< yohana.h 3 >

1 nikadimanaamaa yihuudiiyaanaam adhipati. h phiruu"sii k. sa. nadaayaa. m
Ἦν δὲ ἄνθρωπος ἐκ τῶν Φαρισαίων, Νικόδημος ὄνομα αὐτῷ, ἄρχων τῶν Ἰουδαίων.
2 yii"saurabhyar. nam aavrajya vyaahaar. siit, he guro bhavaan ii"svaraad aagat eka upade. s.taa, etad asmaabhirj naayate; yato bhavataa yaanyaa"scaryyakarmmaa. ni kriyante parame"svarasya saahaayya. m vinaa kenaapi tattatkarmmaa. ni karttu. m na "sakyante|
οὗτος ἦλθεν πρὸς αὐτὸν νυκτὸς καὶ εἶπεν αὐτῷ, Ῥαββί, οἴδαμεν ὅτι ἀπὸ θεοῦ ἐλήλυθας διδάσκαλος· οὐδεὶς γὰρ δύναται ταῦτα τὰ σημεῖα ποιεῖν ἃ σὺ ποιεῖς, ἐὰν μὴ ᾖ ὁ θεὸς μετ᾽ αὐτοῦ.
3 tadaa yii"suruttara. m dattavaan tavaaha. m yathaarthatara. m vyaaharaami punarjanmani na sati kopi maanava ii"svarasya raajya. m dra. s.tu. m na "saknoti|
ἀπεκρίθη Ἰησοῦς καὶ εἶπεν αὐτῷ, Ἀμὴν ἀμὴν λέγω σοι, ἐὰν μή τις γεννηθῇ ἄνωθεν, οὐ δύναται ἰδεῖν τὴν βασιλείαν τοῦ θεοῦ.
4 tato nikadiima. h pratyavocat manujo v. rddho bhuutvaa katha. m jani. syate? sa ki. m puna rmaat. rrja. thara. m pravi"sya janitu. m "saknoti?
λέγει πρὸς αὐτὸν Νικόδημος, Πῶς δύναται ἄνθρωπος γεννηθῆναι γέρων ὤν; μὴ δύναται εἰς τὴν κοιλίαν τῆς μητρὸς αὐτοῦ δεύτερον εἰσελθεῖν καὶ γεννηθῆναι;
5 yii"suravaadiid yathaarthataram aha. m kathayaami manuje toyaatmabhyaa. m puna rna jaate sa ii"svarasya raajya. m prave. s.tu. m na "saknoti|
ἀπεκρίθη [ὁ] Ἰησοῦς, Ἀμὴν ἀμὴν λέγω σοι, ἐὰν μή τις γεννηθῇ ἐξ ὕδατος καὶ πνεύματος, οὐ δύναται εἰσελθεῖν εἰς τὴν βασιλείαν τοῦ θεοῦ.
6 maa. msaad yat jaayate tan maa. msameva tathaatmano yo jaayate sa aatmaiva|
τὸ γεγεννημένον ἐκ τῆς σαρκὸς σάρξ ἐστιν, καὶ τὸ γεγεννημένον ἐκ τοῦ πνεύματος πνεῦμά ἐστιν.
7 yu. smaabhi. h puna rjanitavya. m mamaitasyaa. m kathaayaam aa"scarya. m maa ma. msthaa. h|
μὴ θαυμάσῃς ὅτι εἶπόν σοι, Δεῖ ὑμᾶς γεννηθῆναι ἄνωθεν.
8 sadaagatiryaa. m di"samicchati tasyaameva di"si vaati, tva. m tasya svana. m "su. no. si kintu sa kuta aayaati kutra yaati vaa kimapi na jaanaasi tadvaad aatmana. h sakaa"saat sarvve. saa. m manujaanaa. m janma bhavati|
τὸ πνεῦμα ὅπου θέλει πνεῖ, καὶ τὴν φωνὴν αὐτοῦ ἀκούεις, ἀλλὰ οὐκ οἶδας πόθεν ἔρχεται καὶ ποῦ ὑπάγει· οὕτως ἐστὶν πᾶς ὁ γεγεννημένος ἐκ τοῦ πνεύματος.
9 tadaa nikadiima. h p. r.s. tavaan etat katha. m bhavitu. m "saknoti?
ἀπεκρίθη Νικόδημος καὶ εἶπεν αὐτῷ, Πῶς δύναται ταῦτα γενέσθαι;
10 yii"su. h pratyaktavaan tvamisraayelo gururbhuutvaapi kimetaa. m kathaa. m na vetsi?
ἀπεκρίθη Ἰησοῦς καὶ εἶπεν αὐτῷ, Σὺ εἶ ὁ διδάσκαλος τοῦ Ἰσραὴλ καὶ ταῦτα οὐ γινώσκεις;
11 tubhya. m yathaartha. m kathayaami, vaya. m yad vidmastad vacma. h ya. mcca pa"syaamastasyaiva saak. sya. m dadma. h kintu yu. smaabhirasmaaka. m saak. sitva. m na g. rhyate|
ἀμὴν ἀμὴν λέγω σοι ὅτι ὃ οἴδαμεν λαλοῦμεν καὶ ὃ ἑωράκαμεν μαρτυροῦμεν, καὶ τὴν μαρτυρίαν ἡμῶν οὐ λαμβάνετε.
12 etasya sa. msaarasya kathaayaa. m kathitaayaa. m yadi yuuya. m na vi"svasitha tarhi svargiiyaayaa. m kathaayaa. m katha. m vi"svasi. syatha?
εἰ τὰ ἐπίγεια εἶπον ὑμῖν καὶ οὐ πιστεύετε, πῶς ἐὰν εἴπω ὑμῖν τὰ ἐπουράνια πιστεύσετε;
13 ya. h svarge. asti ya. m ca svargaad avaarohat ta. m maanavatanaya. m vinaa kopi svarga. m naarohat|
καὶ οὐδεὶς ἀναβέβηκεν εἰς τὸν οὐρανόν, εἰ μὴ ὁ ἐκ τοῦ οὐρανοῦ καταβάς, ὁ υἱὸς τοῦ ἀνθρώπου ὁ ὢν ἐν τῷ οὐρανῷ·
14 apara nca muusaa yathaa praantare sarpa. m protthaapitavaan manu. syaputro. api tathaivotthaapitavya. h;
καὶ καθὼς Μωυσῆς ὕψωσεν τὸν ὄφιν ἐν τῇ ἐρήμῳ, οὕτως ὑψωθῆναι δεῖ τὸν υἱὸν τοῦ ἀνθρώπου·
15 tasmaad ya. h ka"scit tasmin vi"svasi. syati so. avinaa"sya. h san anantaayu. h praapsyati| (aiōnios g166)
ἵνα πᾶς ὁ πιστεύων ἐν αὐτῷ ἔχῃ ζωὴν αἰώνιον. (aiōnios g166)
16 ii"svara ittha. m jagadadayata yat svamadvitiiya. m tanaya. m praadadaat tato ya. h ka"scit tasmin vi"svasi. syati so. avinaa"sya. h san anantaayu. h praapsyati| (aiōnios g166)
οὕτως γὰρ ἠγάπησεν ὁ θεὸς τὸν κόσμον, ὥστε τὸν υἱὸν αὐτοῦ τὸν μονογενῆ ἔδωκεν, ἵνα πᾶς ὁ πιστεύων εἰς αὐτὸν μὴ ἀπόληται ἀλλὰ ἔχῃ ζωὴν αἰώνιον. (aiōnios g166)
17 ii"svaro jagato lokaan da. n.dayitu. m svaputra. m na pre. sya taan paritraatu. m pre. sitavaan|
οὐ γὰρ ἀπέστειλεν ὁ θεὸς τὸν υἱὸν [αὐτοῦ] εἰς τὸν κόσμον ἵνα κρίνῃ τὸν κόσμον, ἀλλ᾽ ἵνα σωθῇ ὁ κόσμος δι᾽ αὐτοῦ.
18 ataeva ya. h ka"scit tasmin vi"svasiti sa da. n.daarho na bhavati kintu ya. h ka"scit tasmin na vi"svasiti sa idaaniimeva da. n.daarho bhavati, yata. h sa ii"svarasyaadvitiiyaputrasya naamani pratyaya. m na karoti|
ὁ πιστεύων εἰς αὐτὸν οὐ κρίνεται· ὁ [δὲ] μὴ πιστεύων ἤδη κέκριται, ὅτι μὴ πεπίστευκεν εἰς τὸ ὄνομα τοῦ μονογενοῦς υἱοῦ τοῦ θεοῦ.
19 jagato madhye jyoti. h praakaa"sata kintu manu. syaa. naa. m karmma. naa. m d. r.s. tatvaat te jyoti. sopi timire priiyante etadeva da. n.dasya kaara. naa. m bhavati|
αὕτη δέ ἐστιν ἡ κρίσις, ὅτι τὸ φῶς ἐλήλυθεν εἰς τὸν κόσμον, καὶ ἠγάπησαν οἱ ἄνθρωποι μᾶλλον τὸ σκότος ἢ τὸ φῶς· ἦν γὰρ αὐτῶν πονηρὰ τὰ ἔργα.
20 ya. h kukarmma karoti tasyaacaarasya d. r.s. tatvaat sa jyotir. rrtiiyitvaa tannika. ta. m naayaati;
πᾶς γὰρ ὁ φαῦλα πράσσων μισεῖ τὸ φῶς καὶ οὐκ ἔρχεται πρὸς τὸ φῶς, ἵνα μὴ ἐλεγχθῇ τὰ ἔργα αὐτοῦ·
21 kintu ya. h satkarmma karoti tasya sarvvaa. ni karmmaa. nii"svare. na k. rtaaniiti sathaa prakaa"sate tadabhipraaye. na sa jyoti. sa. h sannidhim aayaati|
ὁ δὲ ποιῶν τὴν ἀλήθειαν ἔρχεται πρὸς τὸ φῶς, ἵνα φανερωθῇ αὐτοῦ τὰ ἔργα, ὅτι ἐν θεῷ ἐστιν εἰργασμένα.
22 tata. h param yii"su. h "si. syai. h saarddha. m yihuudiiyade"sa. m gatvaa tatra sthitvaa majjayitum aarabhata|
Μετὰ ταῦτα ἦλθεν ὁ Ἰησοῦς καὶ οἱ μαθηταὶ αὐτοῦ εἰς τὴν Ἰουδαίαν γῆν, καὶ ἐκεῖ διέτριβεν μετ᾽ αὐτῶν καὶ ἐβάπτιζεν.
23 tadaa "saalam nagarasya samiipasthaayini ainan graame bahutaratoyasthitestatra yohan amajjayat tathaa ca lokaa aagatya tena majjitaa abhavan|
ἦν δὲ καὶ Ἰωάνης βαπτίζων ἐν Αἰνὼν ἐγγὺς τοῦ Σαλείμ, ὅτι ὕδατα πολλὰ ἦν ἐκεῖ· καὶ παρεγίνοντο καὶ ἐβαπτίζοντο.
24 tadaa yohan kaaraayaa. m na baddha. h|
οὔπω γὰρ ἦν βεβλημένος εἰς τὴν φυλακὴν [ὁ] Ἰωάνης.
25 apara nca "saacakarmma. ni yohaana. h "si. syai. h saha yihuudiiyalokaanaa. m vivaade jaate, te yohana. h sa. mnnidhi. m gatvaakathayan,
ἐγένετο οὖν ζήτησις ἐκ τῶν μαθητῶν Ἰωάνου μετὰ Ἰουδαίου περὶ καθαρισμοῦ·
26 he guro yarddananadyaa. h paare bhavataa saarddha. m ya aasiit yasmi. m"sca bhavaan saak. sya. m pradadaat pa"syatu sopi majjayati sarvve tasya samiipa. m yaanti ca|
καὶ ἦλθαν πρὸς τὸν Ἰωάνην καὶ εἶπαν αὐτῷ, Ῥαββί, ὃς ἦν μετὰ σοῦ πέραν τοῦ Ἰορδάνου, ᾧ σὺ μεμαρτύρηκας, ἴδε οὗτος βαπτίζει, καὶ πάντες ἔρχονται πρὸς αὐτόν.
27 tadaa yohan pratyavocad ii"svare. na na datte kopi manuja. h kimapi praaptu. m na "saknoti|
ἀπεκρίθη Ἰωάνης καὶ εἶπεν, Οὐ δύναται ἄνθρωπος λαμβάνειν οὐδέν, ἐὰν μὴ ᾖ δεδομένον αὐτῷ ἐκ τοῦ οὐρανοῦ.
28 aha. m abhi. sikto na bhavaami kintu tadagre pre. sitosmi yaamimaa. m kathaa. m kathitavaanaaha. m tatra yuuya. m sarvve saak. si. na. h stha|
αὐτοὶ ὑμεῖς μοι μαρτυρεῖτε ὅτι εἶπον, Οὐκ εἰμὶ ἐγὼ ὁ χριστός, ἀλλ᾽ ὅτι ἀπεσταλμένος εἰμὶ ἔμπροσθεν ἐκείνου.
29 yo jana. h kanyaa. m labhate sa eva vara. h kintu varasya sannidhau da. n.daayamaana. m tasya yanmitra. m tena varasya "sabde "srute. atiivaahlaadyate mamaapi tadvad aanandasiddhirjaataa|
ὁ ἔχων τὴν νύμφην νυμφίος ἐστίν· ὁ δὲ φίλος τοῦ νυμφίου, ὁ ἑστηκὼς καὶ ἀκούων αὐτοῦ, χαρᾷ χαίρει διὰ τὴν φωνὴν τοῦ νυμφίου. αὕτη οὖν ἡ χαρὰ ἡ ἐμὴ πεπλήρωται.
30 tena krama"so varddhitavya. m kintu mayaa hsitavya. m|
ἐκεῖνον δεῖ αὐξάνειν, ἐμὲ δὲ ἐλαττοῦσθαι.
31 ya uurdhvaadaagacchat sa sarvve. saa. m mukhyo ya"sca sa. msaaraad udapadyata sa saa. msaarika. h sa. msaariiyaa. m kathaa nca kathayati yastu svargaadaagacchat sa sarvve. saa. m mukhya. h|
ὁ ἄνωθεν ἐρχόμενος ἐπάνω πάντων ἐστίν. ὁ ὢν ἐκ τῆς γῆς ἐκ τῆς γῆς ἐστὶν καὶ ἐκ τῆς γῆς λαλεῖ· ὁ ἐκ τοῦ οὐρανοῦ ἐρχόμενος ἐπάνω πάντων ἐστίν·
32 sa yadapa"syada"s. r.nocca tasminneva saak. sya. m dadaati tathaapi praaya"sa. h ka"scit tasya saak. sya. m na g. rhlaati;
ὃ ἑώρακεν καὶ ἤκουσεν, τοῦτο μαρτυρεῖ· καὶ τὴν μαρτυρίαν αὐτοῦ οὐδεὶς λαμβάνει.
33 kintu yo g. rhlaati sa ii"svarasya satyavaaditva. m mudraa"ngita. m karoti|
ὁ λαβὼν αὐτοῦ τὴν μαρτυρίαν ἐσφράγισεν ὅτι ὁ θεὸς ἀληθής ἐστιν.
34 ii"svare. na ya. h prerita. h saeva ii"svariiyakathaa. m kathayati yata ii"svara aatmaana. m tasmai aparimitam adadaat|
ὃν γὰρ ἀπέστειλεν ὁ θεός, τὰ ῥήματα τοῦ θεοῦ λαλεῖ· οὐ γὰρ ἐκ μέτρου δίδωσιν [ὁ θεὸς] τὸ πνεῦμα.
35 pitaa putre sneha. m k. rtvaa tasya haste sarvvaa. ni samarpitavaan|
ὁ πατὴρ ἀγαπᾷ τὸν υἱὸν καὶ πάντα δέδωκεν ἐν τῇ χειρὶ αὐτοῦ.
36 ya. h ka"scit putre vi"svasiti sa evaanantam paramaayu. h praapnoti kintu ya. h ka"scit putre na vi"svasiti sa paramaayu. so dar"sana. m na praapnoti kintvii"svarasya kopabhaajana. m bhuutvaa ti. s.thati| (aiōnios g166)
ὁ πιστεύων εἰς τὸν υἱὸν ἔχει ζωὴν αἰώνιον· ὁ δὲ ἀπειθῶν τῷ υἱῷ οὐκ ὄψεται ζωήν, ἀλλ᾽ ἡ ὀργὴ τοῦ θεοῦ μένει ἐπ᾽ αὐτόν. (aiōnios g166)

< yohana.h 3 >