< yohana.h 9 >

1 tata. h para. m yii"surgacchan maargamadhye janmaandha. m naram apa"syat|
またイエスは道の途中で、生まれつきの盲人を見られた。
2 tata. h "si. syaastam ap. rcchan he guro naroya. m svapaapena vaa svapitraa. h paapenaandho. ajaayata?
弟子たちは彼についてイエスに質問して言った。「先生。彼が盲目に生まれついたのは、だれが罪を犯したからですか。この人ですか。その両親ですか。」
3 tata. h sa pratyuditavaan etasya vaasya pitro. h paapaad etaad. r"sobhuuda iti nahi kintvanena yathe"svarasya karmma prakaa"syate taddhetoreva|
イエスは答えられた。「この人が罪を犯したのでもなく、両親でもありません。神のわざがこの人に現われるためです。
4 dine ti. s.thati matprerayitu. h karmma mayaa karttavya. m yadaa kimapi karmma na kriyate taad. r"sii ni"saagacchati|
わたしたちは、わたしを遣わした方のわざを、昼の間に行なわなければなりません。だれも働くことのできない夜が来ます。
5 aha. m yaavatkaala. m jagati ti. s.thaami taavatkaala. m jagato jyoti. hsvaruuposmi|
わたしが世にいる間、わたしは世の光です。」
6 ityukttaa bhuumau ni. s.thiiva. m nik. sipya tena pa"nka. m k. rtavaan
イエスは、こう言ってから、地面につばきをして、そのつばきで泥を作られた。そしてその泥を盲人の目に塗って言われた。
7 pa"scaat tatpa"nkena tasyaandhasya netre pralipya tamityaadi"sat gatvaa "silohe. arthaat preritanaamni sarasi snaahi| tatondho gatvaa tatraasnaat tata. h prannacak. su rbhuutvaa vyaaghu. tyaagaat|
「行って、シロアム(訳して言えば、遣わされた者)の池で洗いなさい。」そこで、彼は行って、洗った。すると、見えるようになって、帰って行った。
8 apara nca samiipavaasino lokaa ye ca ta. m puurvvamandham apa"syan te bakttum aarabhanta yondhaloko vartmanyupavi"syaabhik. sata sa evaaya. m jana. h ki. m na bhavati?
近所の人たちや、前に彼がこじきをしていたのを見ていた人たちが言った。「これはすわって物ごいをしていた人ではないか。」
9 kecidavadan sa eva kecidavocan taad. r"so bhavati kintu sa svayamabraviit sa evaaha. m bhavaami|
ほかの人は、「これはその人だ。」と言い、またほかの人は、「そうではない。ただその人に似ているだけだ。」と言った。当人は、「私がその人です。」と言った。
10 ataeva te. ap. rcchan tva. m katha. m d. r.s. ti. m paaptavaan?
そこで、彼らは言った。「それでは、あなたの目はどのようにしてあいたのですか。」
11 tata. h sovadad yii"sanaamaka eko jano mama nayane pa"nkena pralipya ityaaj naapayat "silohakaasaara. m gatvaa tatra snaahi| tatastatra gatvaa mayi snaate d. r.s. timaha. m labdhavaan|
彼は答えた。「イエスという方が、泥を作って、私の目に塗り、『シロアムの池に行って洗いなさい。』と私に言われました。それで、行って洗うと、見えるようになりました。」
12 tadaa te. avadan sa pumaan kutra? tenoktta. m naaha. m jaanaami|
また彼らは彼に言った。「その人はどこにいるのですか。」彼は「私は知りません。」と言った。
13 apara. m tasmin puurvvaandhe jane phiruu"sinaa. m nika. tam aaniite sati phiruu"sinopi tamap. rcchan katha. m d. r.s. ti. m praaptosi?
彼らは、前に盲目であったその人を、パリサイ人たちのところに連れて行った。
14 tata. h sa kathitavaan sa pa"nkena mama netre. alimpat pa"scaad snaatvaa d. r.s. timalabhe|
ところで、イエスが泥を作って彼の目をあけられたのは、安息日であった。
15 kintu yii"su rvi"sraamavaare karddama. m k. rtvaa tasya nayane prasanne. akarod itikaara. naat katipayaphiruu"sino. avadan
こういうわけでもう一度、パリサイ人も彼に、どのようにして見えるようになったかを尋ねた。彼は言った。「あの方が私の目に泥を塗ってくださって、私が洗いました。私はいま見えるのです。」
16 sa pumaan ii"svaraanna yata. h sa vi"sraamavaara. m na manyate| tatonye kecit pratyavadan paapii pumaan kim etaad. r"sam aa"scaryya. m karmma karttu. m "saknoti?
すると、パリサイ人の中のある人々が、「その人は神から出たのではない。安息日を守らないからだ。」と言った。しかし、ほかの者は言った。「罪人である者に、どうしてこのようなしるしを行なうことができよう。」そして、彼らの間に、分裂が起こった。
17 ittha. m te. saa. m paraspara. m bhinnavaakyatvam abhavat| pa"scaat te punarapi ta. m puurvvaandha. m maanu. sam apraak. su. h yo janastava cak. su. sii prasanne k. rtavaan tasmin tva. m ki. m vadasi? sa ukttavaan sa bhavi"sadvaadii|
そこで彼らはもう一度、盲人に言った。「あの人が目をあけてくれたことで、あの人を何だと思っているのか。」彼は言った。「あの方は預言者です。」
18 sa d. r.s. tim aaptavaan iti yihuudiiyaastasya d. r.s. ti. m praaptasya janasya pitro rmukhaad a"srutvaa na pratyayan|
しかしユダヤ人たちは、目が見えるようになったこの人について、彼が盲目であったが見えるようになったということを信ぜず、ついにその両親を呼び出して、
19 ataeva te taavap. rcchan yuvayo rya. m putra. m janmaandha. m vadatha. h sa kimaya. m? tarhiidaanii. m katha. m dra. s.tu. m "saknoti?
尋ねて言った。「この人はあなたがたの息子で、生まれつき盲目だったとあなたがたが言っている人ですか。それでは、どうしていま見えるのですか。」
20 tatastasya pitarau pratyavocataam ayam aavayo. h putra aa janerandha"sca tadapyaavaa. m jaaniiva. h
そこで両親は答えた。「私たちは、これが私たちの息子で、生まれつき盲目だったことを知っています。
21 kintvadhunaa katha. m d. r.s. ti. m praaptavaan tadaavaa. m n jaaniiva. h kosya cak. su. sii prasanne k. rtavaan tadapi na jaaniiva e. sa vaya. hpraapta ena. m p. rcchata svakathaa. m svaya. m vak. syati|
しかし、どのようにしていま見えるのかは知りません。また、だれがあれの目をあけたのか知りません。あれに聞いてください。あれはもうおとなです。自分のことは自分で話すでしょう。」
22 yihuudiiyaanaa. m bhayaat tasya pitarau vaakyamidam avadataa. m yata. h kopi manu. syo yadi yii"sum abhi. sikta. m vadati tarhi sa bhajanag. rhaad duuriikaari. syate yihuudiiyaa iti mantra. naam akurvvan
彼の両親がこう言ったのは、ユダヤ人たちを恐れたからであった。すでにユダヤ人たちは、イエスをキリストであると告白する者があれば、その者を会堂から追放すると決めていたからである。
23 atastasya pitarau vyaaharataam e. sa vaya. hpraapta ena. m p. rcchata|
そのために彼の両親は、「あれはもうおとなです。あれに聞いてください。」と言ったのである。
24 tadaa te puna"sca ta. m puurvvaandham aahuuya vyaaharan ii"svarasya gu. naan vada e. sa manu. sya. h paapiiti vaya. m jaaniima. h|
そこで彼らは、盲目であった人をもう一度呼び出して言った。「神に栄光を帰しなさい。私たちはあの人が罪人であることを知っているのだ。」
25 tadaa sa ukttavaan sa paapii na veti naaha. m jaane puurvaamandha aasamaham adhunaa pa"syaamiiti maatra. m jaanaami|
彼は答えた。「あの方が罪人かどうか、私は知りません。ただ一つのことだけ知っています。私は盲目であったのに、今は見えるということです。」
26 te punarap. rcchan sa tvaa. m prati kimakarot? katha. m netre prasanne. akarot?
そこで彼らは言った。「あの人はおまえに何をしたのか。どのようにしてその目をあけたのか。」
27 tata. h sovaadiid ekak. rtvokathaya. m yuuya. m na "s. r.nutha tarhi kuta. h puna. h "srotum icchatha? yuuyamapi ki. m tasya "si. syaa bhavitum icchatha?
彼は答えた。「もうお話ししたのですが、あなたがたは聞いてくれませんでした。なぜもう一度聞こうとするのです。あなたがたも、あの方の弟子になりたいのですか。」
28 tadaa te ta. m tirask. rtya vyaaharan tva. m tasya "si. syo vaya. m muusaa. h "si. syaa. h|
彼らは彼をののしって言った。「おまえもあの者の弟子だ。しかし私たちはモーセの弟子だ。
29 muusaavaktre. ne"svaro jagaada tajjaaniima. h kintve. sa kutratyaloka iti na jaaniima. h|
私たちは、神がモーセにお話しになったことは知っている。しかし、あの者については、どこから来たのか知らないのだ。」
30 sovadad e. sa mama locane prasanne. akarot tathaapi kutratyaloka iti yuuya. m na jaaniitha etad aa"scaryya. m bhavati|
彼は答えて言った。「これは、驚きました。あなたがたは、あの方がどこから来られたのか、ご存じないと言う。しかし、あの方は私の目をおあけになったのです。
31 ii"svara. h paapinaa. m kathaa. m na "s. r.noti kintu yo janastasmin bhakti. m k. rtvaa tadi. s.takriyaa. m karoti tasyaiva kathaa. m "s. r.noti etad vaya. m jaaniima. h|
神は、罪人の言うことはお聞きになりません。しかし、だれでも神を敬い、そのみこころを行なうなら、神はその人の言うことを聞いてくださると、私たちは知っています。
32 kopi manu. syo janmaandhaaya cak. su. sii adadaat jagadaarambhaad etaad. r"sii. m kathaa. m kopi kadaapi naa"s. r.not| (aiōn g165)
盲目に生まれついた者の目をあけた者があるなどとは、昔から聞いたこともありません。 (aiōn g165)
33 asmaad e. sa manu. syo yadii"svaraannaajaayata tarhi ki ncidapiid. r"sa. m karmma karttu. m naa"saknot|
もしあの方が神から出ておられるのでなかったら、何もできないはずです。」
34 te vyaaharan tva. m paapaad ajaayathaa. h kimasmaan tva. m "sik. sayasi? pa"scaatte ta. m bahirakurvvan|
彼らは答えて言った。「おまえは全く罪の中に生まれていながら、私たちを教えるのか。」そして、彼を外に追い出した。
35 tadanantara. m yihuudiiyai. h sa bahirakriyata yii"suriti vaarttaa. m "srutvaa ta. m saak. saat praapya p. r.s. tavaan ii"svarasya putre tva. m vi"svasi. si?
イエスは、彼らが彼を追放したことを聞き、彼を見つけ出して言われた。「あなたは人の子を信じますか。」
36 tadaa sa pratyavocat he prabho sa ko yat tasminnaha. m vi"svasimi?
その人は答えた。「主よ。その方はどなたでしょうか。私がその方を信じることができますように。」
37 tato yii"su. h kathitavaan tva. m ta. m d. r.s. tavaan tvayaa saaka. m ya. h katha. m kathayati saeva sa. h|
イエスは彼に言われた。「あなたはその方を見たのです。あなたと話しているのがそれです。」
38 tadaa he prabho vi"svasimiityuktvaa sa ta. m pra. naamat|
彼は言った。「主よ。私は信じます。」そして彼はイエスを拝した。
39 pa"scaad yii"su. h kathitavaan nayanahiinaa nayanaani praapnuvanti nayanavanta"scaandhaa bhavantiityabhipraaye. na jagadaaham aagaccham|
そこで、イエスは言われた。「わたしはさばきのためにこの世に来ました。それは、目の見えない者が見えるようになり、見える者が盲目となるためです。」
40 etat "srutvaa nika. tasthaa. h katipayaa. h phiruu"sino vyaaharan vayamapi kimandhaa. h?
パリサイ人の中でイエスとともにいた人々が、このことを聞いて、イエスに言った。「私たちも盲目なのですか。」
41 tadaa yii"suravaadiid yadyandhaa abhavata tarhi paapaani naati. s.than kintu pa"syaamiiti vaakyavadanaad yu. smaaka. m paapaani ti. s.thanti|
イエスは彼らに言われた。「もしあなたがたが盲目であったなら、あなたがたに罪はなかったでしょう。しかし、あなたがたは今、『私たちは目が見える。』と言っています。あなたがたの罪は残るのです。」

< yohana.h 9 >