< yohana.h 9 >
1 tata. h para. m yii"surgacchan maargamadhye janmaandha. m naram apa"syat|
Un aiziedams Viņš ieraudzīja cilvēku, kas bija neredzīgs no dzimuma.
2 tata. h "si. syaastam ap. rcchan he guro naroya. m svapaapena vaa svapitraa. h paapenaandho. ajaayata?
Un Viņa mācekļi Viņam vaicāja sacīdami: “Rabbi, kurš ir grēkojis: vai šis, vai viņa vecāki, ka tas ir neredzīgs piedzimis?”
3 tata. h sa pratyuditavaan etasya vaasya pitro. h paapaad etaad. r"sobhuuda iti nahi kintvanena yathe"svarasya karmma prakaa"syate taddhetoreva|
Jēzus atbildēja: “Nedz šis grēkojis, nedz viņa vecāki; bet ka Dieva darbi pie viņa parādītos.
4 dine ti. s.thati matprerayitu. h karmma mayaa karttavya. m yadaa kimapi karmma na kriyate taad. r"sii ni"saagacchati|
Man nākas strādāt Tā darbus, kas Mani sūtījis, kamēr vēl ir diena; nāk nakts, kad neviens nevar strādāt.
5 aha. m yaavatkaala. m jagati ti. s.thaami taavatkaala. m jagato jyoti. hsvaruuposmi|
Kamēr Es esmu pasaulē, Es esmu pasaules gaišums.”
6 ityukttaa bhuumau ni. s.thiiva. m nik. sipya tena pa"nka. m k. rtavaan
To sacījis Viņš spļāva zemē un taisīja svaidāmo no tām siekalām un svaidīja tā neredzīgā acis ar to svaidāmo,
7 pa"scaat tatpa"nkena tasyaandhasya netre pralipya tamityaadi"sat gatvaa "silohe. arthaat preritanaamni sarasi snaahi| tatondho gatvaa tatraasnaat tata. h prannacak. su rbhuutvaa vyaaghu. tyaagaat|
Un sacīja uz to: “Ej, mazgājies Siloāmas dīķī” (Siloāma, tas ir tulkots: sūtīts). Tad tas nogāja un mazgājās un pārnāca redzīgs.
8 apara nca samiipavaasino lokaa ye ca ta. m puurvvamandham apa"syan te bakttum aarabhanta yondhaloko vartmanyupavi"syaabhik. sata sa evaaya. m jana. h ki. m na bhavati?
Tad tie kaimiņi un kas viņu papriekš bija redzējuši, ka viņš bija neredzīgs, sacīja: “Vai šis nav tas, kas tur sēdēja un nabagoja?”
9 kecidavadan sa eva kecidavocan taad. r"so bhavati kintu sa svayamabraviit sa evaaha. m bhavaami|
Citi sacīja: “Viņš tas pats;” un citi: “Viņš tam līdzīgs!” Bet viņš sacīja: “Es tas esmu.”
10 ataeva te. ap. rcchan tva. m katha. m d. r.s. ti. m paaptavaan?
Tad tie uz viņu sacīja: “Kā tavas acis tapa atdarītas?”
11 tata. h sovadad yii"sanaamaka eko jano mama nayane pa"nkena pralipya ityaaj naapayat "silohakaasaara. m gatvaa tatra snaahi| tatastatra gatvaa mayi snaate d. r.s. timaha. m labdhavaan|
Viņš atbildēja un sacīja: “Viens cilvēks, kas top saukts Jēzus, taisīja svaidāmo un ar to svaidīja manas acis un sacīja uz mani: Ej uz Siloāmas dīķi un mazgājies. Tad es nogājis mazgājos un tapu redzīgs.”
12 tadaa te. avadan sa pumaan kutra? tenoktta. m naaha. m jaanaami|
Tad viņi uz to sacīja: “Kur Tas ir?” Tas saka: “Es nezinu.”
13 apara. m tasmin puurvvaandhe jane phiruu"sinaa. m nika. tam aaniite sati phiruu"sinopi tamap. rcchan katha. m d. r.s. ti. m praaptosi?
Tad tie to citkārt neredzīgo noveda pie tiem farizejiem.
14 tata. h sa kathitavaan sa pa"nkena mama netre. alimpat pa"scaad snaatvaa d. r.s. timalabhe|
Un tā bija svētdiena, kad Jēzus to svaidāmo bija taisījis un tam acis atdarījis.
15 kintu yii"su rvi"sraamavaare karddama. m k. rtvaa tasya nayane prasanne. akarod itikaara. naat katipayaphiruu"sino. avadan
Un tad atkal tie farizeji viņam vaicāja: “Kā tas tapis redzīgs?” Un viņš uz tiem sacīja: “Viņš svaidāmas zāles uzlika uz manām acīm, un es mazgājos un redzu.”
16 sa pumaan ii"svaraanna yata. h sa vi"sraamavaara. m na manyate| tatonye kecit pratyavadan paapii pumaan kim etaad. r"sam aa"scaryya. m karmma karttu. m "saknoti?
Tad citi no tiem farizejiem sacīja: “Šis cilvēks nav no Dieva, jo Viņš svētdienu nesvētī;” citi sacīja: “Kā gan grēcīgs cilvēks tādas brīnuma zīmes var darīt?” Un šķelšanās bija viņu starpā.
17 ittha. m te. saa. m paraspara. m bhinnavaakyatvam abhavat| pa"scaat te punarapi ta. m puurvvaandha. m maanu. sam apraak. su. h yo janastava cak. su. sii prasanne k. rtavaan tasmin tva. m ki. m vadasi? sa ukttavaan sa bhavi"sadvaadii|
Un tie atkal uz to neredzīgo saka: “Ko tu par Viņu saki, ka Viņš tavas acis ir atvēris?” Un tas sacīja: “Viņš ir pravietis.”
18 sa d. r.s. tim aaptavaan iti yihuudiiyaastasya d. r.s. ti. m praaptasya janasya pitro rmukhaad a"srutvaa na pratyayan|
Bet tie Jūdi neticēja no viņa, ka viņš bijis neredzīgs un tapis redzīgs, tiekams tie sauca tā vecākus, kas bija tapis redzīgs.
19 ataeva te taavap. rcchan yuvayo rya. m putra. m janmaandha. m vadatha. h sa kimaya. m? tarhiidaanii. m katha. m dra. s.tu. m "saknoti?
Un viņi tiem vaicāja sacīdami: “Vai šis ir jūsu dēls, par ko jūs sakāt, ka viņš neredzīgs piedzimis? Kā tad tas tagad redz?”
20 tatastasya pitarau pratyavocataam ayam aavayo. h putra aa janerandha"sca tadapyaavaa. m jaaniiva. h
Viņa vecāki tiem atbildēja un sacīja: “Mēs zinām, ka šis ir mūsu dēls, un ka tas neredzīgs piedzimis.
21 kintvadhunaa katha. m d. r.s. ti. m praaptavaan tadaavaa. m n jaaniiva. h kosya cak. su. sii prasanne k. rtavaan tadapi na jaaniiva e. sa vaya. hpraapta ena. m p. rcchata svakathaa. m svaya. m vak. syati|
Bet kā tas tagad redz, to nezinām, vai kas viņa acis atdarījis, to mēs nezinām. Viņš ir diezgan vecs, vaicājiet viņam, viņš pats par sevi runās.”
22 yihuudiiyaanaa. m bhayaat tasya pitarau vaakyamidam avadataa. m yata. h kopi manu. syo yadi yii"sum abhi. sikta. m vadati tarhi sa bhajanag. rhaad duuriikaari. syate yihuudiiyaa iti mantra. naam akurvvan
To viņa vecāki sacīja, jo tie bijās no tiem Jūdiem; jo tie Jūdi jau bija sarunājušies, izslēgt no draudzes to, kas apliecinātu, Viņu esam Kristu.
23 atastasya pitarau vyaaharataam e. sa vaya. hpraapta ena. m p. rcchata|
Tādēļ viņa vecāki sacīja: “Viņš ir diezgan vecs, vaicājiet viņam.”
24 tadaa te puna"sca ta. m puurvvaandham aahuuya vyaaharan ii"svarasya gu. naan vada e. sa manu. sya. h paapiiti vaya. m jaaniima. h|
Kad tie otru reiz to cilvēku sauca, kas bijis neredzīgs, un uz to sacīja: “Dod Dievam godu, mēs zinām, ka Šis cilvēks ir grēcinieks.”
25 tadaa sa ukttavaan sa paapii na veti naaha. m jaane puurvaamandha aasamaham adhunaa pa"syaamiiti maatra. m jaanaami|
Tad tas atbildēja un sacīja: “Vai Viņš ir grēcinieks, to nezinu; to vien zinu, ka es biju neredzīgs un tagad redzu.”
26 te punarap. rcchan sa tvaa. m prati kimakarot? katha. m netre prasanne. akarot?
Un tie atkal uz viņu sacīja: “Ko Viņš tev darījis? Kā Viņš tavas acis atvēris?”
27 tata. h sovaadiid ekak. rtvokathaya. m yuuya. m na "s. r.nutha tarhi kuta. h puna. h "srotum icchatha? yuuyamapi ki. m tasya "si. syaa bhavitum icchatha?
Viņš tiem atbildēja: “Es jums jau esmu sacījis, un jūs neesat klausījuši. Kam jūs to atkal gribat dzirdēt? Vai arī jūs gribat palikt par Viņa mācekļiem?”
28 tadaa te ta. m tirask. rtya vyaaharan tva. m tasya "si. syo vaya. m muusaa. h "si. syaa. h|
Tad tie viņu lamāja un sacīja: “Tu esi Viņa māceklis, bet mēs esam Mozus mācekļi.
29 muusaavaktre. ne"svaro jagaada tajjaaniima. h kintve. sa kutratyaloka iti na jaaniima. h|
Mēs zinām, ka Dievs uz Mozu ir runājis; bet par šo mēs nezinām, no kurienes Viņš ir.”
30 sovadad e. sa mama locane prasanne. akarot tathaapi kutratyaloka iti yuuya. m na jaaniitha etad aa"scaryya. m bhavati|
Tas cilvēks atbildēja un uz tiem sacīja: “Tā ir brīnišķa lieta, ka jūs nezināt, no kurienes Tas ir, un tomēr Tas manas acis atdarījis.
31 ii"svara. h paapinaa. m kathaa. m na "s. r.noti kintu yo janastasmin bhakti. m k. rtvaa tadi. s.takriyaa. m karoti tasyaiva kathaa. m "s. r.noti etad vaya. m jaaniima. h|
Mēs jau zinām, ka Dievs grēciniekus neklausa, bet kas ir dievbijīgs un Viņa prātu dara, to tādu Viņš klausa.
32 kopi manu. syo janmaandhaaya cak. su. sii adadaat jagadaarambhaad etaad. r"sii. m kathaa. m kopi kadaapi naa"s. r.not| (aiōn )
Tas ne mūžam vēl nav dzirdēts, ka kāds ir atdarījis tāda acis, kas neredzīgs piedzimis. (aiōn )
33 asmaad e. sa manu. syo yadii"svaraannaajaayata tarhi ki ncidapiid. r"sa. m karmma karttu. m naa"saknot|
Ja Tas nebūtu no Dieva, tad Tas neko nespētu darīt.”
34 te vyaaharan tva. m paapaad ajaayathaa. h kimasmaan tva. m "sik. sayasi? pa"scaatte ta. m bahirakurvvan|
Tie atbildēja un uz viņu sacīja: “Tu viscaur grēkos esi piedzimis un tu mūs gribi mācīt?” Un tie viņu izdzina ārā.
35 tadanantara. m yihuudiiyai. h sa bahirakriyata yii"suriti vaarttaa. m "srutvaa ta. m saak. saat praapya p. r.s. tavaan ii"svarasya putre tva. m vi"svasi. si?
Jēzus dzirdēja, ka tie to bija izdzinuši, un to atradis Viņš uz to sacīja: “Vai tu tici uz Dieva Dēlu?”
36 tadaa sa pratyavocat he prabho sa ko yat tasminnaha. m vi"svasimi?
Tas atbildēja un sacīja: “Kungs, kurš Tas ir, lai es ticu uz Viņu.”
37 tato yii"su. h kathitavaan tva. m ta. m d. r.s. tavaan tvayaa saaka. m ya. h katha. m kathayati saeva sa. h|
Un Jēzus uz to sacīja: “Tu Viņu esi redzējis, un kas ar tevi runā, ir Tas.”
38 tadaa he prabho vi"svasimiityuktvaa sa ta. m pra. naamat|
Un viņš sacīja: “Kungs, es ticu,” - un Viņu pielūdza.
39 pa"scaad yii"su. h kathitavaan nayanahiinaa nayanaani praapnuvanti nayanavanta"scaandhaa bhavantiityabhipraaye. na jagadaaham aagaccham|
Un Jēzus sacīja: “Uz tiesu Es esmu nācis šinī pasaulē, lai tie neredzīgie redz un tie redzīgie top akli.”
40 etat "srutvaa nika. tasthaa. h katipayaa. h phiruu"sino vyaaharan vayamapi kimandhaa. h?
Un kādi no tiem farizejiem, kas pie Viņa bija, to dzirdēja un uz Viņu sacīja: “Vai tad mēs arīdzan esam akli?”
41 tadaa yii"suravaadiid yadyandhaa abhavata tarhi paapaani naati. s.than kintu pa"syaamiiti vaakyavadanaad yu. smaaka. m paapaani ti. s.thanti|
Jēzus uz tiem sacīja: “Kad jūs būtu akli, tad jums nebūtu grēka. Bet tagad jūs sakāt: mēs redzam; tāpēc jūsu grēks paliek.