< yohana.h 8 >
1 pratyuu. se yii"su. h panarmandiram aagacchat
2 tata. h sarvve. su loke. su tasya samiipa aagate. su sa upavi"sya taan upade. s.tum aarabhata|
3 tadaa adhyaapakaa. h phiruu"sina nca vyabhicaarakarmma. ni dh. rta. m striyamekaam aaniya sarvve. saa. m madhye sthaapayitvaa vyaaharan
4 he guro yo. sitam imaa. m vyabhicaarakarmma kurvvaa. naa. m lokaa dh. rtavanta. h|
5 etaad. r"salokaa. h paa. saa. naaghaatena hantavyaa iti vidhirmuusaavyavasthaagranthe likhitosti kintu bhavaan kimaadi"sati?
6 te tamapavaditu. m pariik. saabhipraaye. na vaakyamidam ap. rcchan kintu sa prahviibhuuya bhuumaava"ngalyaa lekhitum aarabhata|
7 tatastai. h puna. h puna. h p. r.s. ta utthaaya kathitavaan yu. smaaka. m madhye yo jano niraparaadhii saeva prathamam enaa. m paa. saa. nenaahantu|
8 pa"scaat sa puna"sca prahviibhuuya bhuumau lekhitum aarabhata|
9 taa. m katha. m "srutvaa te svasvamanasi prabodha. m praapya jye. s.thaanukrama. m ekaika"sa. h sarvve bahiragacchan tato yii"surekaakii tayakttobhavat madhyasthaane da. n.daayamaanaa saa yo. saa ca sthitaa|
10 tatpa"scaad yii"surutthaaya taa. m vanitaa. m vinaa kamapyapara. m na vilokya p. r.s. tavaan he vaame tavaapavaadakaa. h kutra? kopi tvaa. m ki. m na da. n.dayati?
11 saavadat he maheccha kopi na tadaa yii"suravocat naahamapi da. n.dayaami yaahi puna. h paapa. m maakaar. sii. h|
12 tato yii"su. h punarapi lokebhya ittha. m kathayitum aarabhata jagatoha. m jyoti. hsvaruupo ya. h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa. m diipti. m praapsyati|
13 tata. h phiruu"sino. avaadi. sustva. m svaarthe svaya. m saak. sya. m dadaasi tasmaat tava saak. sya. m graahya. m na bhavati|
14 tadaa yii"su. h pratyuditavaan yadyapi svaarthe. aha. m svaya. m saak. sya. m dadaami tathaapi mat saak. sya. m graahya. m yasmaad aha. m kuta aagatosmi kva yaami ca tadaha. m jaanaami kintu kuta aagatosmi kutra gacchaami ca tad yuuya. m na jaaniitha|
15 yuuya. m laukika. m vicaarayatha naaha. m kimapi vicaarayaami|
16 kintu yadi vicaarayaami tarhi mama vicaaro grahiitavyo yatoham ekaakii naasmi prerayitaa pitaa mayaa saha vidyate|
17 dvayo rjanayo. h saak. sya. m graha. niiya. m bhavatiiti yu. smaaka. m vyavasthaagranthe likhitamasti|
18 aha. m svaarthe svaya. m saak. sitva. m dadaami ya"sca mama taato maa. m preritavaan sopi madarthe saak. sya. m dadaati|
19 tadaa te. ap. rcchan tava taata. h kutra? tato yii"su. h pratyavaadiid yuuya. m maa. m na jaaniitha matpitara nca na jaaniitha yadi maam ak. saasyata tarhi mama taatamapyak. saasyata|
20 yii"su rmandira upadi"sya bha. n.daagaare kathaa etaa akathayat tathaapi ta. m prati kopi kara. m nodatolayat|
21 tata. h para. m yii"su. h punaruditavaan adhunaaha. m gacchaami yuuya. m maa. m gave. sayi. syatha kintu nijai. h paapai rmari. syatha yat sthaanam aha. m yaasyaami tat sthaanam yuuya. m yaatu. m na "sak. syatha|
22 tadaa yihuudiiyaa. h praavocan kimayam aatmaghaata. m kari. syati? yato yat sthaanam aha. m yaasyaami tat sthaanam yuuya. m yaatu. m na "sak. syatha iti vaakya. m braviiti|
23 tato yii"sustebhya. h kathitavaan yuuyam adha. hsthaaniiyaa lokaa aham uurdvvasthaaniiya. h yuuyam etajjagatsambandhiiyaa aham etajjagatsambandhiiyo na|
24 tasmaat kathitavaan yuuya. m nijai. h paapai rmari. syatha yatoha. m sa pumaan iti yadi na vi"svasitha tarhi nijai. h paapai rmari. syatha|
25 tadaa te. ap. rcchan kastva. m? tato yii"su. h kathitavaan yu. smaaka. m sannidhau yasya prastaavam aa prathamaat karomi saeva puru. soha. m|
26 yu. smaasu mayaa bahuvaakya. m vakttavya. m vicaarayitavya nca kintu matprerayitaa satyavaadii tasya samiipe yadaha. m "srutavaan tadeva jagate kathayaami|
27 kintu sa janake vaakyamida. m prokttavaan iti te naabudhyanta|
28 tato yii"surakathayad yadaa manu. syaputram uurdvva utthaapayi. syatha tadaaha. m sa pumaan kevala. h svaya. m kimapi karmma na karomi kintu taato yathaa "sik. sayati tadanusaare. na vaakyamida. m vadaamiiti ca yuuya. m j naatu. m "sak. syatha|
29 matprerayitaa pitaa maam ekaakina. m na tyajati sa mayaa saarddha. m ti. s.thati yatoha. m tadabhimata. m karmma sadaa karomi|
30 tadaa tasyaitaani vaakyaani "srutvaa bahuvastaasmin vya"svasan|
31 ye yihuudiiyaa vya"svasan yii"sustebhyo. akathayat
32 mama vaakye yadi yuuyam aasthaa. m kurutha tarhi mama "si. syaa bhuutvaa satyatva. m j naasyatha tata. h satyatayaa yu. smaaka. m mok. so bhavi. syati|
33 tadaa te pratyavaadi. su. h vayam ibraahiimo va. m"sa. h kadaapi kasyaapi daasaa na jaataastarhi yu. smaaka. m muktti rbhavi. syatiiti vaakya. m katha. m bravii. si?
34 tadaa yii"su. h pratyavadad yu. smaanaha. m yathaarthatara. m vadaami ya. h paapa. m karoti sa paapasya daasa. h|
35 daasa"sca nirantara. m nive"sane na ti. s.thati kintu putro nirantara. m ti. s.thati| (aiōn )
36 ata. h putro yadi yu. smaan mocayati tarhi nitaantameva mukttaa bhavi. syatha|
37 yuyam ibraahiimo va. m"sa ityaha. m jaanaami kintu mama kathaa yu. smaakam anta. hkara. ne. su sthaana. m na praapnuvanti tasmaaddheto rmaa. m hantum iihadhve|
38 aha. m svapitu. h samiipe yadapa"sya. m tadeva kathayaami tathaa yuuyamapi svapitu. h samiipe yadapa"syata tadeva kurudhve|
39 tadaa te pratyavocan ibraahiim asmaaka. m pitaa tato yii"surakathayad yadi yuuyam ibraahiima. h santaanaa abhavi. syata tarhi ibraahiima aacaara. navad aacari. syata|
40 ii"svarasya mukhaat satya. m vaakya. m "srutvaa yu. smaan j naapayaami yoha. m ta. m maa. m hantu. m ce. s.tadhve ibraahiim etaad. r"sa. m karmma na cakaara|
41 yuuya. m svasvapitu. h karmmaa. ni kurutha tadaa tairuktta. m na vaya. m jaarajaataa asmaakam ekaeva pitaasti sa eve"svara. h
42 tato yii"sunaa kathitam ii"svaro yadi yu. smaaka. m taatobhavi. syat tarhi yuuya. m mayi premaakari. syata yatoham ii"svaraannirgatyaagatosmi svato naagatoha. m sa maa. m praahi. not|
43 yuuya. m mama vaakyamida. m na budhyadhve kuta. h? yato yuuya. m mamopade"sa. m so. dhu. m na "saknutha|
44 yuuya. m "saitaan pitu. h santaanaa etasmaad yu. smaaka. m piturabhilaa. sa. m puurayatha sa aa prathamaat naraghaatii tadanta. h satyatvasya le"sopi naasti kaara. naadata. h sa satyataayaa. m naati. s.that sa yadaa m. r.saa kathayati tadaa nijasvabhaavaanusaare. naiva kathayati yato sa m. r.saabhaa. sii m. r.sotpaadaka"sca|
45 aha. m tathyavaakya. m vadaami kaara. naadasmaad yuuya. m maa. m na pratiitha|
46 mayi paapamastiiti pramaa. na. m yu. smaaka. m ko daatu. m "saknoti? yadyaha. m tathyavaakya. m vadaami tarhi kuto maa. m na pratitha?
47 ya. h ka"scana ii"svariiyo loka. h sa ii"svariiyakathaayaa. m mano nidhatte yuuyam ii"svariiyalokaa na bhavatha tannidaanaat tatra na manaa. msi nidhadve|
48 tadaa yihuudiiyaa. h pratyavaadi. su. h tvameka. h "somiro. niiyo bhuutagrasta"sca vaya. m kimida. m bhadra. m naavaadi. sma?
49 tato yii"su. h pratyavaadiit naaha. m bhuutagrasta. h kintu nijataata. m sammanye tasmaad yuuya. m maam apamanyadhve|
50 aha. m svasukhyaati. m na ce. s.te kintu ce. s.titaa vicaarayitaa caapara eka aaste|
51 aha. m yu. smabhyam atiiva yathaartha. m kathayaami yo naro madiiya. m vaaca. m manyate sa kadaacana nidhana. m na drak. syati| (aiōn )
52 yihuudiiyaastamavadan tva. m bhuutagrasta itiidaaniim avai. sma| ibraahiim bhavi. syadvaadina nca sarvve m. rtaa. h kintu tva. m bhaa. sase yo naro mama bhaaratii. m g. rhlaati sa jaatu nidhaanaasvaada. m na lapsyate| (aiōn )
53 tarhi tva. m kim asmaaka. m puurvvapuru. saad ibraahiimopi mahaan? yasmaat sopi m. rta. h bhavi. syadvaadinopi m. rtaa. h tva. m sva. m ka. m pumaa. msa. m manu. se?
54 yii"su. h pratyavocad yadyaha. m sva. m svaya. m sammanye tarhi mama tat sammanana. m kimapi na kintu mama taato ya. m yuuya. m sviiyam ii"svara. m bhaa. sadhve saeva maa. m sammanute|
55 yuuya. m ta. m naavagacchatha kintvaha. m tamavagacchaami ta. m naavagacchaamiiti vaakya. m yadi vadaami tarhi yuuyamiva m. r.saabhaa. sii bhavaami kintvaha. m tamavagacchaami tadaak. saamapi g. rhlaami|
56 yu. smaaka. m puurvvapuru. sa ibraahiim mama samaya. m dra. s.tum atiivaavaa nchat tanniriik. syaanandacca|
57 tadaa yihuudiiyaa ap. rcchan tava vaya. h pa ncaa"sadvatsaraa na tva. m kim ibraahiimam adraak. sii. h?
58 yii"su. h pratyavaadiid yu. smaanaha. m yathaarthatara. m vadaami ibraahiimo janmana. h puurvvakaalamaarabhyaaha. m vidye|
59 tadaa te paa. saa. naan uttolya tamaahantum udayacchan kintu yii"su rgupto mantiraad bahirgatya te. saa. m madhyena prasthitavaan|