< luuka.h 1 >

1 prathamato ye saak. si. no vaakyapracaarakaa"scaasan te. asmaaka. m madhye yadyat sapramaa. na. m vaakyamarpayanti sma
Seeing that many took in hand to set in order a narration of the matters that have been fully assured among us,
2 tadanusaarato. anyepi bahavastadv. rttaanta. m racayitu. m prav. rttaa. h|
as they delivered to us, who from the beginning became eyewitnesses, and officers of the word,
3 ataeva he mahaamahimathiyaphil tva. m yaa yaa. h kathaa a"sik. syathaastaasaa. m d. r.dhapramaa. naani yathaa praapno. si
it seemed good also to me, having followed from the first after all things exactly, to write to you in order, most noble Theophilus,
4 tadartha. m prathamamaarabhya taani sarvvaa. ni j naatvaahamapi anukramaat sarvvav. rttaantaan tubhya. m lekhitu. m matimakaar. sam|
that you may know the certainty of the things wherein you were instructed.
5 yihuudaade"siiyaherodnaamake raajatva. m kurvvati abiiyayaajakasya paryyaayaadhikaarii sikhariyanaamaka eko yaajako haaro. nava. m"sodbhavaa ilii"sevaakhyaa
There was in the days of Herod, the king of Judea, a certain priest, by name Zacharias, of the division of Abijah, and his wife of the daughters of Aaron, and her name Elizabeth;
6 tasya jaayaa dvaavimau nirdo. sau prabho. h sarvvaaj naa vyavasthaa"sca sa. mmanya ii"svarad. r.s. tau dhaarmmikaavaastaam|
and they were both righteous before God, going on in all the commands and righteousnesses of the LORD blameless,
7 tayo. h santaana ekopi naasiit, yata ilii"sevaa bandhyaa tau dvaaveva v. rddhaavabhavataam|
and they had no child, because that Elizabeth was barren, and both were advanced in their days.
8 yadaa svaparyyaanukrame. na sikhariya ii"svaasya samak. sa. m yaajakiiya. m karmma karoti
And it came to pass, in his acting as priest, in the order of his division before God,
9 tadaa yaj nasya dinaparipaayyaa parame"svarasya mandire prave"sakaale dhuupajvaalana. m karmma tasya kara. niiyamaasiit|
according to the custom of the priesthood, his lot was to make incense, having gone into the temple of the LORD,
10 taddhuupajvaalanakaale lokanivahe praarthanaa. m kartu. m bahisti. s.thati
and all the multitude of the people were praying outside, at the hour of the incense.
11 sati sikhariyo yasyaa. m vedyaa. m dhuupa. m jvaalayati taddak. si. napaar"sve parame"svarasya duuta eka upasthito dar"sana. m dadau|
And there appeared to him a messenger of the LORD standing on the right side of the altar of the incense,
12 ta. m d. r.s. tvaa sikhariya udvivije "sa"sa"nke ca|
and Zacharias, having seen, was troubled, and fear fell on him;
13 tadaa sa duutasta. m babhaa. se he sikhariya maa bhaistava praarthanaa graahyaa jaataa tava bhaaryyaa ilii"sevaa putra. m praso. syate tasya naama yohan iti kari. syasi|
and the messenger said to him, “Do not fear, Zacharias, for your supplication was heard, and your wife Elizabeth will bear a son to you, and you will call his name John,
14 ki nca tva. m saananda. h sahar. sa"sca bhavi. syasi tasya janmani bahava aanandi. syanti ca|
and there will be joy to you, and gladness, and many will rejoice at his birth,
15 yato heto. h sa parame"svarasya gocare mahaan bhavi. syati tathaa draak. saarasa. m suraa. m vaa kimapi na paasyati, apara. m janmaarabhya pavitre. naatmanaa paripuur. na. h
for he will be great before the LORD, and wine and strong drink he may not drink, and he will be full of the Holy Spirit, even from his mother’s womb;
16 san israayelva. m"siiyaan anekaan prabho. h parame"svarasya maargamaane. syati|
and he will turn many of the sons of Israel to the LORD their God,
17 santaanaan prati pit. r.naa. m manaa. msi dharmmaj naana. m pratyanaaj naagraahi. na"sca paraavarttayitu. m, prabho. h parame"svarasya sevaartham ekaa. m sajjitajaati. m vidhaatu nca sa eliyaruupaatma"saktipraaptastasyaagre gami. syati|
and he will go before Him, in the spirit and power of Elijah, to turn hearts of fathers to children, and disobedient ones to the wisdom of righteous ones, to make ready for the LORD, a people prepared.”
18 tadaa sikhariyo duutamavaadiit kathametad vetsyaami? yatoha. m v. rddho mama bhaaryyaa ca v. rddhaa|
And Zacharias said to the messenger, “Whereby will I know this? For I am aged, and my wife is advanced in her days?”
19 tato duuta. h pratyuvaaca pa"sye"svarasya saak. saadvarttii jibraayelnaamaa duutoha. m tvayaa saha kathaa. m gaditu. m tubhyamimaa. m "subhavaarttaa. m daatu nca pre. sita. h|
And the messenger answering said to him, “I am Gabriel, who has been standing near before God, and I was sent to speak to you, and to proclaim this good news to you,
20 kintu madiiya. m vaakya. m kaale phali. syati tat tvayaa na pratiitam ata. h kaara. naad yaavadeva taani na setsyanti taavat tva. m vaktu. mma"sakto muuko bhava|
and behold, you will be silent, and not able to speak, until the day that these things will come to pass, because you did not believe my words that will be fulfilled in their season.”
21 tadaanii. m ye ye lokaa. h sikhariyamapaik. santa te madhyemandira. m tasya bahuvilambaad aa"scaryya. m menire|
And the people were waiting for Zacharias, and wondering at his lingering in the temple,
22 sa bahiraagato yadaa kimapi vaakya. m vaktuma"sakta. h sa"nketa. m k. rtvaa ni. h"sabdastasyau tadaa madhyemandira. m kasyacid dar"sana. m tena praaptam iti sarvve bubudhire|
and having come out, he was not able to speak to them, and they perceived that he had seen a vision in the temple, and he was beckoning to them, and remained mute.
23 anantara. m tasya sevanaparyyaaye sampuur. ne sati sa nijageha. m jagaama|
And it came to pass, when the days of his service were fulfilled, he went away to his house,
24 katipayadine. su gate. su tasya bhaaryyaa ilii"sevaa garbbhavatii babhuuva
and after those days, his wife Elizabeth conceived, and hid herself five months, saying,
25 pa"scaat saa pa ncamaasaan sa. mgopyaakathayat lokaanaa. m samak. sa. m mamaapamaana. m kha. n.dayitu. m parame"svaro mayi d. r.s. ti. m paatayitvaa karmmed. r"sa. m k. rtavaan|
“Thus the LORD has done to me, in days in which He looked on [me], to take away my reproach among men.”
26 apara nca tasyaa garbbhasya. sa. s.the maase jaate gaaliilprade"siiyanaasaratpure
And in the sixth month the messenger Gabriel was sent by God, to a city of Galilee, the name of which [is] Nazareth,
27 daayuudo va. m"siiyaaya yuu. saphnaamne puru. saaya yaa mariyamnaamakumaarii vaagdattaasiit tasyaa. h samiipa. m jibraayel duuta ii"svare. na prahita. h|
to a virgin, betrothed to a man, whose name [is] Joseph, of the house of David, and the name of the virgin [is] Mary.
28 sa gatvaa jagaada he ii"svaraanug. rhiitakanye tava "subha. m bhuuyaat prabhu. h parame"svarastava sahaayosti naarii. naa. m madhye tvameva dhanyaa|
And the messenger having come in to her, said, “Greetings, favored one, the LORD [is] with you; blessed [are] you among women”;
29 tadaanii. m saa ta. m d. r.s. tvaa tasya vaakyata udvijya kiid. r"sa. m bhaa. sa. namidam iti manasaa cintayaamaasa|
and she, having seen, was troubled at his word, and was reasoning of what kind this salutation may be.
30 tato duuto. avadat he mariyam bhaya. m maakaar. sii. h, tvayi parame"svarasyaanugrahosti|
And the messenger said to her, “Do not fear, Mary, for you have found favor with God;
31 pa"sya tva. m garbbha. m dh. rtvaa putra. m praso. syase tasya naama yii"suriti kari. syasi|
and behold, you will conceive in the womb, and will bring forth a Son, and call His Name Jesus;
32 sa mahaan bhavi. syati tathaa sarvvebhya. h "sre. s.thasya putra iti khyaasyati; apara. m prabhu. h parame"svarastasya piturdaayuuda. h si. mhaasana. m tasmai daasyati;
He will be great, and He will be called Son of the Highest, and the LORD God will give Him the throne of His father David,
33 tathaa sa yaakuubo va. m"sopari sarvvadaa raajatva. m kari. syati, tasya raajatvasyaanto na bhavi. syati| (aiōn g165)
and He will reign over the house of Jacob for all ages; and of His kingdom there will be no end.” (aiōn g165)
34 tadaa mariyam ta. m duuta. m babhaa. se naaha. m puru. sasa"nga. m karomi tarhi kathametat sambhavi. syati?
And Mary said to the messenger, “How will this be, seeing I do not know a husband?”
35 tato duuto. akathayat pavitra aatmaa tvaamaa"sraayi. syati tathaa sarvva"sre. s.thasya "saktistavopari chaayaa. m kari. syati tato hetostava garbbhaad ya. h pavitrabaalako jani. syate sa ii"svaraputra iti khyaati. m praapsyati|
And the messenger answering said to her, “The Holy Spirit will come on you, and the power of the Highest will overshadow you, therefore also the holy-begotten thing will be called Son of God;
36 apara nca pa"sya tava j naatirilii"sevaa yaa. m sarvve bandhyaamavadan idaanii. m saa vaarddhakye santaanameka. m garbbhe. adhaarayat tasya. sa. s.thamaasobhuut|
and behold, Elizabeth, your relative, she also has conceived a son in her old age, and this is the sixth month to her who was called barren;
37 kimapi karmma naasaadhyam ii"svarasya|
because nothing will be impossible with God.”
38 tadaa mariyam jagaada, pa"sya prabheraha. m daasii mahya. m tava vaakyaanusaare. na sarvvametad gha. tataam; ananatara. m duutastasyaa. h samiipaat pratasthe|
And Mary said, “Behold, the maidservant of the LORD; let it be to me according to your saying,” and the messenger went away from her.
39 atha katipayadinaat para. m mariyam tasmaat parvvatamayaprade"siiyayihuudaayaa nagarameka. m "siighra. m gatvaa
And Mary having arisen in those days, went into the hill-country, with haste, to a city of Judea,
40 sikhariyayaajakasya g. rha. m pravi"sya tasya jaayaam ilii"sevaa. m sambodhyaavadat|
and entered into the house of Zacharias, and greeted Elizabeth.
41 tato mariyama. h sambodhanavaakye ilii"sevaayaa. h kar. nayo. h pravi. s.tamaatre sati tasyaa garbbhasthabaalako nanartta| tata ilii"sevaa pavitre. naatmanaa paripuur. naa satii
And it came to pass, when Elizabeth heard the salutation of Mary, the baby leapt in her womb; and Elizabeth was filled with the Holy Spirit,
42 proccairgaditumaarebhe, yo. sitaa. m madhye tvameva dhanyaa, tava garbbhastha. h "si"su"sca dhanya. h|
and spoke out with a loud voice and said, “Blessed [are] you among women, and blessed [is] the Fruit of your womb;
43 tva. m prabhormaataa, mama nive"sane tvayaa cara. naavarpitau, mamaadya saubhaagyametat|
and from where [is] this to me, that the mother of my Lord might come to me?
44 pa"sya tava vaakye mama kar. nayo. h pravi. s.tamaatre sati mamodarastha. h "si"suraanandaan nanartta|
For behold, when the voice of your salutation came to my ears, the baby in my womb leapt in gladness;
45 yaa strii vya"svasiit saa dhanyaa, yato hetostaa. m prati parame"svarokta. m vaakya. m sarvva. m siddha. m bhavi. syati|
and blessed [is] she who believed, for there will be a completion to the things spoken to her from the LORD.”
46 tadaanii. m mariyam jagaada| dhanyavaada. m pare"sasya karoti maamaka. m mana. h|
And Mary said, “My soul magnifies the LORD,
47 mamaatmaa taarake"se ca samullaasa. m pragacchati|
And my spirit was glad on God my Savior,
48 akarot sa prabhu rdu. s.ti. m svadaasyaa durgati. m prati| pa"syaadyaarabhya maa. m dhanyaa. m vak. syanti puru. saa. h sadaa|
Because He looked on the lowliness of His maidservant, For behold, from now on all the generations will call me blessed,
49 ya. h sarvva"saktimaan yasya naamaapi ca pavitraka. m| sa eva sumahatkarmma k. rtavaan mannimittaka. m|
For He who is mighty did great things to me, And holy [is] His Name,
50 ye bibhyati janaastasmaat te. saa. m santaanapa. mkti. su| anukampaa tadiiyaa ca sarvvadaiva suti. s.thati|
And His kindness [is] to generations of generations, To those fearing Him;
51 svabaahubalatastena praakaa"syata paraakrama. h| mana. hkumantra. naasaarddha. m vikiiryyante. abhimaanina. h|
He did powerfully with His arm, He scattered abroad the proud in the thought of their heart,
52 si. mhaasanagataallokaan balina"scaavarohya sa. h| pade. suucce. su lokaa. mstu k. sudraan sa. msthaapayatyapi|
He brought down the mighty from thrones, And He exalted the lowly,
53 k. sudhitaan maanavaan dravyairuttamai. h paritarpya sa. h| sakalaan dhanino lokaan vis. rjed riktahastakaan|
He filled the hungry with good, And the rich He sent away empty;
54 ibraahiimi ca tadva. m"se yaa dayaasti sadaiva taa. m| sm. rtvaa puraa pit. r.naa. m no yathaa saak. saat prati"sruta. m| (aiōn g165)
He has taken hold of His servant Israel, To remember kindness,
55 israayelsevakastena tathopakriyate svaya. m||
As He spoke to our fathers, To Abraham and to his seed—throughout the age.” (aiōn g165)
56 anantara. m mariyam praaye. na maasatrayam ilii"sevayaa saho. sitvaa vyaaghuyya nijanive"sana. m yayau|
And Mary remained with her about three months, and turned back to her house.
57 tadanantaram ilii"sevaayaa. h prasavakaala upasthite sati saa putra. m praaso. s.ta|
And to Elizabeth was the time fulfilled for her bringing forth, and she bore a son,
58 tata. h parame"svarastasyaa. m mahaanugraha. m k. rtavaan etat "srutvaa samiipavaasina. h ku. tumbaa"scaagatya tayaa saha mumudire|
and the neighbors and her relatives heard that the LORD was making His kindness great with her, and they were rejoicing with her.
59 tathaa. s.tame dine te baalakasya tvaca. m chettum etya tasya pit. rnaamaanuruupa. m tannaama sikhariya iti karttumii. su. h|
And it came to pass, on the eighth day, they came to circumcise the child, and they were calling him by the name of his father, Zacharias,
60 kintu tasya maataakathayat tanna, naamaasya yohan iti karttavyam|
and his mother answering said, “No, but he will be called John.”
61 tadaa te vyaaharan tava va. m"samadhye naamed. r"sa. m kasyaapi naasti|
And they said to her, “There is none among your relatives who is called by this name,”
62 tata. h para. m tasya pitara. m sikhariya. m prati sa"nketya papracchu. h "si"so. h ki. m naama kaari. syate?
and they were making signs to his father, what he would wish him to be called,
63 tata. h sa phalakameka. m yaacitvaa lilekha tasya naama yohan bhavi. syati| tasmaat sarvve aa"scaryya. m menire|
and having asked for a tablet, he wrote, saying, “John is his name”; and they all wondered;
64 tatk. sa. na. m sikhariyasya jihvaajaa. dye. apagate sa mukha. m vyaadaaya spa. s.tavar. namuccaaryya ii"svarasya gu. naanuvaada. m cakaara|
and his mouth was opened immediately, and his tongue, and he was speaking, praising God.
65 tasmaaccaturdiksthaa. h samiipavaasilokaa bhiitaa evametaa. h sarvvaa. h kathaa yihuudaayaa. h parvvatamayaprade"sasya sarvvatra pracaaritaa. h|
And fear came on all those dwelling around them, and in all the hill-country of Judea were all these sayings spoken of,
66 tasmaat "srotaaro mana. hsu sthaapayitvaa kathayaambabhuuvu. h kiid. r"soya. m baalo bhavi. syati? atha parame"svarastasya sahaayobhuut|
and all who heard laid them up in their hearts, saying, “What then will this child be?” And the hand of the LORD was with him.
67 tadaa yohana. h pitaa sikhariya. h pavitre. naatmanaa paripuur. na. h san etaad. r"sa. m bhavi. syadvaakya. m kathayaamaasa|
And his father Zacharias was filled with the Holy Spirit, and prophesied, saying,
68 israayela. h prabhu ryastu sa dhanya. h parame"svara. h| anug. rhya nijaallokaan sa eva parimocayet|
“Blessed [is] the LORD, the God of Israel, Because He looked on, And worked redemption for His people,
69 vipak. sajanahastebhyo yathaa mocyaamahe vaya. m| yaavajjiiva nca dharmme. na saaralyena ca nirbhayaa. h|
And raised a horn of salvation to us, In the house of His servant David,
70 sevaamahai tamevaikam etatkaara. nameva ca| svakiiya. m supavitra nca sa. msm. rtya niyama. m sadaa|
As He spoke by the mouth of His holy prophets, Which have been from the age; (aiōn g165)
71 k. rpayaa puru. saan puurvvaan nika. saarthaattu na. h pitu. h| ibraahiima. h samiipe ya. m "sapatha. m k. rtavaan puraa|
Salvation from our enemies, And out of the hand of all hating us,
72 tameva saphala. m kartta. m tathaa "satruga. nasya ca|. rtiiyaakaari. na"scaiva karebhyo rak. sa. naaya na. h|
To do kindness with our fathers, And to be mindful of His holy covenant,
73 s. r.s. te. h prathamata. h sviiyai. h pavitrai rbhaavivaadibhi. h| (aiōn g165)
An oath that He swore to Abraham our father,
74 yathoktavaan tathaa svasya daayuuda. h sevakasya tu|
To give to us, without fear, Having been delivered out of the hand of our enemies,
75 va. m"se traataarameka. m sa samutpaaditavaan svayam|
To serve Him, in holiness and righteousness Before Him, all the days of our life.
76 ato he baalaka tvantu sarvvebhya. h "sre. s.tha eva ya. h| tasyaiva bhaavivaadiiti pravikhyaato bhavi. syasi| asmaaka. m cara. naan k. seme maarge caalayitu. m sadaa| eva. m dhvaante. arthato m. rtyo"schaayaayaa. m ye tu maanavaa. h|
And you, child, Prophet of the Highest will you be called; For you will go before the face of the LORD, To prepare His ways.
77 upavi. s.taastu taaneva prakaa"sayitumeva hi| k. rtvaa mahaanukampaa. m hi yaameva parame"svara. h|
To give knowledge of salvation to His people In forgiveness of their sins,
78 uurdvvaat suuryyamudaayyaivaasmabhya. m praadaattu dar"sana. m| tayaanukampayaa svasya lokaanaa. m paapamocane|
Through the yearnings of our God, In which the rising from on high looked on us,
79 paritraa. nasya tebhyo hi j naanavi"sraa. nanaaya ca| prabho rmaarga. m pari. skarttu. m tasyaagraayii bhavi. syasi||
To give light to those sitting in darkness and death-shade, To guide our feet to a way of peace.”
80 atha baalaka. h "sariire. na buddhyaa ca varddhitumaarebhe; apara nca sa israayelo va. m"siiyalokaanaa. m samiipe yaavanna praka. tiibhuutastaastaavat praantare nyavasat|
And the child grew, and was strengthened in spirit, and he was in the deserts until the day of his showing to Israel.

< luuka.h 1 >