< yohana.h 15 >

1 aha. m satyadraak. saalataasvaruupo mama pitaa tuudyaanaparicaarakasvaruupa nca|
«أَنَا ٱلْكَرْمَةُ ٱلْحَقِيقِيَّةُ وَأَبِي ٱلْكَرَّامُ.١
2 mama yaasu "saakhaasu phalaani na bhavanti taa. h sa chinatti tathaa phalavatya. h "saakhaa yathaadhikaphalaani phalanti tadartha. m taa. h pari. skaroti|
كُلُّ غُصْنٍ فِيَّ لَا يَأْتِي بِثَمَرٍ يَنْزِعُهُ، وَكُلُّ مَا يَأْتِي بِثَمَرٍ يُنَقِّيهِ لِيَأْتِيَ بِثَمَرٍ أَكْثَرَ.٢
3 idaanii. m mayoktopade"sena yuuya. m pari. sk. rtaa. h|
أَنْتُمُ ٱلْآنَ أَنْقِيَاءُ لِسَبَبِ ٱلْكَلَامِ ٱلَّذِي كَلَّمْتُكُمْ بِهِ.٣
4 ata. h kaara. naat mayi ti. s.thata tenaahamapi yu. smaasu ti. s.thaami, yato heto rdraak. saalataayaam asa. mlagnaa "saakhaa yathaa phalavatii bhavitu. m na "saknoti tathaa yuuyamapi mayyati. s.thanta. h phalavanto bhavitu. m na "saknutha|
اُثْبُتُوا فِيَّ وَأَنَا فِيكُمْ. كَمَا أَنَّ ٱلْغُصْنَ لَا يَقْدِرُ أَنْ يَأْتِيَ بِثَمَرٍ مِنْ ذَاتِهِ إِنْ لَمْ يَثْبُتْ فِي ٱلْكَرْمَةِ، كَذَلِكَ أَنْتُمْ أَيْضًا إِنْ لَمْ تَثْبُتُوا فِيَّ.٤
5 aha. m draak. saalataasvaruupo yuuya nca "saakhaasvaruupo. h; yo jano mayi ti. s.thati yatra caaha. m ti. s.thaami, sa pracuuraphalai. h phalavaan bhavati, kintu maa. m vinaa yuuya. m kimapi karttu. m na "saknutha|
أَنَا ٱلْكَرْمَةُ وَأَنْتُمُ ٱلْأَغْصَانُ. ٱلَّذِي يَثْبُتُ فِيَّ وَأَنَا فِيهِ هَذَا يَأْتِي بِثَمَرٍ كَثِيرٍ، لِأَنَّكُمْ بِدُونِي لَا تَقْدِرُونَ أَنْ تَفْعَلُوا شَيْئًا.٥
6 ya. h ka"scin mayi na ti. s.thati sa "su. ska"saakheva bahi rnik. sipyate lokaa"sca taa aah. rtya vahnau nik. sipya daahayanti|
إِنْ كَانَ أَحَدٌ لَا يَثْبُتُ فِيَّ يُطْرَحُ خَارِجًا كَٱلْغُصْنِ، فَيَجِفُّ وَيَجْمَعُونَهُ وَيَطْرَحُونَهُ فِي ٱلنَّارِ، فَيَحْتَرِقُ.٦
7 yadi yuuya. m mayi ti. s.thatha mama kathaa ca yu. smaasu ti. s.thati tarhi yad vaa nchitvaa yaaci. syadhve yu. smaaka. m tadeva saphala. m bhavi. syati|
إِنْ ثَبَتُّمْ فِيَّ وَثَبَتَ كَلَامِي فِيكُمْ تَطْلُبُونَ مَا تُرِيدُونَ فَيَكُونُ لَكُمْ.٧
8 yadi yuuya. m pracuuraphalavanto bhavatha tarhi tadvaaraa mama pitu rmahimaa prakaa"si. syate tathaa yuuya. m mama "si. syaa iti parik. saayi. syadhve|
بِهَذَا يَتَمَجَّدُ أَبِي: أَنْ تَأْتُوا بِثَمَرٍ كَثِيرٍ فَتَكُونُونَ تَلَامِيذِي.٨
9 pitaa yathaa mayi priitavaan ahamapi yu. smaasu tathaa priitavaan ato heto ryuuya. m nirantara. m mama premapaatraa. ni bhuutvaa ti. s.thata|
كَمَا أَحَبَّنِي ٱلْآبُ كَذَلِكَ أَحْبَبْتُكُمْ أَنَا. اُثْبُتُوا فِي مَحَبَّتِي.٩
10 aha. m yathaa pituraaj naa g. rhiitvaa tasya premabhaajana. m ti. s.thaami tathaiva yuuyamapi yadi mamaaj naa guhliitha tarhi mama premabhaajanaani sthaasyatha|
إِنْ حَفِظْتُمْ وَصَايَايَ تَثْبُتُونَ فِي مَحَبَّتِي، كَمَا أَنِّي أَنَا قَدْ حَفِظْتُ وَصَايَا أَبِي وَأَثْبُتُ فِي مَحَبَّتِهِ.١٠
11 yu. smannimitta. m mama ya aahlaada. h sa yathaa cira. m ti. s.thati yu. smaakam aananda"sca yathaa puuryyate tadartha. m yu. smabhyam etaa. h kathaa atrakatham|
كَلَّمْتُكُمْ بِهَذَا لِكَيْ يَثْبُتَ فَرَحِي فِيكُمْ وَيُكْمَلَ فَرَحُكُمْ.١١
12 aha. m yu. smaasu yathaa priiye yuuyamapi paraspara. m tathaa priiyadhvam e. saa mamaaj naa|
«هَذِهِ هِيَ وَصِيَّتِي أَنْ تُحِبُّوا بَعْضُكُمْ بَعْضًا كَمَا أَحْبَبْتُكُمْ.١٢
13 mitraa. naa. m kaara. naat svapraa. nadaanaparyyanta. m yat prema tasmaan mahaaprema kasyaapi naasti|
لَيْسَ لِأَحَدٍ حُبٌّ أَعْظَمُ مِنْ هَذَا: أَنْ يَضَعَ أَحَدٌ نَفْسَهُ لِأَجْلِ أَحِبَّائِهِ.١٣
14 aha. m yadyad aadi"saami tattadeva yadi yuuyam aacarata tarhi yuuyameva mama mitraa. ni|
أَنْتُمْ أَحِبَّائِي إِنْ فَعَلْتُمْ مَا أُوصِيكُمْ بِهِ.١٤
15 adyaarabhya yu. smaan daasaan na vadi. syaami yat prabhu ryat karoti daasastad na jaanaati; kintu pitu. h samiipe yadyad a"s. r.nava. m tat sarvva. m yuu. smaan aj naapayam tatkaara. naad yu. smaan mitraa. ni proktavaan|
لَا أَعُودُ أُسَمِّيكُمْ عَبِيدًا، لِأَنَّ ٱلْعَبْدَ لَا يَعْلَمُ مَا يَعْمَلُ سَيِّدُهُ، لَكِنِّي قَدْ سَمَّيْتُكُمْ أَحِبَّاءَ لِأَنِّي أَعْلَمْتُكُمْ بِكُلِّ مَا سَمِعْتُهُ مِنْ أَبِي.١٥
16 yuuya. m maa. m rocitavanta iti na, kintvahameva yu. smaan rocitavaan yuuya. m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak. sayaa. ni bhavanti, tadartha. m yu. smaan nyajunaja. m tasmaan mama naama procya pitara. m yat ki ncid yaaci. syadhve tadeva sa yu. smabhya. m daasyati|
لَيْسَ أَنْتُمُ ٱخْتَرْتُمُونِي بَلْ أَنَا ٱخْتَرْتُكُمْ، وَأَقَمْتُكُمْ لِتَذْهَبُوا وَتَأْتُوا بِثَمَرٍ، وَيَدُومَ ثَمَرُكُمْ، لِكَيْ يُعْطِيَكُمُ ٱلْآبُ كُلَّ مَا طَلَبْتُمْ بِٱسْمِي.١٦
17 yuuya. m paraspara. m priiyadhvam aham ityaaj naapayaami|
بِهَذَا أُوصِيكُمْ حَتَّى تُحِبُّوا بَعْضُكُمْ بَعْضًا.١٧
18 jagato lokai ryu. smaasu. rtiiyite. su te puurvva. m maamevaarttiiyanta iti yuuya. m jaaniitha|
«إِنْ كَانَ ٱلْعَالَمُ يُبْغِضُكُمْ فَٱعْلَمُوا أَنَّهُ قَدْ أَبْغَضَنِي قَبْلَكُمْ.١٨
19 yadi yuuya. m jagato lokaa abhavi. syata tarhi jagato lokaa yu. smaan aatmiiyaan buddhvaapre. syanta; kintu yuuya. m jagato lokaa na bhavatha, aha. m yu. smaan asmaajjagato. arocayam etasmaat kaara. naajjagato lokaa yu. smaan. rtiiyante|
لَوْ كُنْتُمْ مِنَ ٱلْعَالَمِ لَكَانَ ٱلْعَالَمُ يُحِبُّ خَاصَّتَهُ. وَلَكِنْ لِأَنَّكُمْ لَسْتُمْ مِنَ ٱلْعَالَمِ، بَلْ أَنَا ٱخْتَرْتُكُمْ مِنَ ٱلْعَالَمِ، لِذَلِكَ يُبْغِضُكُمُ ٱلْعَالَمُ.١٩
20 daasa. h prabho rmahaan na bhavati mamaitat puurvviiya. m vaakya. m smarata; te yadi maamevaataa. dayan tarhi yu. smaanapi taa. dayi. syanti, yadi mama vaakya. m g. rhlanti tarhi yu. smaakamapi vaakya. m grahii. syanti|
اُذْكُرُوا ٱلْكَلَامَ ٱلَّذِي قُلْتُهُ لَكُمْ: لَيْسَ عَبْدٌ أَعْظَمَ مِنْ سَيِّدِهِ. إِنْ كَانُوا قَدِ ٱضْطَهَدُونِي فَسَيَضْطَهِدُونَكُمْ، وَإِنْ كَانُوا قَدْ حَفِظُوا كَلَامِي فَسَيَحْفَظُونَ كَلَامَكُمْ.٢٠
21 kintu te mama naamakaara. naad yu. smaan prati taad. r"sa. m vyavahari. syanti yato yo maa. m preritavaan ta. m te na jaananti|
لَكِنَّهُمْ إِنَّمَا يَفْعَلُونَ بِكُمْ هَذَا كُلَّهُ مِنْ أَجْلِ ٱسْمِي، لِأَنَّهُمْ لَا يَعْرِفُونَ ٱلَّذِي أَرْسَلَنِي.٢١
22 te. saa. m sannidhim aagatya yadyaha. m naakathayi. sya. m tarhi te. saa. m paapa. m naabhavi. syat kintvadhunaa te. saa. m paapamaacchaadayitum upaayo naasti|
لَوْ لَمْ أَكُنْ قَدْ جِئْتُ وَكَلَّمْتُهُمْ، لَمْ تَكُنْ لَهُمْ خَطِيَّةٌ، وَأَمَّا ٱلْآنَ فَلَيْسَ لَهُمْ عُذْرٌ فِي خَطِيَّتِهِمْ.٢٢
23 yo jano maam. rtiiyate sa mama pitaramapi. rtiiyate|
اَلَّذِي يُبْغِضُنِي يُبْغِضُ أَبِي أَيْضًا.٢٣
24 yaad. r"saani karmmaa. ni kenaapi kadaapi naakriyanta taad. r"saani karmmaa. ni yadi te. saa. m saak. saad aha. m naakari. sya. m tarhi te. saa. m paapa. m naabhavi. syat kintvadhunaa te d. r.s. tvaapi maa. m mama pitara ncaarttiiyanta|
لَوْ لَمْ أَكُنْ قَدْ عَمِلْتُ بَيْنَهُمْ أَعْمَالًا لَمْ يَعْمَلْهَا أَحَدٌ غَيْرِي، لَمْ تَكُنْ لَهُمْ خَطِيَّةٌ، وَأَمَّا ٱلْآنَ فَقَدْ رَأَوْا وَأَبْغَضُونِي أَنَا وَأَبِي.٢٤
25 tasmaat te. akaara. na. m maam. rtiiyante yadetad vacana. m te. saa. m "saastre likhitamaaste tat saphalam abhavat|
لَكِنْ لِكَيْ تَتِمَّ ٱلْكَلِمَةُ ٱلْمَكْتُوبَةُ فِي نَامُوسِهِمْ: إِنَّهُمْ أَبْغَضُونِي بِلَا سَبَبٍ.٢٥
26 kintu pitu rnirgata. m ya. m sahaayamarthaat satyamayam aatmaana. m pitu. h samiipaad yu. smaaka. m samiipe pre. sayi. syaami sa aagatya mayi pramaa. na. m daasyati|
«وَمَتَى جَاءَ ٱلْمُعَزِّي ٱلَّذِي سَأُرْسِلُهُ أَنَا إِلَيْكُمْ مِنَ ٱلْآبِ، رُوحُ ٱلْحَقِّ، ٱلَّذِي مِنْ عِنْدِ ٱلْآبِ يَنْبَثِقُ، فَهُوَ يَشْهَدُ لِي.٢٦
27 yuuya. m prathamamaarabhya mayaa saarddha. m ti. s.thatha tasmaaddheto ryuuyamapi pramaa. na. m daasyatha|
وَتَشْهَدُونَ أَنْتُمْ أَيْضًا لِأَنَّكُمْ مَعِي مِنَ ٱلِٱبْتِدَاءِ.٢٧

< yohana.h 15 >