< yohana.h 7 >
1 tata. h para. m yihuudiiyalokaasta. m hantu. m samaihanta tasmaad yii"su ryihuudaaprade"se paryya. titu. m necchan gaaliil prade"se paryya. titu. m praarabhata|
2 kintu tasmin samaye yihuudiiyaanaa. m duu. syavaasanaamotsava upasthite
3 tasya bhraatarastam avadan yaani karmmaa. ni tvayaa kriyante taani yathaa tava "si. syaa. h pa"syanti tadartha. m tvamita. h sthaanaad yihuudiiyade"sa. m vraja|
4 ya. h ka"scit svaya. m pracikaa"si. sati sa kadaapi gupta. m karmma na karoti yadiid. r"sa. m karmma karo. si tarhi jagati nija. m paricaayaya|
5 yatastasya bhraataropi ta. m na vi"svasanti|
6 tadaa yii"sustaan avocat mama samaya idaanii. m nopati. s.thati kintu yu. smaaka. m samaya. h satatam upati. s.thati|
7 jagato lokaa yu. smaan. rtiiyitu. m na "sakruvanti kintu maameva. rtiiyante yataste. saa. m karmaa. ni du. s.taani tatra saak. syamidam aha. m dadaami|
8 ataeva yuuyam utsave. asmin yaata naaham idaaniim asminnutsave yaami yato mama samaya idaanii. m na sampuur. na. h|
9 iti vaakyam ukttvaa sa gaaliili sthitavaan
10 kintu tasya bhraat. r.su tatra prasthite. su satsu so. apraka. ta utsavam agacchat|
11 anantaram utsavam upasthitaa yihuudiiyaasta. m m. rgayitvaap. rcchan sa kutra?
12 tato lokaanaa. m madhye tasmin naanaavidhaa vivaadaa bhavitum aarabdhavanta. h| kecid avocan sa uttama. h puru. sa. h kecid avocan na tathaa vara. m lokaanaa. m bhrama. m janayati|
13 kintu yihuudiiyaanaa. m bhayaat kopi tasya pak. se spa. s.ta. m naakathayat|
14 tata. h param utsavasya madhyasamaye yii"su rmandira. m gatvaa samupadi"sati sma|
15 tato yihuudiiyaa lokaa aa"scaryya. m j naatvaakathayan e. saa maanu. so naadhiityaa katham etaad. r"so vidvaanabhuut?
16 tadaa yii"su. h pratyavocad upade"soya. m na mama kintu yo maa. m pre. sitavaan tasya|
17 yo jano nide"sa. m tasya grahii. syati mamopade"so matto bhavati kim ii"svaraad bhavati sa ganastajj naatu. m "sak. syati|
18 yo jana. h svata. h kathayati sa sviiya. m gauravam iihate kintu ya. h prerayitu rgauravam iihate sa satyavaadii tasmin kopyadharmmo naasti|
19 muusaa yu. smabhya. m vyavasthaagrantha. m ki. m naadadaat? kintu yu. smaaka. m kopi taa. m vyavasthaa. m na samaacarati| maa. m hantu. m kuto yatadhve?
20 tadaa lokaa avadan tva. m bhuutagrastastvaa. m hantu. m ko yatate?
21 tato yii"suravocad eka. m karmma mayaakaari tasmaad yuuya. m sarvva mahaa"scaryya. m manyadhve|
22 muusaa yu. smabhya. m tvakchedavidhi. m pradadau sa muusaato na jaata. h kintu pit. rpuru. sebhyo jaata. h tena vi"sraamavaare. api maanu. saa. naa. m tvakcheda. m kurutha|
23 ataeva vi"sraamavaare manu. syaa. naa. m tvakchede k. rte yadi muusaavyavasthaama"ngana. m na bhavati tarhi mayaa vi"sraamavaare maanu. sa. h sampuur. naruupe. na svastho. akaari tatkaara. naad yuuya. m ki. m mahya. m kupyatha?
24 sapak. sapaata. m vicaaramak. rtvaa nyaayya. m vicaara. m kuruta|
25 tadaa yiruu"saalam nivaasina. h katipayajanaa akathayan ime ya. m hantu. m ce. s.tante sa evaaya. m ki. m na?
26 kintu pa"syata nirbhaya. h san kathaa. m kathayati tathaapi kimapi a vadantyete ayamevaabhi. siktto bhavatiiti ni"scita. m kimadhipatayo jaananti?
27 manujoya. m kasmaadaagamad iti vaya. m jaanoma. h kintvabhi. siktta aagate sa kasmaadaagatavaan iti kopi j naatu. m na "sak. syati|
28 tadaa yii"su rmadhyemandiram upadi"san uccai. hkaaram ukttavaan yuuya. m ki. m maa. m jaaniitha? kasmaaccaagatosmi tadapi ki. m jaaniitha? naaha. m svata aagatosmi kintu ya. h satyavaadii saeva maa. m pre. sitavaan yuuya. m ta. m na jaaniitha|
29 tamaha. m jaane tenaaha. m prerita agatosmi|
30 tasmaad yihuudiiyaasta. m dharttum udyataastathaapi kopi tasya gaatre hasta. m naarpayad yato hetostadaa tasya samayo nopati. s.thati|
31 kintu bahavo lokaastasmin vi"svasya kathitavaanto. abhi. sikttapuru. sa aagatya maanu. sasyaasya kriyaabhya. h kim adhikaa aa"scaryyaa. h kriyaa. h kari. syati?
32 tata. h para. m lokaastasmin ittha. m vivadante phiruu"sina. h pradhaanayaajakaa nceti "srutavantasta. m dh. rtvaa netu. m padaatiga. na. m pre. sayaamaasu. h|
33 tato yii"suravadad aham alpadinaani yu. smaabhi. h saarddha. m sthitvaa matprerayitu. h samiipa. m yaasyaami|
34 maa. m m. rgayi. syadhve kintuudde"sa. m na lapsyadhve ratra sthaasyaami tatra yuuya. m gantu. m na "sak. syatha|
35 tadaa yihuudiiyaa. h paraspara. m vakttumaarebhire asyodde"sa. m na praapsyaama etaad. r"sa. m ki. m sthaana. m yaasyati? bhinnade"se vikiir. naanaa. m yihuudiiyaanaa. m sannidhim e. sa gatvaa taan upadek. syati ki. m?
36 no cet maa. m gave. sayi. syatha kintuudde"sa. m na praapsyatha e. sa kod. r"sa. m vaakyamida. m vadati?
37 anantaram utsavasya carame. ahani arthaat pradhaanadine yii"surutti. s.than uccai. hkaaram aahvayan uditavaan yadi ka"scit t. r.saartto bhavati tarhi mamaantikam aagatya pivatu|
38 ya. h ka"scinmayi vi"svasiti dharmmagranthasya vacanaanusaare. na tasyaabhyantarato. am. rtatoyasya srotaa. msi nirgami. syanti|
39 ye tasmin vi"svasanti ta aatmaana. m praapsyantiityarthe sa ida. m vaakya. m vyaah. rtavaan etatkaala. m yaavad yii"su rvibhava. m na praaptastasmaat pavitra aatmaa naadiiyata|
40 etaa. m vaa. nii. m "srutvaa bahavo lokaa avadan ayameva ni"scita. m sa bhavi. syadvaadii|
41 kecid akathayan e. saeva sobhi. siktta. h kintu kecid avadan sobhi. siktta. h ki. m gaaliil prade"se jani. syate?
42 sobhi. siktto daayuudo va. m"se daayuudo janmasthaane baitlehami pattane jani. syate dharmmagranthe kimittha. m likhita. m naasti?
43 ittha. m tasmin lokaanaa. m bhinnavaakyataa jaataa|
44 katipayalokaasta. m dharttum aicchan tathaapi tadvapu. si kopi hasta. m naarpayat|
45 anantara. m paadaatiga. ne pradhaanayaajakaanaa. m phiruu"sinaa nca samiipamaagatavati te taan ap. rcchan kuto hetosta. m naanayata?
46 tadaa padaataya. h pratyavadan sa maanava iva kopi kadaapi nopaadi"sat|
47 tata. h phiruu"sina. h praavocan yuuyamapi kimabhraami. s.ta?
48 adhipatiinaa. m phiruu"sinaa nca kopi ki. m tasmin vya"svasiit?
49 ye "saastra. m na jaananti ta ime. adhamalokaaeva "saapagrastaa. h|
50 tadaa nikadiimanaamaa te. saameko ya. h k. sa. nadaayaa. m yii"so. h sannidhim agaat sa ukttavaan
51 tasya vaakye na "srute karmma. ni ca na vidite. asmaaka. m vyavasthaa ki. m ka ncana manuja. m do. siikaroti?
52 tataste vyaaharan tvamapi ki. m gaaliiliiyaloka. h? vivicya pa"sya galiili kopi bhavi. syadvaadii notpadyate|
53 tata. h para. m sarvve sva. m sva. m g. rha. m gataa. h kintu yii"su rjaitunanaamaana. m "siloccaya. m gatavaan|