν εἶναι ἐν τῇ συνοδίᾳ, ἦλθον ἡμέρας ὁδόν, καὶ ἀνεζήτουν αὐτὸν ἐν τοῖς συγγενέσιν καὶ τοῖς γνωστοῖς·
45 tau punarapi yiruu"saalamam paraav. rtyaagatya ta. m m. rgayaa ncakratu. h|
καὶ μὴ εὑρόντες ὑπέστρεψαν εἰς Ἱερουσαλὴμ ἀναζητοῦντες αὐτόν.
46 atha dinatrayaat para. m pa. n.ditaanaa. m madhye te. saa. m kathaa. h "s. r.nvan tattva. m p. rccha. m"sca mandire samupavi. s.ta. h sa taabhyaa. m d. r.s. ta. h|
καὶ ἐγένετο μετὰ ἡμέρας τρεῖς εὗρον αὐτὸν ἐν τῷ ἱερῷ καθεζόμενον ἐν μέσῳ τῶν διδασκάλων, καὶ ἀκούοντα αὐτῶν καὶ ἐπερωτῶντα αὐτούς·
47 tadaa tasya buddhyaa pratyuttarai"sca sarvve "srotaaro vismayamaapadyante|
ἐξίσταντο δὲ πάντες οἱ ἀκούοντες αὐτοῦ ἐπὶ τῇ συνέσει καὶ ταῖς ἀποκρίσεσιν αὐτοῦ.
48 taad. r"sa. m d. r.s. tvaa tasya janako jananii ca camaccakratu. h ki nca tasya maataa tamavadat, he putra, kathamaavaa. m pratiittha. m samaacarastvam? pa"sya tava pitaaha nca "sokaakulau santau tvaamanvicchaava. h sma|
καὶ ἰδόντες αὐτὸν ἐξεπλάγησαν· καὶ εἶπεν πρὸς αὐτὸν ἡ μήτηρ αὐτοῦ, Τέκνον, τί ἐποίησας ἡμῖν οὕτως; ἰδοὺ ὁ πατήρ σου κἀγὼ ὀδυνώμενοι ἐζητοῦμέν σε.
49 tata. h sovadat kuto maam anvaicchata. m? piturg. rhe mayaa sthaatavyam etat ki. m yuvaabhyaa. m na j naayate?
καὶ εἶπεν πρὸς αὐτούς, Τί ὅτι ἐζητεῖτέ με; οὐκ ᾔδειτε ὅτι ἐν τοῖς τοῦ πατρός μου δεῖ εἶναί με;
50 kintu tau tasyaitadvaakyasya taatparyya. m boddhu. m naa"saknutaa. m|
καὶ αὐτοὶ οὐ συνῆκαν τὸ ῥῆμα ὃ ἐλάλησεν αὐτοῖς.
51 tata. h para. m sa taabhyaa. m saha naasarata. m gatvaa tayorva"siibhuutastasthau kintu sarvvaa etaa. h kathaastasya maataa manasi sthaapayaamaasa|
καὶ κατέβη μετ᾽ αὐτῶν, καὶ ἦλθεν εἰς Ναζαρέθ, καὶ ἦν ὑποτασσόμενος αὐτοῖς. καὶ ἡ μήτηρ αὐτοῦ διετήρει πάντα τὰ ῥήματα ταῦτα ἐν τῇ καρδίᾳ αὐτῆς.
52 atha yii"so rbuddhi. h "sariira nca tathaa tasmin ii"svarasya maanavaanaa ncaanugraho varddhitum aarebhe|
καὶ Ἰησοῦς προέκοπτεν ἡλικίᾳ καὶ σοφίᾳ καὶ χάριτι παρὰ θεῷ καὶ ἀνθρώποις.

< luuka.h 2 >