< yohana.h 8 >

1 pratyuu. se yii"su. h panarmandiram aagacchat
But Jesus went to the mount of Olives;
2 tata. h sarvve. su loke. su tasya samiipa aagate. su sa upavi"sya taan upade. s.tum aarabhata|
and returned early in the morning into the temple, and all the people came to Him: and He sat down, and taught them.
3 tadaa adhyaapakaa. h phiruu"sina nca vyabhicaarakarmma. ni dh. rta. m striyamekaam aaniya sarvve. saa. m madhye sthaapayitvaa vyaaharan
And the scribes and pharisees brought to Him a woman taken in adultery;
4 he guro yo. sitam imaa. m vyabhicaarakarmma kurvvaa. naa. m lokaa dh. rtavanta. h|
and setting her in the midst, they said to Him, "This woman was caught in the very act, committing adultery.
5 etaad. r"salokaa. h paa. saa. naaghaatena hantavyaa iti vidhirmuusaavyavasthaagranthe likhitosti kintu bhavaan kimaadi"sati?
Now Moses in the law has commanded us that such women should be stoned, but what sayest Thou?"
6 te tamapavaditu. m pariik. saabhipraaye. na vaakyamidam ap. rcchan kintu sa prahviibhuuya bhuumaava"ngalyaa lekhitum aarabhata|
This they said to tempt Him, that they might have something to accuse Him of. But Jesus stooping down, wrote with his finger upon the ground.
7 tatastai. h puna. h puna. h p. r.s. ta utthaaya kathitavaan yu. smaaka. m madhye yo jano niraparaadhii saeva prathamam enaa. m paa. saa. nenaahantu|
And as they continued asking Him, He raised himself up and said unto them, "Let him that is without sin among you, first cast a stone at her."
8 pa"scaat sa puna"sca prahviibhuuya bhuumau lekhitum aarabhata|
Then He stooped down again and wrote on the ground.
9 taa. m katha. m "srutvaa te svasvamanasi prabodha. m praapya jye. s.thaanukrama. m ekaika"sa. h sarvve bahiragacchan tato yii"surekaakii tayakttobhavat madhyasthaane da. n.daayamaanaa saa yo. saa ca sthitaa|
But when they heard his answer, being convicted by their own conscience, they went out one by one, beginning at the elder, even to the last. And Jesus was left alone, and the woman standing in the midst of the people.
10 tatpa"scaad yii"surutthaaya taa. m vanitaa. m vinaa kamapyapara. m na vilokya p. r.s. tavaan he vaame tavaapavaadakaa. h kutra? kopi tvaa. m ki. m na da. n.dayati?
Then Jesus rising up, and seeing none but the woman, said unto her, Where are those thine accusers? hath no man condemned thee?
11 saavadat he maheccha kopi na tadaa yii"suravocat naahamapi da. n.dayaami yaahi puna. h paapa. m maakaar. sii. h|
And she said, None, Lord. Then said Jesus unto her, Neither do I condemn thee, Go thy way and sin no more.
12 tato yii"su. h punarapi lokebhya ittha. m kathayitum aarabhata jagatoha. m jyoti. hsvaruupo ya. h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa. m diipti. m praapsyati|
Then spake Jesus again to them, saying, I am the light of the world; he, that followeth me, shall not walk in darkness, but shall have the light of life.
13 tata. h phiruu"sino. avaadi. sustva. m svaarthe svaya. m saak. sya. m dadaasi tasmaat tava saak. sya. m graahya. m na bhavati|
The pharisees therefore said to Him, Thou bearest witness of thyself; thy testimony is not true.
14 tadaa yii"su. h pratyuditavaan yadyapi svaarthe. aha. m svaya. m saak. sya. m dadaami tathaapi mat saak. sya. m graahya. m yasmaad aha. m kuta aagatosmi kva yaami ca tadaha. m jaanaami kintu kuta aagatosmi kutra gacchaami ca tad yuuya. m na jaaniitha|
Jesus answered and said unto them, Though I bear witness of myself, my testimony is true: for I know whence I came, and whither I am going; but ye know not whence I come, nor whither I go.
15 yuuya. m laukika. m vicaarayatha naaha. m kimapi vicaarayaami|
Ye judge according to the flesh, but I judge no man as yet:
16 kintu yadi vicaarayaami tarhi mama vicaaro grahiitavyo yatoham ekaakii naasmi prerayitaa pitaa mayaa saha vidyate|
though if I should judge, my judgement is true; for I am not alone, but I am with the Father that sent me.
17 dvayo rjanayo. h saak. sya. m graha. niiya. m bhavatiiti yu. smaaka. m vyavasthaagranthe likhitamasti|
And it is written in your own law, that the testimony of two persons is valid.
18 aha. m svaarthe svaya. m saak. sitva. m dadaami ya"sca mama taato maa. m preritavaan sopi madarthe saak. sya. m dadaati|
Now I am one, who bear witness of myself; and the Father, who sent me, beareth witness of me.
19 tadaa te. ap. rcchan tava taata. h kutra? tato yii"su. h pratyavaadiid yuuya. m maa. m na jaaniitha matpitara nca na jaaniitha yadi maam ak. saasyata tarhi mama taatamapyak. saasyata|
Then said they unto Him, Where is thy Father? Jesus answered, Ye neither know me, nor my Father: if ye had known me, ye would have known my Father also.
20 yii"su rmandira upadi"sya bha. n.daagaare kathaa etaa akathayat tathaapi ta. m prati kopi kara. m nodatolayat|
These words spake Jesus in the treasury, when He was teaching in the temple: and no one laid hands on Him, for his hour was not yet come.
21 tata. h para. m yii"su. h punaruditavaan adhunaaha. m gacchaami yuuya. m maa. m gave. sayi. syatha kintu nijai. h paapai rmari. syatha yat sthaanam aha. m yaasyaami tat sthaanam yuuya. m yaatu. m na "sak. syatha|
Jesus therefore said unto them again, "I am going away, and ye shall seek me, and shall die in your sin: where I go ye cannot come."
22 tadaa yihuudiiyaa. h praavocan kimayam aatmaghaata. m kari. syati? yato yat sthaanam aha. m yaasyaami tat sthaanam yuuya. m yaatu. m na "sak. syatha iti vaakya. m braviiti|
The Jews therefore said, What! will He kill himself; that He says, where I am going, ye cannot come?
23 tato yii"sustebhya. h kathitavaan yuuyam adha. hsthaaniiyaa lokaa aham uurdvvasthaaniiya. h yuuyam etajjagatsambandhiiyaa aham etajjagatsambandhiiyo na|
And He said unto them, Ye are from beneath, I am from above: ye are of this world, I am not of this world.
24 tasmaat kathitavaan yuuya. m nijai. h paapai rmari. syatha yatoha. m sa pumaan iti yadi na vi"svasitha tarhi nijai. h paapai rmari. syatha|
Therefore I said unto you, that ye shall die in your sins; for if ye believe not that I am the Messiah, ye shall die in your sins.
25 tadaa te. ap. rcchan kastva. m? tato yii"su. h kathitavaan yu. smaaka. m sannidhau yasya prastaavam aa prathamaat karomi saeva puru. soha. m|
Then said they to Him, Who art thou? And Jesus answered them, Even the same that I told you at first.
26 yu. smaasu mayaa bahuvaakya. m vakttavya. m vicaarayitavya nca kintu matprerayitaa satyavaadii tasya samiipe yadaha. m "srutavaan tadeva jagate kathayaami|
I have many things to say and to judge concerning you: but I only say, He that sent me is true, and I declare to the world those things, which I have heard from Him.
27 kintu sa janake vaakyamida. m prokttavaan iti te naabudhyanta|
But they did not know that He spake unto them of the Father.
28 tato yii"surakathayad yadaa manu. syaputram uurdvva utthaapayi. syatha tadaaha. m sa pumaan kevala. h svaya. m kimapi karmma na karomi kintu taato yathaa "sik. sayati tadanusaare. na vaakyamida. m vadaamiiti ca yuuya. m j naatu. m "sak. syatha|
Jesus therefore said unto them, When ye have lifted up the Son of man, then ye shall know that I am He, and that I do nothing of myself, but as my Father hath instructed me, I speak these things.
29 matprerayitaa pitaa maam ekaakina. m na tyajati sa mayaa saarddha. m ti. s.thati yatoha. m tadabhimata. m karmma sadaa karomi|
And He that sent me, is with me: the Father hath not left me alone; for I always do the things that are pleasing to Him.
30 tadaa tasyaitaani vaakyaani "srutvaa bahuvastaasmin vya"svasan|
As He spake these words many believed on Him.
31 ye yihuudiiyaa vya"svasan yii"sustebhyo. akathayat
Therefore said Jesus to the Jews that believed on Him, If ye continue in my word, ye are indeed my disciples.
32 mama vaakye yadi yuuyam aasthaa. m kurutha tarhi mama "si. syaa bhuutvaa satyatva. m j naasyatha tata. h satyatayaa yu. smaaka. m mok. so bhavi. syati|
And ye shall know the truth, and the truth shall make you free.
33 tadaa te pratyavaadi. su. h vayam ibraahiimo va. m"sa. h kadaapi kasyaapi daasaa na jaataastarhi yu. smaaka. m muktti rbhavi. syatiiti vaakya. m katha. m bravii. si?
They answered Him, We are the seed of Abraham, and never were slaves to any one, how then dost thou say, Ye shall be made free?
34 tadaa yii"su. h pratyavadad yu. smaanaha. m yathaarthatara. m vadaami ya. h paapa. m karoti sa paapasya daasa. h|
Jesus answered them, Verily, verily I say unto you, whosoever maketh a practice of sin, is the servant of sin.
35 daasa"sca nirantara. m nive"sane na ti. s.thati kintu putro nirantara. m ti. s.thati| (aiōn g165)
Now the servant does not continue always in the family: but the Son abideth always. (aiōn g165)
36 ata. h putro yadi yu. smaan mocayati tarhi nitaantameva mukttaa bhavi. syatha|
If therefore the Son make you free, ye shall be free indeed.
37 yuyam ibraahiimo va. m"sa ityaha. m jaanaami kintu mama kathaa yu. smaakam anta. hkara. ne. su sthaana. m na praapnuvanti tasmaaddheto rmaa. m hantum iihadhve|
I know that ye are the seed of Abraham, but ye seek to kill me, because my word hath no place in you.
38 aha. m svapitu. h samiipe yadapa"sya. m tadeva kathayaami tathaa yuuyamapi svapitu. h samiipe yadapa"syata tadeva kurudhve|
I speak that which I have seen with my Father, and ye do what ye have seen with your father.
39 tadaa te pratyavocan ibraahiim asmaaka. m pitaa tato yii"surakathayad yadi yuuyam ibraahiima. h santaanaa abhavi. syata tarhi ibraahiima aacaara. navad aacari. syata|
They answered Him, Abraham is our father, Jesus replied, If ye were the children of Abraham, ye would do the works of Abraham:
40 ii"svarasya mukhaat satya. m vaakya. m "srutvaa yu. smaan j naapayaami yoha. m ta. m maa. m hantu. m ce. s.tadhve ibraahiim etaad. r"sa. m karmma na cakaara|
but now ye seek to kill me, who have told you the truth which I have heard from God: Abraham did not thus.
41 yuuya. m svasvapitu. h karmmaa. ni kurutha tadaa tairuktta. m na vaya. m jaarajaataa asmaakam ekaeva pitaasti sa eve"svara. h
But ye do the works of your father. Then said they unto Him, We are not born of fornication, we have one Father, even God.
42 tato yii"sunaa kathitam ii"svaro yadi yu. smaaka. m taatobhavi. syat tarhi yuuya. m mayi premaakari. syata yatoham ii"svaraannirgatyaagatosmi svato naagatoha. m sa maa. m praahi. not|
Jesus said unto them, If God were your father, ye would love me: for I came forth, and do come, from God; neither came I of myself, but He sent me.
43 yuuya. m mama vaakyamida. m na budhyadhve kuta. h? yato yuuya. m mamopade"sa. m so. dhu. m na "saknutha|
And why do ye not understand my language, but because ye cannot bear my doctrine?
44 yuuya. m "saitaan pitu. h santaanaa etasmaad yu. smaaka. m piturabhilaa. sa. m puurayatha sa aa prathamaat naraghaatii tadanta. h satyatvasya le"sopi naasti kaara. naadata. h sa satyataayaa. m naati. s.that sa yadaa m. r.saa kathayati tadaa nijasvabhaavaanusaare. naiva kathayati yato sa m. r.saabhaa. sii m. r.sotpaadaka"sca|
Ye are of your father the devil, and are bent upon doing the lusts of your father: he was a murderer from the beginning, and continued not in the truth: for there is no truth in him. When he speaketh a lie, he speaketh like himself, for he is a liar, and the father of such.
45 aha. m tathyavaakya. m vadaami kaara. naadasmaad yuuya. m maa. m na pratiitha|
And because I say the truth, ye believe me not. Which of you convicteth me of sin?
46 mayi paapamastiiti pramaa. na. m yu. smaaka. m ko daatu. m "saknoti? yadyaha. m tathyavaakya. m vadaami tarhi kuto maa. m na pratitha?
And if I speak truth, why do ye not believe me?
47 ya. h ka"scana ii"svariiyo loka. h sa ii"svariiyakathaayaa. m mano nidhatte yuuyam ii"svariiyalokaa na bhavatha tannidaanaat tatra na manaa. msi nidhadve|
He, that is of God, receiveth the words of God; but ye therefore receive them not, because ye are not of God.
48 tadaa yihuudiiyaa. h pratyavaadi. su. h tvameka. h "somiro. niiyo bhuutagrasta"sca vaya. m kimida. m bhadra. m naavaadi. sma?
The Jews therefore answered and said unto Him. Do we not rightly say, that thou art a Samaritan, and art possessed by a demon?
49 tato yii"su. h pratyavaadiit naaha. m bhuutagrasta. h kintu nijataata. m sammanye tasmaad yuuya. m maam apamanyadhve|
Jesus answered I am not possessed by a demon, but I honour my Father, though ye dishonour me.
50 aha. m svasukhyaati. m na ce. s.te kintu ce. s.titaa vicaarayitaa caapara eka aaste|
And I seek not my own glory; there is One that seeketh it, and judgeth.
51 aha. m yu. smabhyam atiiva yathaartha. m kathayaami yo naro madiiya. m vaaca. m manyate sa kadaacana nidhana. m na drak. syati| (aiōn g165)
Verily, verily, I say unto you, If any one keep my word, he shall never see death. (aiōn g165)
52 yihuudiiyaastamavadan tva. m bhuutagrasta itiidaaniim avai. sma| ibraahiim bhavi. syadvaadina nca sarvve m. rtaa. h kintu tva. m bhaa. sase yo naro mama bhaaratii. m g. rhlaati sa jaatu nidhaanaasvaada. m na lapsyate| (aiōn g165)
The Jews therefore said unto Him, Now we are sure that thou art possessed by a demon. Abraham is dead, and the prophets too; and thou sayest, If any one keep my word, he shall never taste of death: art thou greater than our father Abraham, who is dead? (aiōn g165)
53 tarhi tva. m kim asmaaka. m puurvvapuru. saad ibraahiimopi mahaan? yasmaat sopi m. rta. h bhavi. syadvaadinopi m. rtaa. h tva. m sva. m ka. m pumaa. msa. m manu. se?
and the prophets are dead: whom dost thou pretend to be?
54 yii"su. h pratyavocad yadyaha. m sva. m svaya. m sammanye tarhi mama tat sammanana. m kimapi na kintu mama taato ya. m yuuya. m sviiyam ii"svara. m bhaa. sadhve saeva maa. m sammanute|
Jesus answered, If I honour myself, my honor is nothing: it is my Father that glorifieth me, of whom ye say that He is your God.
55 yuuya. m ta. m naavagacchatha kintvaha. m tamavagacchaami ta. m naavagacchaamiiti vaakya. m yadi vadaami tarhi yuuyamiva m. r.saabhaa. sii bhavaami kintvaha. m tamavagacchaami tadaak. saamapi g. rhlaami|
And yet ye know him not; but I know Him: and if I should say, That I know Him not, I shall be like you, a liar: but I know Him, and obey his word.
56 yu. smaaka. m puurvvapuru. sa ibraahiim mama samaya. m dra. s.tum atiivaavaa nchat tanniriik. syaanandacca|
Your father Abraham longed to see my day: and he saw it, and was glad.
57 tadaa yihuudiiyaa ap. rcchan tava vaya. h pa ncaa"sadvatsaraa na tva. m kim ibraahiimam adraak. sii. h?
Then said the Jews unto Him, Thou art not yet fifty years old, and hast thou seen Abraham?
58 yii"su. h pratyavaadiid yu. smaanaha. m yathaarthatara. m vadaami ibraahiimo janmana. h puurvvakaalamaarabhyaaha. m vidye|
Jesus said unto them, Before Abraham was, I am.
59 tadaa te paa. saa. naan uttolya tamaahantum udayacchan kintu yii"su rgupto mantiraad bahirgatya te. saa. m madhyena prasthitavaan|
Therefore they took up stones to throw at Him. But Jesus concealed Himself, and went out of the temple, through the midst of them, and so passed on.

< yohana.h 8 >