< yohana.h 17 >

1 tata. h para. m yii"suretaa. h kathaa. h kathayitvaa svarga. m vilokyaitat praarthayat, he pita. h samaya upasthitavaan; yathaa tava putrastava mahimaana. m prakaa"sayati tadartha. m tva. m nijaputrasya mahimaana. m prakaa"saya|
These things Jesus spoke, and lifted up His eyes to the sky, and said, “Father, the hour has come, glorify Your Son, that Your Son may also glorify You,
2 tva. m yollokaan tasya haste samarpitavaan sa yathaa tebhyo. anantaayu rdadaati tadartha. m tva. m praa. nimaatraa. naam adhipatitvabhaara. m tasmai dattavaan| (aiōnios g166)
according as You gave to Him authority over all flesh, that—all that You have given to Him—He may give to them continuous life; (aiōnios g166)
3 yastvam advitiiya. h satya ii"svarastvayaa prerita"sca yii"su. h khrii. s.ta etayorubhayo. h paricaye praapte. anantaayu rbhavati| (aiōnios g166)
and this is the continuous life, that they may know You, the only true God, and Him whom You sent—Jesus Christ; (aiōnios g166)
4 tva. m yasya karmma. no bhaara. m mahya. m dattavaan, tat sampanna. m k. rtvaa jagatyasmin tava mahimaana. m praakaa"saya. m|
I glorified You on the earth, having completed the work that You have given Me, that I should do.
5 ataeva he pita rjagatyavidyamaane tvayaa saha ti. s.thato mama yo mahimaasiit samprati tava samiipe maa. m ta. m mahimaana. m praapaya|
And now, glorify Me, You Father, with Yourself, with the glory that I had with You before the world was;
6 anyacca tvam etajjagato yaallokaan mahyam adadaa aha. m tebhyastava naamnastattvaj naanam adadaa. m, te tavaivaasan, tva. m taan mahyamadadaa. h, tasmaatte tavopade"sam ag. rhlan|
I revealed Your Name to the men whom You have given to Me out of the world; they were Yours, and You have given them to Me, and they have kept Your word;
7 tva. m mahya. m yat ki ncid adadaastatsarvva. m tvatto jaayate ityadhunaajaanan|
now they have known that all things, as many as You have given to Me, are from You,
8 mahya. m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa. m tepi tamag. rhlan tvattoha. m nirgatya tvayaa preritobhavam atra ca vya"svasan|
because the sayings that You have given to Me, I have given to them, and they themselves received, and have known truly, that I came forth from You, and they believed that You sent Me.
9 te. saameva nimitta. m praarthaye. aha. m jagato lokanimitta. m na praarthaye kintu yaallokaan mahyam adadaaste. saameva nimitta. m praarthaye. aha. m yataste tavaivaasate|
I ask in regard to them; I do not ask in regard to the world, but in regard to those whom You have given to Me, because they are Yours,
10 ye mama te tava ye ca tava te mama tathaa tai rmama mahimaa prakaa"syate|
and all Mine are Yours, and Yours [are] Mine, and I have been glorified in them;
11 saampratam asmin jagati mamaavasthite. h "se. sam abhavat aha. m tava samiipa. m gacchaami kintu te jagati sthaasyanti; he pavitra pitaraavayo ryathaikatvamaaste tathaa te. saamapyekatva. m bhavati tadartha. m yaallokaan mahyam adadaastaan svanaamnaa rak. sa|
and I am no longer in the world, and these are in the world, and I come to You. Holy Father, keep them in Your Name, whom You have given to Me, that they may be one as We [are one];
12 yaavanti dinaani jagatyasmin tai. h sahaahamaasa. m taavanti dinaani taan tava naamnaaha. m rak. sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak. sa. m, te. saa. m madhye kevala. m vinaa"sapaatra. m haarita. m tena dharmmapustakasya vacana. m pratyak. sa. m bhavati|
when I was with them in the world, I was keeping them in Your Name; I guarded those whom You have given to Me, and none of them were destroyed, except the son of the destruction, that the Writing may be fulfilled.
13 kintvadhunaa tava sannidhi. m gacchaami mayaa yathaa te. saa. m sampuur. naanando bhavati tadarthamaha. m jagati ti. s.than etaa. h kathaa akathayam|
And now I come to You, and these things I speak in the world, that they may have My joy fulfilled in themselves;
14 tavopade"sa. m tebhyo. adadaa. m jagataa saha yathaa mama sambandho naasti tathaa jajataa saha te. saamapi sambandhaabhaavaaj jagato lokaastaan. rtiiyante|
I have given Your word to them, and the world hated them, because they are not of the world, as I am not of the world;
15 tva. m jagatastaan g. rhaa. neti na praarthaye kintva"subhaad rak. seti praarthayeham|
I do not ask that You may take them out of the world, but that You may keep them out of the evil.
16 aha. m yathaa jagatsambandhiiyo na bhavaami tathaa tepi jagatsambandhiiyaa na bhavanti|
They are not of the world, as I am not of the world;
17 tava satyakathayaa taan pavitriikuru tava vaakyameva satya. m|
sanctify them in Your truth, Your word is truth;
18 tva. m yathaa maa. m jagati prairayastathaahamapi taan jagati prairaya. m|
as You sent Me into the world, I also sent them into the world;
19 te. saa. m hitaartha. m yathaaha. m sva. m pavitriikaromi tathaa satyakathayaa tepi pavitriibhavantu|
and I sanctify Myself for them, that they also may be sanctified in truth themselves.
20 kevala. m ete. saamarthe praarthaye. aham iti na kintvete. saamupade"sena ye janaa mayi vi"svasi. syanti te. saamapyarthe praartheye. aham|
And I do not ask in regard to these alone, but also in regard to those who will be believing in Me through their word,
21 he pitaste. saa. m sarvve. saam ekatva. m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva. m tathaa te. saamapyaavayorekatva. m bhavatu tena tva. m maa. m preritavaan iti jagato lokaa. h pratiyantu|
that they all may be one, as You Father [are] in Me, and I in You, that they also may be one in Us, that the world may believe that You sent Me.
22 yathaavayorekatva. m tathaa te. saamapyekatva. m bhavatu te. svaha. m mayi ca tvam ittha. m te. saa. m sampuur. namekatva. m bhavatu, tva. m preritavaan tva. m mayi yathaa priiyase ca tathaa te. svapi priitavaan etadyathaa jagato lokaa jaananti
And I have given to them the glory that You have given to Me, that they may be one as We are one—
23 tadartha. m tva. m ya. m mahimaana. m mahyam adadaasta. m mahimaanam ahamapi tebhyo dattavaan|
I in them, and You in Me, that they may be perfected into one, and that the world may know that You sent Me, and loved them as You loved Me.
24 he pita rjagato nirmmaa. naat puurvva. m mayi sneha. m k. rtvaa ya. m mahimaana. m dattavaan mama ta. m mahimaana. m yathaa te pa"syanti tadartha. m yaallokaan mahya. m dattavaan aha. m yatra ti. s.thaami tepi yathaa tatra ti. s.thanti mamai. saa vaa nchaa|
Father, those whom You have given to Me, I will that where I am they also may be with Me, that they may behold My glory that You gave to Me, because You loved Me before the foundation of the world.
25 he yathaarthika pita rjagato lokaistvayyaj naatepi tvaamaha. m jaane tva. m maa. m preritavaan itiime "si. syaa jaananti|
Righteous Father, also the world did not know You, and I knew You, and these have known that You sent Me,
26 yathaaha. m te. su ti. s.thaami tathaa mayi yena premnaa premaakarostat te. su ti. s.thati tadartha. m tava naamaaha. m taan j naapitavaan punarapi j naapayi. syaami|
and I made known to them Your Name, and will make known, that the love with which You loved Me may be in them, and I in them.”

< yohana.h 17 >