< luuka.h 17 >
1 ita. h para. m yii"su. h "si. syaan uvaaca, vighnairava"syam aagantavya. m kintu vighnaa yena gha. ti. syante tasya durgati rbhavi. syati|
2 ete. saa. m k. sudrapraa. ninaam ekasyaapi vighnajananaat ka. n.thabaddhape. sa. niikasya tasya saagaraagaadhajale majjana. m bhadra. m|
3 yuuya. m sve. su saavadhaanaasti. s.thata; tava bhraataa yadi tava ki ncid aparaadhyati tarhi ta. m tarjaya, tena yadi mana. h parivarttayati tarhi ta. m k. samasva|
4 punarekadinamadhye yadi sa tava saptak. rtvo. aparaadhyati kintu saptak. rtva aagatya mana. h parivartya mayaaparaaddham iti vadati tarhi ta. m k. samasva|
5 tadaa preritaa. h prabhum avadan asmaaka. m vi"svaasa. m varddhaya|
6 prabhuruvaaca, yadi yu. smaaka. m sar. sapaikapramaa. no vi"svaasosti tarhi tva. m samuulamutpaa. tito bhuutvaa samudre ropito bhava kathaayaam etasyaam etadu. dumbaraaya kathitaayaa. m sa yu. smaakamaaj naavaho bhavi. syati|
7 apara. m svadaase hala. m vaahayitvaa vaa pa"suun caarayitvaa k. setraad aagate sati ta. m vadati, ehi bhoktumupavi"sa, yu. smaakam etaad. r"sa. h kosti?
8 vara nca puurvva. m mama khaadyamaasaadya yaavad bhu nje pivaami ca taavad baddhaka. ti. h paricara pa"scaat tvamapi bhok. syase paasyasi ca kathaamiid. r"sii. m ki. m na vak. syati?
9 tena daasena prabhoraaj naanuruupe karmma. ni k. rte prabhu. h ki. m tasmin baadhito jaata. h? nettha. m budhyate mayaa|
10 ittha. m niruupite. su sarvvakarmmasu k. rte. su satmu yuuyamapiida. m vaakya. m vadatha, vayam anupakaari. no daasaa asmaabhiryadyatkarttavya. m tanmaatrameva k. rta. m|
11 sa yiruu"saalami yaatraa. m kurvvan "somiro. ngaaliilprade"samadhyena gacchati,
12 etarhi kutracid graame prave"samaatre da"saku. s.thinasta. m saak. saat k. rtvaa
13 duure ti. s.thanata uccai rvaktumaarebhire, he prabho yii"so dayasvaasmaan|
14 tata. h sa taan d. r.s. tvaa jagaada, yuuya. m yaajakaanaa. m samiipe svaan dar"sayata, tataste gacchanto rogaat pari. sk. rtaa. h|
15 tadaa te. saameka. h sva. m svastha. m d. r.s. tvaa proccairii"svara. m dhanya. m vadan vyaaghu. tyaayaato yii"so rgu. naananuvadan taccara. naadhobhuumau papaata;
16 sa caasiit "somiro. nii|
17 tadaa yii"suravadat, da"sajanaa. h ki. m na pari. sk. rtaa. h? tahyanye navajanaa. h kutra?
18 ii"svara. m dhanya. m vadantam ena. m vide"sina. m vinaa kopyanyo na praapyata|
19 tadaa sa tamuvaaca, tvamutthaaya yaahi vi"svaasaste tvaa. m svastha. m k. rtavaan|
20 atha kade"svarasya raajatva. m bhavi. syatiiti phiruu"sibhi. h p. r.s. te sa pratyuvaaca, ii"svarasya raajatvam ai"svaryyadar"sanena na bhavi. syati|
21 ata etasmin pa"sya tasmin vaa pa"sya, iti vaakya. m lokaa vaktu. m na "sak. syanti, ii"svarasya raajatva. m yu. smaakam antarevaaste|
22 tata. h sa "si. syaan jagaada, yadaa yu. smaabhi rmanujasutasya dinameka. m dra. s.tum vaa nchi. syate kintu na dar"si. syate, iid. rkkaala aayaati|
23 tadaatra pa"sya vaa tatra pa"syeti vaakya. m lokaa vak. syanti, kintu te. saa. m pa"scaat maa yaata, maanugacchata ca|
24 yatasta. did yathaakaa"saikadi"syudiya tadanyaamapi di"sa. m vyaapya prakaa"sate tadvat nijadine manujasuunu. h prakaa"si. syate|
25 kintu tatpuurvva. m tenaanekaani du. hkhaani bhoktavyaanyetadvarttamaanalokai"sca so. avaj naatavya. h|
26 nohasya vidyamaanakaale yathaabhavat manu. syasuuno. h kaalepi tathaa bhavi. syati|
27 yaavatkaala. m noho mahaapota. m naarohad aaplaavivaaryyetya sarvva. m naanaa"sayacca taavatkaala. m yathaa lokaa abhu njataapivan vyavahan vyavaahaya. m"sca;
28 ittha. m lo. to varttamaanakaalepi yathaa lokaa bhojanapaanakrayavikrayaropa. nag. rhanirmmaa. nakarmmasu praavarttanta,
29 kintu yadaa lo. t sidomo nirjagaama tadaa nabhasa. h sagandhakaagniv. r.s. ti rbhuutvaa sarvva. m vyanaa"sayat
30 tadvan maanavaputraprakaa"sadinepi bhavi. syati|
31 tadaa yadi ka"scid g. rhopari ti. s.thati tarhi sa g. rhamadhyaat kimapi dravyamaanetum avaruhya naitu; ya"sca k. setre ti. s.thati sopi vyaaghu. tya naayaatu|
32 lo. ta. h patnii. m smarata|
33 ya. h praa. naan rak. situ. m ce. s.ti. syate sa praa. naan haarayi. syati yastu praa. naan haarayi. syati saeva praa. naan rak. si. syati|
34 yu. smaanaha. m vacmi tasyaa. m raatrau "sayyaikagatayo rlokayoreko dhaari. syate parastyak. syate|
35 striyau yugapat pe. sa. nii. m vyaavarttayi. syatastayorekaa dhaari. syate paraatyak. syate|
36 puru. sau k. setre sthaasyatastayoreko dhaari. syate parastyak. syate|
37 tadaa te papracchu. h, he prabho kutrettha. m bhavi. syati? tata. h sa uvaaca, yatra "savasti. s.thati tatra g. rdhraa milanti|