< yohana.h 14 >

1 manodu. hkhino maa bhuuta; ii"svare vi"svasita mayi ca vi"svasita|
مَنودُحکھِنو ما بھُوتَ؛ اِیشْوَرے وِشْوَسِتَ مَیِ چَ وِشْوَسِتَ۔
2 mama pitu g. rhe bahuuni vaasasthaani santi no cet puurvva. m yu. smaan aj naapayi. sya. m yu. smadartha. m sthaana. m sajjayitu. m gacchaami|
مَمَ پِتُ گرِہے بَہُونِ واسَسْتھانِ سَنْتِ نو چیتْ پُورْوَّں یُشْمانْ اَجْناپَیِشْیَں یُشْمَدَرْتھَں سْتھانَں سَجَّیِتُں گَچّھامِ۔
3 yadi gatvaaha. m yu. smannimitta. m sthaana. m sajjayaami tarhi panaraagatya yu. smaan svasamiipa. m ne. syaami, tato yatraaha. m ti. s.thaami tatra yuuyamapi sthaasyatha|
یَدِ گَتْواہَں یُشْمَنِّمِتَّں سْتھانَں سَجَّیامِ تَرْہِ پَنَراگَتْیَ یُشْمانْ سْوَسَمِیپَں نیشْیامِ، تَتو یَتْراہَں تِشْٹھامِ تَتْرَ یُویَمَپِ سْتھاسْیَتھَ۔
4 aha. m yatsthaana. m brajaami tatsthaana. m yuuya. m jaaniitha tasya panthaanamapi jaaniitha|
اَہَں یَتْسْتھانَں بْرَجامِ تَتْسْتھانَں یُویَں جانِیتھَ تَسْیَ پَنْتھانَمَپِ جانِیتھَ۔
5 tadaa thomaa avadat, he prabho bhavaan kutra yaati tadvaya. m na jaaniima. h, tarhi katha. m panthaana. m j naatu. m "saknuma. h?
تَدا تھوما اَوَدَتْ، ہے پْرَبھو بھَوانْ کُتْرَ یاتِ تَدْوَیَں نَ جانِیمَح، تَرْہِ کَتھَں پَنْتھانَں جْناتُں شَکْنُمَح؟
6 yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu. h samiipa. m gantu. m na "saknoti|
یِیشُرَکَتھَیَدْ اَہَمیوَ سَتْیَجِیوَنَرُوپَپَتھو مَیا نَ گَنْتا کوپِ پِتُح سَمِیپَں گَنْتُں نَ شَکْنوتِ۔
7 yadi maam aj naasyata tarhi mama pitaramapyaj naasyata kintvadhunaatasta. m jaaniitha pa"syatha ca|
یَدِ مامْ اَجْناسْیَتَ تَرْہِ مَمَ پِتَرَمَپْیَجْناسْیَتَ کِنْتْوَدھُناتَسْتَں جانِیتھَ پَشْیَتھَ چَ۔
8 tadaa philipa. h kathitavaan, he prabho pitara. m dar"saya tasmaadasmaaka. m yathe. s.ta. m bhavi. syati|
تَدا پھِلِپَح کَتھِتَوانْ، ہے پْرَبھو پِتَرَں دَرْشَیَ تَسْمادَسْماکَں یَتھیشْٹَں بھَوِشْیَتِ۔
9 tato yii"su. h pratyaavaadiit, he philipa yu. smaabhi. h saarddham etaavaddinaani sthitamapi maa. m ki. m na pratyabhijaanaasi? yo jano maam apa"syat sa pitaramapyapa"syat tarhi pitaram asmaan dar"sayeti kathaa. m katha. m kathayasi?
تَتو یِیشُح پْرَتْیاوادِیتْ، ہے پھِلِپَ یُشْمابھِح سارْدّھَمْ ایتاوَدِّنانِ سْتھِتَمَپِ ماں کِں نَ پْرَتْیَبھِجاناسِ؟ یو جَنو مامْ اَپَشْیَتْ سَ پِتَرَمَپْیَپَشْیَتْ تَرْہِ پِتَرَمْ اَسْمانْ دَرْشَییتِ کَتھاں کَتھَں کَتھَیَسِ؟
10 aha. m pitari ti. s.thaami pitaa mayi ti. s.thatiiti ki. m tva. m na pratya. si? aha. m yadvaakya. m vadaami tat svato na vadaami kintu ya. h pitaa mayi viraajate sa eva sarvvakarmmaa. ni karaati|
اَہَں پِتَرِ تِشْٹھامِ پِتا مَیِ تِشْٹھَتِیتِ کِں تْوَں نَ پْرَتْیَشِ؟ اَہَں یَدْواکْیَں وَدامِ تَتْ سْوَتو نَ وَدامِ کِنْتُ یَح پِتا مَیِ وِراجَتے سَ ایوَ سَرْوَّکَرْمّانِ کَراتِ۔
11 ataeva pitaryyaha. m ti. s.thaami pitaa ca mayi ti. s.thati mamaasyaa. m kathaayaa. m pratyaya. m kuruta, no cet karmmaheto. h pratyaya. m kuruta|
اَتَایوَ پِتَرْیَّہَں تِشْٹھامِ پِتا چَ مَیِ تِشْٹھَتِ مَماسْیاں کَتھایاں پْرَتْیَیَں کُرُتَ، نو چیتْ کَرْمَّہیتوح پْرَتْیَیَں کُرُتَ۔
12 aha. m yu. smaanatiyathaartha. m vadaami, yo jano mayi vi"svasiti sohamiva karmmaa. ni kari. syati vara. m tatopi mahaakarmmaa. ni kari. syati yato hetoraha. m pitu. h samiipa. m gacchaami|
اَہَں یُشْمانَتِیَتھارْتھَں وَدامِ، یو جَنو مَیِ وِشْوَسِتِ سوہَمِوَ کَرْمّانِ کَرِشْیَتِ وَرَں تَتوپِ مَہاکَرْمّانِ کَرِشْیَتِ یَتو ہیتورَہَں پِتُح سَمِیپَں گَچّھامِ۔
13 yathaa putre. na pitu rmahimaa prakaa"sate tadartha. m mama naama procya yat praarthayi. syadhve tat saphala. m kari. syaami|
یَتھا پُتْرینَ پِتُ رْمَہِما پْرَکاشَتے تَدَرْتھَں مَمَ نامَ پْروچْیَ یَتْ پْرارْتھَیِشْیَدھْوے تَتْ سَپھَلَں کَرِشْیامِ۔
14 yadi mama naamnaa yat ki ncid yaacadhve tarhi tadaha. m saadhayi. syaami|
یَدِ مَمَ نامْنا یَتْ کِنْچِدْ یاچَدھْوے تَرْہِ تَدَہَں سادھَیِشْیامِ۔
15 yadi mayi priiyadhve tarhi mamaaj naa. h samaacarata|
یَدِ مَیِ پْرِییَدھْوے تَرْہِ مَماجْناح سَماچَرَتَ۔
16 tato mayaa pitu. h samiipe praarthite pitaa nirantara. m yu. smaabhi. h saarddha. m sthaatum itarameka. m sahaayam arthaat satyamayam aatmaana. m yu. smaaka. m nika. ta. m pre. sayi. syati| (aiōn g165)
تَتو مَیا پِتُح سَمِیپے پْرارْتھِتے پِتا نِرَنْتَرَں یُشْمابھِح سارْدّھَں سْتھاتُمْ اِتَرَمیکَں سَہایَمْ اَرْتھاتْ سَتْیَمَیَمْ آتْمانَں یُشْماکَں نِکَٹَں پْریشَیِشْیَتِ۔ (aiōn g165)
17 etajjagato lokaasta. m grahiitu. m na "saknuvanti yataste ta. m naapa"syan naajana. m"sca kintu yuuya. m jaaniitha yato heto. h sa yu. smaakamanta rnivasati yu. smaaka. m madhye sthaasyati ca|
ایتَجَّگَتو لوکاسْتَں گْرَہِیتُں نَ شَکْنُوَنْتِ یَتَسْتے تَں ناپَشْیَنْ ناجَنَںشْچَ کِنْتُ یُویَں جانِیتھَ یَتو ہیتوح سَ یُشْماکَمَنْتَ رْنِوَسَتِ یُشْماکَں مَدھْیے سْتھاسْیَتِ چَ۔
18 aha. m yu. smaan anaathaan k. rtvaa na yaasyaami punarapi yu. smaaka. m samiipam aagami. syaami|
اَہَں یُشْمانْ اَناتھانْ کرِتْوا نَ یاسْیامِ پُنَرَپِ یُشْماکَں سَمِیپَمْ آگَمِشْیامِ۔
19 kiyatkaalarat param asya jagato lokaa maa. m puna rna drak. syanti kintu yuuya. m drak. syatha; aha. m jiivi. syaami tasmaat kaara. naad yuuyamapi jiivi. syatha|
کِیَتْکالَرَتْ پَرَمْ اَسْیَ جَگَتو لوکا ماں پُنَ رْنَ دْرَکْشْیَنْتِ کِنْتُ یُویَں دْرَکْشْیَتھَ؛اَہَں جِیوِشْیامِ تَسْماتْ کارَنادْ یُویَمَپِ جِیوِشْیَتھَ۔
20 pitaryyahamasmi mayi ca yuuya. m stha, tathaaha. m yu. smaasvasmi tadapi tadaa j naasyatha|
پِتَرْیَّہَمَسْمِ مَیِ چَ یُویَں سْتھَ، تَتھاہَں یُشْماسْوَسْمِ تَدَپِ تَدا جْناسْیَتھَ۔
21 yo jano mamaaj naa g. rhiitvaa taa aacarati saeva mayi priiyate; yo jana"sca mayi priiyate saeva mama pitu. h priyapaatra. m bhavi. syati, tathaahamapi tasmin priitvaa tasmai sva. m prakaa"sayi. syaami|
یو جَنو مَماجْنا گرِہِیتْوا تا آچَرَتِ سَایوَ مَیِ پْرِییَتے؛ یو جَنَشْچَ مَیِ پْرِییَتے سَایوَ مَمَ پِتُح پْرِیَپاتْرَں بھَوِشْیَتِ، تَتھاہَمَپِ تَسْمِنْ پْرِیتْوا تَسْمَے سْوَں پْرَکاشَیِشْیامِ۔
22 tadaa ii. skariyotiiyaad anyo yihuudaastamavadat, he prabho bhavaan jagato lokaanaa. m sannidhau prakaa"sito na bhuutvaasmaaka. m sannidhau kuta. h prakaa"sito bhavi. syati?
تَدا اِیشْکَرِیوتِییادْ اَنْیو یِہُوداسْتَمَوَدَتْ، ہے پْرَبھو بھَوانْ جَگَتو لوکاناں سَنِّدھَو پْرَکاشِتو نَ بھُوتْواسْماکَں سَنِّدھَو کُتَح پْرَکاشِتو بھَوِشْیَتِ؟
23 tato yii"su. h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g. rhlaati, tena mama pitaapi tasmin pre. syate, aavaa nca tannika. tamaagatya tena saha nivatsyaava. h|
تَتو یِیشُح پْرَتْیُدِتَوانْ، یو جَنو مَیِ پْرِییَتے سَ مَماجْنا اَپِ گرِہْلاتِ، تینَ مَمَ پِتاپِ تَسْمِنْ پْریشْیَتے، آوانْچَ تَنِّکَٹَماگَتْیَ تینَ سَہَ نِوَتْسْیاوَح۔
24 yo jano mayi na priiyate sa mama kathaa api na g. rhlaati puna"sca yaamimaa. m kathaa. m yuuya. m "s. r.nutha saa kathaa kevalasya mama na kintu mama prerako ya. h pitaa tasyaapi kathaa|
یو جَنو مَیِ نَ پْرِییَتے سَ مَمَ کَتھا اَپِ نَ گرِہْلاتِ پُنَشْچَ یامِماں کَتھاں یُویَں شرِنُتھَ سا کَتھا کیوَلَسْیَ مَمَ نَ کِنْتُ مَمَ پْریرَکو یَح پِتا تَسْیاپِ کَتھا۔
25 idaanii. m yu. smaaka. m nika. te vidyamaanoham etaa. h sakalaa. h kathaa. h kathayaami|
اِدانِیں یُشْماکَں نِکَٹے وِدْیَمانوہَمْ ایتاح سَکَلاح کَتھاح کَتھَیامِ۔
26 kintvita. h para. m pitraa ya. h sahaayo. arthaat pavitra aatmaa mama naamni prerayi. syati sa sarvva. m "sik. sayitvaa mayoktaa. h samastaa. h kathaa yu. smaan smaarayi. syati|
کِنْتْوِتَح پَرَں پِتْرا یَح سَہایورْتھاتْ پَوِتْرَ آتْما مَمَ نامْنِ پْریرَیِشْیَتِ سَ سَرْوَّں شِکْشَیِتْوا مَیوکْتاح سَمَسْتاح کَتھا یُشْمانْ سْمارَیِشْیَتِ۔
27 aha. m yu. smaaka. m nika. te "saanti. m sthaapayitvaa yaami, nijaa. m "saanti. m yu. smabhya. m dadaami, jagato lokaa yathaa dadaati tathaaha. m na dadaami; yu. smaakam anta. hkara. naani du. hkhitaani bhiitaani ca na bhavantu|
اَہَں یُشْماکَں نِکَٹے شانْتِں سْتھاپَیِتْوا یامِ، نِجاں شانْتِں یُشْمَبھْیَں دَدامِ، جَگَتو لوکا یَتھا دَداتِ تَتھاہَں نَ دَدامِ؛ یُشْماکَمْ اَنْتَحکَرَنانِ دُحکھِتانِ بھِیتانِ چَ نَ بھَوَنْتُ۔
28 aha. m gatvaa punarapi yu. smaaka. m samiipam aagami. syaami mayokta. m vaakyamida. m yuuyam a"srau. s.ta; yadi mayyapre. syadhva. m tarhyaha. m pitu. h samiipa. m gacchaami mamaasyaa. m kathaayaa. m yuuyam ahlaadi. syadhva. m yato mama pitaa mattopi mahaan|
اَہَں گَتْوا پُنَرَپِ یُشْماکَں سَمِیپَمْ آگَمِشْیامِ مَیوکْتَں واکْیَمِدَں یُویَمْ اَشْرَوشْٹَ؛ یَدِ مَیَّپْریشْیَدھْوَں تَرْہْیَہَں پِتُح سَمِیپَں گَچّھامِ مَماسْیاں کَتھایاں یُویَمْ اَہْلادِشْیَدھْوَں یَتو مَمَ پِتا مَتّوپِ مَہانْ۔
29 tasyaa gha. tanaayaa. h samaye yathaa yu. smaaka. m "sraddhaa jaayate tadartham aha. m tasyaa gha. tanaayaa. h puurvvam idaanii. m yu. smaan etaa. m vaarttaa. m vadaami|
تَسْیا گھَٹَنایاح سَمَیے یَتھا یُشْماکَں شْرَدّھا جایَتے تَدَرْتھَمْ اَہَں تَسْیا گھَٹَنایاح پُورْوَّمْ اِدانِیں یُشْمانْ ایتاں وارْتّاں وَدامِ۔
30 ita. h para. m yu. smaabhi. h saha mama bahava aalaapaa na bhavi. syanti yata. h kaara. naad etasya jagata. h patiraagacchati kintu mayaa saha tasya kopi sambandho naasti|
اِتَح پَرَں یُشْمابھِح سَہَ مَمَ بَہَوَ آلاپا نَ بھَوِشْیَنْتِ یَتَح کارَنادْ ایتَسْیَ جَگَتَح پَتِراگَچّھَتِ کِنْتُ مَیا سَہَ تَسْیَ کوپِ سَمْبَنْدھو ناسْتِ۔
31 aha. m pitari prema karomi tathaa pitu rvidhivat karmmaa. ni karomiiti yena jagato lokaa jaananti tadartham utti. s.thata vaya. m sthaanaadasmaad gacchaama|
اَہَں پِتَرِ پْریمَ کَرومِ تَتھا پِتُ رْوِدھِوَتْ کَرْمّانِ کَرومِیتِ یینَ جَگَتو لوکا جانَنْتِ تَدَرْتھَمْ اُتِّشْٹھَتَ وَیَں سْتھانادَسْمادْ گَچّھامَ۔

< yohana.h 14 >