< yohana.h 6 >

1 tata. h para. m yii"su rgaaliil prade"siiyasya tiviriyaanaamna. h sindho. h paara. m gatavaan|
ततः परं यीशु र्गालील् प्रदेशीयस्य तिविरियानाम्नः सिन्धोः पारं गतवान्।
2 tato vyaadhimallokasvaasthyakara. naruupaa. ni tasyaa"scaryyaa. ni karmmaa. ni d. r.s. tvaa bahavo janaastatpa"scaad agacchan|
ततो व्याधिमल्लोकस्वास्थ्यकरणरूपाणि तस्याश्चर्य्याणि कर्म्माणि दृष्ट्वा बहवो जनास्तत्पश्चाद् अगच्छन्।
3 tato yii"su. h parvvatamaaruhya tatra "si. syai. h saakam|
ततो यीशुः पर्व्वतमारुह्य तत्र शिष्यैः साकम्।
4 tasmin samaya nistaarotsavanaamni yihuudiiyaanaama utsava upasthite
तस्मिन् समय निस्तारोत्सवनाम्नि यिहूदीयानाम उत्सव उपस्थिते
5 yii"su rnetre uttolya bahulokaan svasamiipaagataan vilokya philipa. m p. r.s. tavaan ete. saa. m bhojanaaya bhojadravyaa. ni vaya. m kutra kretu. m "sakruma. h?
यीशु र्नेत्रे उत्तोल्य बहुलोकान् स्वसमीपागतान् विलोक्य फिलिपं पृष्टवान् एतेषां भोजनाय भोजद्रव्याणि वयं कुत्र क्रेतुं शक्रुमः?
6 vaakyamida. m tasya pariik. saartham avaadiit kintu yat kari. syati tat svayam ajaanaat|
वाक्यमिदं तस्य परीक्षार्थम् अवादीत् किन्तु यत् करिष्यति तत् स्वयम् अजानात्।
7 philipa. h pratyavocat ete. saam ekaiko yadyalpam alpa. m praapnoti tarhi mudraapaadadvi"satena kriitapuupaa api nyuunaa bhavi. syanti|
फिलिपः प्रत्यवोचत् एतेषाम् एकैको यद्यल्पम् अल्पं प्राप्नोति तर्हि मुद्रापादद्विशतेन क्रीतपूपा अपि न्यूना भविष्यन्ति।
8 "simon pitarasya bhraataa aandriyaakhya. h "si. syaa. naameko vyaah. rtavaan
शिमोन् पितरस्य भ्राता आन्द्रियाख्यः शिष्याणामेको व्याहृतवान्
9 atra kasyacid baalakasya samiipe pa nca yaavapuupaa. h k. sudramatsyadvaya nca santi kintu lokaanaa. m etaavaataa. m madhye tai. h ki. m bhavi. syati?
अत्र कस्यचिद् बालकस्य समीपे पञ्च यावपूपाः क्षुद्रमत्स्यद्वयञ्च सन्ति किन्तु लोकानां एतावातां मध्ये तैः किं भविष्यति?
10 pa"scaad yii"suravadat lokaanupave"sayata tatra bahuyavasasattvaat pa ncasahastrebhyo nyuunaa adhikaa vaa puru. saa bhuumyaam upaavi"san|
पश्चाद् यीशुरवदत् लोकानुपवेशयत तत्र बहुयवससत्त्वात् पञ्चसहस्त्रेभ्यो न्यूना अधिका वा पुरुषा भूम्याम् उपाविशन्।
11 tato yii"sustaan puupaanaadaaya ii"svarasya gu. naan kiirttayitvaa "si. sye. su samaarpayat tataste tebhya upavi. s.talokebhya. h puupaan yathe. s.tamatsya nca praadu. h|
ततो यीशुस्तान् पूपानादाय ईश्वरस्य गुणान् कीर्त्तयित्वा शिष्येषु समार्पयत् ततस्ते तेभ्य उपविष्टलोकेभ्यः पूपान् यथेष्टमत्स्यञ्च प्रादुः।
12 te. su t. rpte. su sa taanavocad ete. saa. m ki ncidapi yathaa naapaciiyate tathaa sarvvaa. nyava"si. s.taani sa. mg. rhliita|
तेषु तृप्तेषु स तानवोचद् एतेषां किञ्चिदपि यथा नापचीयते तथा सर्व्वाण्यवशिष्टानि संगृह्लीत।
13 tata. h sarvve. saa. m bhojanaat para. m te te. saa. m pa ncaanaa. m yaavapuupaanaa. m ava"si. s.taanyakhilaani sa. mg. rhya dvaada"sa. dallakaan apuurayan|
ततः सर्व्वेषां भोजनात् परं ते तेषां पञ्चानां यावपूपानां अवशिष्टान्यखिलानि संगृह्य द्वादशडल्लकान् अपूरयन्।
14 apara. m yii"soretaad. r"siim aa"scaryyakriyaa. m d. r.s. tvaa lokaa mitho vaktumaarebhire jagati yasyaagamana. m bhavi. syati sa evaayam ava"sya. m bhavi. syadvakttaa|
अपरं यीशोरेतादृशीम् आश्चर्य्यक्रियां दृष्ट्वा लोका मिथो वक्तुमारेभिरे जगति यस्यागमनं भविष्यति स एवायम् अवश्यं भविष्यद्वक्त्ता।
15 ataeva lokaa aagatya tamaakramya raajaana. m kari. syanti yii"suste. saam iid. r"sa. m maanasa. m vij naaya puna"sca parvvatam ekaakii gatavaan|
अतएव लोका आगत्य तमाक्रम्य राजानं करिष्यन्ति यीशुस्तेषाम् ईदृशं मानसं विज्ञाय पुनश्च पर्व्वतम् एकाकी गतवान्।
16 saaya. mkaala upasthite "si. syaa jaladhita. ta. m vrajitvaa naavamaaruhya nagaradi"si sindhau vaahayitvaagaman|
सायंकाल उपस्थिते शिष्या जलधितटं व्रजित्वा नावमारुह्य नगरदिशि सिन्धौ वाहयित्वागमन्।
17 tasmin samaye timira upaati. s.that kintu yii. suste. saa. m samiipa. m naagacchat|
तस्मिन् समये तिमिर उपातिष्ठत् किन्तु यीषुस्तेषां समीपं नागच्छत्।
18 tadaa prabalapavanavahanaat saagare mahaatara"ngo bhavitum aarebhe|
तदा प्रबलपवनवहनात् सागरे महातरङ्गो भवितुम् आरेभे।
19 tataste vaahayitvaa dvitraan kro"saan gataa. h pa"scaad yii"su. m jaladherupari padbhyaa. m vrajanta. m naukaantikam aagacchanta. m vilokya traasayuktaa abhavan
ततस्ते वाहयित्वा द्वित्रान् क्रोशान् गताः पश्चाद् यीशुं जलधेरुपरि पद्भ्यां व्रजन्तं नौकान्तिकम् आगच्छन्तं विलोक्य त्रासयुक्ता अभवन्
20 kintu sa taanukttavaan ayamaha. m maa bhai. s.ta|
किन्तु स तानुक्त्तवान् अयमहं मा भैष्ट।
21 tadaa te ta. m svaira. m naavi g. rhiitavanta. h tadaa tatk. sa. naad uddi. s.tasthaane naurupaasthaat|
तदा ते तं स्वैरं नावि गृहीतवन्तः तदा तत्क्षणाद् उद्दिष्टस्थाने नौरुपास्थात्।
22 yayaa naavaa "si. syaa agacchan tadanyaa kaapi naukaa tasmin sthaane naasiit tato yii"su. h "si. syai. h saaka. m naagamat kevalaa. h "si. syaa agaman etat paarasthaa lokaa j naatavanta. h|
यया नावा शिष्या अगच्छन् तदन्या कापि नौका तस्मिन् स्थाने नासीत् ततो यीशुः शिष्यैः साकं नागमत् केवलाः शिष्या अगमन् एतत् पारस्था लोका ज्ञातवन्तः।
23 kintu tata. h para. m prabhu ryatra ii"svarasya gu. naan anukiirttya lokaan puupaan abhojayat tatsthaanasya samiipasthativiriyaayaa aparaastara. naya aagaman|
किन्तु ततः परं प्रभु र्यत्र ईश्वरस्य गुणान् अनुकीर्त्त्य लोकान् पूपान् अभोजयत् तत्स्थानस्य समीपस्थतिविरियाया अपरास्तरणय आगमन्।
24 yii"sustatra naasti "si. syaa api tatra naa santi lokaa iti vij naaya yii"su. m gave. sayitu. m tara. nibhi. h kapharnaahuum pura. m gataa. h|
यीशुस्तत्र नास्ति शिष्या अपि तत्र ना सन्ति लोका इति विज्ञाय यीशुं गवेषयितुं तरणिभिः कफर्नाहूम् पुरं गताः।
25 tataste saritpate. h paare ta. m saak. saat praapya praavocan he guro bhavaan atra sthaane kadaagamat?
ततस्ते सरित्पतेः पारे तं साक्षात् प्राप्य प्रावोचन् हे गुरो भवान् अत्र स्थाने कदागमत्?
26 tadaa yii"sustaan pratyavaadiid yu. smaanaha. m yathaarthatara. m vadaami aa"scaryyakarmmadar"sanaaddheto rna kintu puupabhojanaat tena t. rptatvaa nca maa. m gave. sayatha|
तदा यीशुस्तान् प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि आश्चर्य्यकर्म्मदर्शनाद्धेतो र्न किन्तु पूपभोजनात् तेन तृप्तत्वाञ्च मां गवेषयथ।
27 k. saya. niiyabhak. syaartha. m maa "sraami. s.ta kintvantaayurbhak. syaartha. m "sraamyata, tasmaat taad. r"sa. m bhak. sya. m manujaputro yu. smaabhya. m daasyati; tasmin taata ii"svara. h pramaa. na. m praadaat| (aiōnios g166)
क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्। (aiōnios g166)
28 tadaa te. ap. rcchan ii"svaraabhimata. m karmma karttum asmaabhi. h ki. m karttavya. m?
तदा तेऽपृच्छन् ईश्वराभिमतं कर्म्म कर्त्तुम् अस्माभिः किं कर्त्तव्यं?
29 tato yii"suravadad ii"svaro ya. m prairayat tasmin vi"svasanam ii"svaraabhimata. m karmma|
ततो यीशुरवदद् ईश्वरो यं प्रैरयत् तस्मिन् विश्वसनम् ईश्वराभिमतं कर्म्म।
30 tadaa te vyaaharan bhavataa ki. m lak. sa. na. m dar"sita. m yadd. r.s. tvaa bhavati vi"svasi. syaama. h? tvayaa ki. m karmma k. rta. m?
तदा ते व्याहरन् भवता किं लक्षणं दर्शितं यद्दृष्ट्वा भवति विश्वसिष्यामः? त्वया किं कर्म्म कृतं?
31 asmaaka. m puurvvapuru. saa mahaapraantare maannaa. m bhokttu. m praapu. h yathaa lipiraaste| svargiiyaa. ni tu bhak. syaa. ni pradadau parame"svara. h|
अस्माकं पूर्व्वपुरुषा महाप्रान्तरे मान्नां भोक्त्तुं प्रापुः यथा लिपिरास्ते। स्वर्गीयाणि तु भक्ष्याणि प्रददौ परमेश्वरः।
32 tadaa yii"suravadad aha. m yu. smaanatiyathaartha. m vadaami muusaa yu. smaabhya. m svargiiya. m bhak. sya. m naadaat kintu mama pitaa yu. smaabhya. m svargiiya. m parama. m bhak. sya. m dadaati|
तदा यीशुरवदद् अहं युष्मानतियथार्थं वदामि मूसा युष्माभ्यं स्वर्गीयं भक्ष्यं नादात् किन्तु मम पिता युष्माभ्यं स्वर्गीयं परमं भक्ष्यं ददाति।
33 ya. h svargaadavaruhya jagate jiivana. m dadaati sa ii"svaradattabhak. syaruupa. h|
यः स्वर्गादवरुह्य जगते जीवनं ददाति स ईश्वरदत्तभक्ष्यरूपः।
34 tadaa te praavocan he prabho bhak. syamida. m nityamasmabhya. m dadaatu|
तदा ते प्रावोचन् हे प्रभो भक्ष्यमिदं नित्यमस्मभ्यं ददातु।
35 yii"suravadad ahameva jiivanaruupa. m bhak. sya. m yo jano mama sannidhim aagacchati sa jaatu k. sudhaartto na bhavi. syati, tathaa yo jano maa. m pratyeti sa jaatu t. r.saartto na bhavi. syati|
यीशुरवदद् अहमेव जीवनरूपं भक्ष्यं यो जनो मम सन्निधिम् आगच्छति स जातु क्षुधार्त्तो न भविष्यति, तथा यो जनो मां प्रत्येति स जातु तृषार्त्तो न भविष्यति।
36 maa. m d. r.s. tvaapi yuuya. m na vi"svasitha yu. smaanaham ityavoca. m|
मां दृष्ट्वापि यूयं न विश्वसिथ युष्मानहम् इत्यवोचं।
37 pitaa mahya. m yaavato lokaanadadaat te sarvva eva mamaantikam aagami. syanti ya. h ka"scicca mama sannidhim aayaasyati ta. m kenaapi prakaare. na na duuriikari. syaami|
पिता मह्यं यावतो लोकानददात् ते सर्व्व एव ममान्तिकम् आगमिष्यन्ति यः कश्चिच्च मम सन्निधिम् आयास्यति तं केनापि प्रकारेण न दूरीकरिष्यामि।
38 nijaabhimata. m saadhayitu. m na hi kintu prerayiturabhimata. m saadhayitu. m svargaad aagatosmi|
निजाभिमतं साधयितुं न हि किन्तु प्रेरयितुरभिमतं साधयितुं स्वर्गाद् आगतोस्मि।
39 sa yaan yaan lokaan mahyamadadaat te. saamekamapi na haarayitvaa "se. sadine sarvvaanaham utthaapayaami ida. m matprerayitu. h piturabhimata. m|
स यान् यान् लोकान् मह्यमददात् तेषामेकमपि न हारयित्वा शेषदिने सर्व्वानहम् उत्थापयामि इदं मत्प्रेरयितुः पितुरभिमतं।
40 ya. h ka"scin maanavasuta. m vilokya vi"svasiti sa "se. sadine mayotthaapita. h san anantaayu. h praapsyati iti matprerakasyaabhimata. m| (aiōnios g166)
यः कश्चिन् मानवसुतं विलोक्य विश्वसिति स शेषदिने मयोत्थापितः सन् अनन्तायुः प्राप्स्यति इति मत्प्रेरकस्याभिमतं। (aiōnios g166)
41 tadaa svargaad yad bhak. syam avaarohat tad bhak. syam ahameva yihuudiiyalokaastasyaitad vaakye vivadamaanaa vakttumaarebhire
तदा स्वर्गाद् यद् भक्ष्यम् अवारोहत् तद् भक्ष्यम् अहमेव यिहूदीयलोकास्तस्यैतद् वाक्ये विवदमाना वक्त्तुमारेभिरे
42 yuu. sapha. h putro yii"su ryasya maataapitarau vaya. m jaaniima e. sa ki. m saeva na? tarhi svargaad avaaroham iti vaakya. m katha. m vaktti?
यूषफः पुत्रो यीशु र्यस्य मातापितरौ वयं जानीम एष किं सएव न? तर्हि स्वर्गाद् अवारोहम् इति वाक्यं कथं वक्त्ति?
43 tadaa yii"sustaan pratyavadat paraspara. m maa vivadadhva. m
तदा यीशुस्तान् प्रत्यवदत् परस्परं मा विवदध्वं
44 matprerake. na pitraa naak. r.s. ta. h kopi jano mamaantikam aayaatu. m na "saknoti kintvaagata. m jana. m carame. ahni protthaapayi. syaami|
मत्प्रेरकेण पित्रा नाकृष्टः कोपि जनो ममान्तिकम् आयातुं न शक्नोति किन्त्वागतं जनं चरमेऽह्नि प्रोत्थापयिष्यामि।
45 te sarvva ii"svare. na "sik. sitaa bhavi. syanti bhavi. syadvaadinaa. m granthe. su lipiritthamaaste ato ya. h ka"scit pitu. h sakaa"saat "srutvaa "sik. sate sa eva mama samiipam aagami. syati|
ते सर्व्व ईश्वरेण शिक्षिता भविष्यन्ति भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते अतो यः कश्चित् पितुः सकाशात् श्रुत्वा शिक्षते स एव मम समीपम् आगमिष्यति।
46 ya ii"svaraad ajaayata ta. m vinaa kopi manu. syo janaka. m naadar"sat kevala. h saeva taatam adraak. siit|
य ईश्वराद् अजायत तं विना कोपि मनुष्यो जनकं नादर्शत् केवलः सएव तातम् अद्राक्षीत्।
47 aha. m yu. smaan yathaarthatara. m vadaami yo jano mayi vi"svaasa. m karoti sonantaayu. h praapnoti| (aiōnios g166)
अहं युष्मान् यथार्थतरं वदामि यो जनो मयि विश्वासं करोति सोनन्तायुः प्राप्नोति। (aiōnios g166)
48 ahameva tajjiivanabhak. sya. m|
अहमेव तज्जीवनभक्ष्यं।
49 yu. smaaka. m puurvvapuru. saa mahaapraantare mannaabhak. sya. m bhuukttaapi m. rtaa. h
युष्माकं पूर्व्वपुरुषा महाप्रान्तरे मन्नाभक्ष्यं भूक्त्तापि मृताः
50 kintu yadbhak. sya. m svargaadaagacchat tad yadi ka"scid bhu"nktte tarhi sa na mriyate|
किन्तु यद्भक्ष्यं स्वर्गादागच्छत् तद् यदि कश्चिद् भुङ्क्त्ते तर्हि स न म्रियते।
51 yajjiivanabhak. sya. m svargaadaagacchat sohameva ida. m bhak. sya. m yo jano bhu"nktte sa nityajiivii bhavi. syati| puna"sca jagato jiivanaarthamaha. m yat svakiiyapi"sita. m daasyaami tadeva mayaa vitarita. m bhak. syam| (aiōn g165)
यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्। (aiōn g165)
52 tasmaad yihuudiiyaa. h paraspara. m vivadamaanaa vakttumaarebhire e. sa bhojanaartha. m sviiya. m palala. m katham asmabhya. m daasyati?
तस्माद् यिहूदीयाः परस्परं विवदमाना वक्त्तुमारेभिरे एष भोजनार्थं स्वीयं पललं कथम् अस्मभ्यं दास्यति?
53 tadaa yii"sustaan aavocad yu. smaanaha. m yathaarthatara. m vadaami manu. syaputrasyaami. se yu. smaabhi rna bhuktte tasya rudhire ca na piite jiivanena saarddha. m yu. smaaka. m sambandho naasti|
तदा यीशुस्तान् आवोचद् युष्मानहं यथार्थतरं वदामि मनुष्यपुत्रस्यामिषे युष्माभि र्न भुक्त्ते तस्य रुधिरे च न पीते जीवनेन सार्द्धं युष्माकं सम्बन्धो नास्ति।
54 yo mamaami. sa. m svaadati mama sudhira nca pivati sonantaayu. h praapnoti tata. h "se. se. ahni tamaham utthaapayi. syaami| (aiōnios g166)
यो ममामिषं स्वादति मम सुधिरञ्च पिवति सोनन्तायुः प्राप्नोति ततः शेषेऽह्नि तमहम् उत्थापयिष्यामि। (aiōnios g166)
55 yato madiiyamaami. sa. m parama. m bhak. sya. m tathaa madiiya. m "so. nita. m parama. m peya. m|
यतो मदीयमामिषं परमं भक्ष्यं तथा मदीयं शोणितं परमं पेयं।
56 yo jano madiiya. m palala. m svaadati madiiya. m rudhira nca pivati sa mayi vasati tasminnaha nca vasaami|
यो जनो मदीयं पललं स्वादति मदीयं रुधिरञ्च पिवति स मयि वसति तस्मिन्नहञ्च वसामि।
57 matprerayitraa jiivataa taatena yathaaha. m jiivaami tadvad ya. h ka"scin maamatti sopi mayaa jiivi. syati|
मत्प्रेरयित्रा जीवता तातेन यथाहं जीवामि तद्वद् यः कश्चिन् मामत्ति सोपि मया जीविष्यति।
58 yadbhak. sya. m svargaadaagacchat tadida. m yanmaannaa. m svaaditvaa yu. smaaka. m pitaro. amriyanta taad. r"sam ida. m bhak. sya. m na bhavati ida. m bhak. sya. m yo bhak. sati sa nitya. m jiivi. syati| (aiōn g165)
यद्भक्ष्यं स्वर्गादागच्छत् तदिदं यन्मान्नां स्वादित्वा युष्माकं पितरोऽम्रियन्त तादृशम् इदं भक्ष्यं न भवति इदं भक्ष्यं यो भक्षति स नित्यं जीविष्यति। (aiōn g165)
59 yadaa kapharnaahuum puryyaa. m bhajanagehe upaadi"sat tadaa kathaa etaa akathayat|
यदा कफर्नाहूम् पुर्य्यां भजनगेहे उपादिशत् तदा कथा एता अकथयत्।
60 tadettha. m "srutvaa tasya "si. syaa. naam aneke parasparam akathayan ida. m gaa. dha. m vaakya. m vaakyamiid. r"sa. m ka. h "srotu. m "sakruyaat?
तदेत्थं श्रुत्वा तस्य शिष्याणाम् अनेके परस्परम् अकथयन् इदं गाढं वाक्यं वाक्यमीदृशं कः श्रोतुं शक्रुयात्?
61 kintu yii"su. h "si. syaa. naam ittha. m vivaada. m svacitte vij naaya kathitavaan ida. m vaakya. m ki. m yu. smaaka. m vighna. m janayati?
किन्तु यीशुः शिष्याणाम् इत्थं विवादं स्वचित्ते विज्ञाय कथितवान् इदं वाक्यं किं युष्माकं विघ्नं जनयति?
62 yadi manujasuta. m puurvvavaasasthaanam uurdvva. m gacchanta. m pa"syatha tarhi ki. m bhavi. syati?
यदि मनुजसुतं पूर्व्ववासस्थानम् ऊर्द्व्वं गच्छन्तं पश्यथ तर्हि किं भविष्यति?
63 aatmaiva jiivanadaayaka. h vapu rni. sphala. m yu. smabhyamaha. m yaani vacaa. msi kathayaami taanyaatmaa jiivana nca|
आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च।
64 kintu yu. smaaka. m madhye kecana avi"svaasina. h santi ke ke na vi"svasanti ko vaa ta. m parakare. su samarpayi. syati taan yii"suraaprathamaad vetti|
किन्तु युष्माकं मध्ये केचन अविश्वासिनः सन्ति के के न विश्वसन्ति को वा तं परकरेषु समर्पयिष्यति तान् यीशुराप्रथमाद् वेत्ति।
65 aparamapi kathitavaan asmaat kaara. naad akathaya. m pitu. h sakaa"saat "sakttimapraapya kopi mamaantikam aagantu. m na "saknoti|
अपरमपि कथितवान् अस्मात् कारणाद् अकथयं पितुः सकाशात् शक्त्तिमप्राप्य कोपि ममान्तिकम् आगन्तुं न शक्नोति।
66 tatkaale. aneke "si. syaa vyaaghu. tya tena saarddha. m puna rnaagacchan|
तत्कालेऽनेके शिष्या व्याघुट्य तेन सार्द्धं पुन र्नागच्छन्।
67 tadaa yii"su rdvaada"sa"si. syaan ukttavaan yuuyamapi ki. m yaasyatha?
तदा यीशु र्द्वादशशिष्यान् उक्त्तवान् यूयमपि किं यास्यथ?
68 tata. h "simon pitara. h pratyavocat he prabho kasyaabhyar. na. m gami. syaama. h? (aiōnios g166)
ततः शिमोन् पितरः प्रत्यवोचत् हे प्रभो कस्याभ्यर्णं गमिष्यामः? (aiōnios g166)
69 anantajiivanadaayinyo yaa. h kathaastaastavaiva| bhavaan amare"svarasyaabhi. sikttaputra iti vi"svasya ni"scita. m jaaniima. h|
अनन्तजीवनदायिन्यो याः कथास्तास्तवैव। भवान् अमरेश्वरस्याभिषिक्त्तपुत्र इति विश्वस्य निश्चितं जानीमः।
70 tadaa yii"suravadat kimaha. m yu. smaaka. m dvaada"sajanaan manoniitaan na k. rtavaan? kintu yu. smaaka. m madhyepi ka"scideko vighnakaarii vidyate|
तदा यीशुरवदत् किमहं युष्माकं द्वादशजनान् मनोनीतान् न कृतवान्? किन्तु युष्माकं मध्येपि कश्चिदेको विघ्नकारी विद्यते।
71 imaa. m katha. m sa "simona. h putram ii. skariiyotiiya. m yihuudaam uddi"sya kathitavaan yato dvaada"saanaa. m madhye ga. nita. h sa ta. m parakare. su samarpayi. syati|
इमां कथं स शिमोनः पुत्रम् ईष्करीयोतीयं यिहूदाम् उद्दिश्य कथितवान् यतो द्वादशानां मध्ये गणितः स तं परकरेषु समर्पयिष्यति।

< yohana.h 6 >