< yohana.h 14 >
1 manodu. hkhino maa bhuuta; ii"svare vi"svasita mayi ca vi"svasita|
Let not your heart be troubled; believe in God; believe also in me.
2 mama pitu g. rhe bahuuni vaasasthaani santi no cet puurvva. m yu. smaan aj naapayi. sya. m yu. smadartha. m sthaana. m sajjayitu. m gacchaami|
In my Father’s house are many mansions; if it were not so, I would have told you. I go to prepare a place for you.
3 yadi gatvaaha. m yu. smannimitta. m sthaana. m sajjayaami tarhi panaraagatya yu. smaan svasamiipa. m ne. syaami, tato yatraaha. m ti. s.thaami tatra yuuyamapi sthaasyatha|
And if I go and prepare a place for you, I will come again and take you with myself, that where I am, you may be also.
4 aha. m yatsthaana. m brajaami tatsthaana. m yuuya. m jaaniitha tasya panthaanamapi jaaniitha|
And whither I go you know, and the way you know.
5 tadaa thomaa avadat, he prabho bhavaan kutra yaati tadvaya. m na jaaniima. h, tarhi katha. m panthaana. m j naatu. m "saknuma. h?
Thomas said to him: Lord, we know not whither thou goest, and how can we know the way?
6 yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu. h samiipa. m gantu. m na "saknoti|
Jesus said to him: I am the way, and the truth, and the life; no one comes to the Father, but through me.
7 yadi maam aj naasyata tarhi mama pitaramapyaj naasyata kintvadhunaatasta. m jaaniitha pa"syatha ca|
If you had known me, you would have known my Father also. And from this time you know him, and have seen him.
8 tadaa philipa. h kathitavaan, he prabho pitara. m dar"saya tasmaadasmaaka. m yathe. s.ta. m bhavi. syati|
Philip said to him: Lord, show us the Father, and we shall be content.
9 tato yii"su. h pratyaavaadiit, he philipa yu. smaabhi. h saarddham etaavaddinaani sthitamapi maa. m ki. m na pratyabhijaanaasi? yo jano maam apa"syat sa pitaramapyapa"syat tarhi pitaram asmaan dar"sayeti kathaa. m katha. m kathayasi?
Jesus said to him: Have I been so long with you, and have you not known me, Philip? He that has seen me, has seen the Father; and how say you, Show us the Father?
10 aha. m pitari ti. s.thaami pitaa mayi ti. s.thatiiti ki. m tva. m na pratya. si? aha. m yadvaakya. m vadaami tat svato na vadaami kintu ya. h pitaa mayi viraajate sa eva sarvvakarmmaa. ni karaati|
Do you not believe that I am in the Father, and that the Father is in me? The words that I speak to you, I speak not of myself. The Father who dwells in me, he does the works.
11 ataeva pitaryyaha. m ti. s.thaami pitaa ca mayi ti. s.thati mamaasyaa. m kathaayaa. m pratyaya. m kuruta, no cet karmmaheto. h pratyaya. m kuruta|
Believe me, that I am in the Father, and that the Father is in me. If not, believe me on account of the works themselves.
12 aha. m yu. smaanatiyathaartha. m vadaami, yo jano mayi vi"svasiti sohamiva karmmaa. ni kari. syati vara. m tatopi mahaakarmmaa. ni kari. syati yato hetoraha. m pitu. h samiipa. m gacchaami|
Verily, verily I say to you, he that believes on me, the works that I do he also shall do. Even greater works than these shall he do, because I go to my Father;
13 yathaa putre. na pitu rmahimaa prakaa"sate tadartha. m mama naama procya yat praarthayi. syadhve tat saphala. m kari. syaami|
and whatever you ask in my name, I will do, that the Father may be glorified in the Son.
14 yadi mama naamnaa yat ki ncid yaacadhve tarhi tadaha. m saadhayi. syaami|
If you ask any thing in my name, I will do it.
15 yadi mayi priiyadhve tarhi mamaaj naa. h samaacarata|
If you love me, keep my commandments;
16 tato mayaa pitu. h samiipe praarthite pitaa nirantara. m yu. smaabhi. h saarddha. m sthaatum itarameka. m sahaayam arthaat satyamayam aatmaana. m yu. smaaka. m nika. ta. m pre. sayi. syati| (aiōn )
and I will pray the Father, and he will give you another Paraclete, that he may dwell with you forever; (aiōn )
17 etajjagato lokaasta. m grahiitu. m na "saknuvanti yataste ta. m naapa"syan naajana. m"sca kintu yuuya. m jaaniitha yato heto. h sa yu. smaakamanta rnivasati yu. smaaka. m madhye sthaasyati ca|
the Spirit of the truth, whom the world can not receive, because it neither sees him nor knows him. But you know him, because he dwells with you, and shall be in you.
18 aha. m yu. smaan anaathaan k. rtvaa na yaasyaami punarapi yu. smaaka. m samiipam aagami. syaami|
I will not leave you orphans; I am coming to you.
19 kiyatkaalarat param asya jagato lokaa maa. m puna rna drak. syanti kintu yuuya. m drak. syatha; aha. m jiivi. syaami tasmaat kaara. naad yuuyamapi jiivi. syatha|
Yet a little while, and the world sees me no more; but you shall see me. Because I live, you also shall live.
20 pitaryyahamasmi mayi ca yuuya. m stha, tathaaha. m yu. smaasvasmi tadapi tadaa j naasyatha|
In that clay you shall know that I am in my Father, arid you in me, and I in you.
21 yo jano mamaaj naa g. rhiitvaa taa aacarati saeva mayi priiyate; yo jana"sca mayi priiyate saeva mama pitu. h priyapaatra. m bhavi. syati, tathaahamapi tasmin priitvaa tasmai sva. m prakaa"sayi. syaami|
He that has my commandments and keeps them, he it is that loves me; and he that loves me shall be loved by my Father; and I will love him, and will manifest myself to him.
22 tadaa ii. skariyotiiyaad anyo yihuudaastamavadat, he prabho bhavaan jagato lokaanaa. m sannidhau prakaa"sito na bhuutvaasmaaka. m sannidhau kuta. h prakaa"sito bhavi. syati?
Judas, not Iscariot, said to him: Lord, how is it that thou wilt manifest thyself to us, and not to the world?
23 tato yii"su. h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g. rhlaati, tena mama pitaapi tasmin pre. syate, aavaa nca tannika. tamaagatya tena saha nivatsyaava. h|
Jesus answered and said to him: If any one loves me, he will keep my word, and my Father will love him, and we will come to him, and make our abode with him.
24 yo jano mayi na priiyate sa mama kathaa api na g. rhlaati puna"sca yaamimaa. m kathaa. m yuuya. m "s. r.nutha saa kathaa kevalasya mama na kintu mama prerako ya. h pitaa tasyaapi kathaa|
He that loves me not, keeps not my words; and the word which you hear is not mine, but the Father’s who sent me.
25 idaanii. m yu. smaaka. m nika. te vidyamaanoham etaa. h sakalaa. h kathaa. h kathayaami|
These things have I spoken to you, while I am yet with you.
26 kintvita. h para. m pitraa ya. h sahaayo. arthaat pavitra aatmaa mama naamni prerayi. syati sa sarvva. m "sik. sayitvaa mayoktaa. h samastaa. h kathaa yu. smaan smaarayi. syati|
But the Paraclete, the Holy Spirit, whom the Father will send in my name, he shall teach you all things, and bring to your remembrance all things that I have spoken to you.
27 aha. m yu. smaaka. m nika. te "saanti. m sthaapayitvaa yaami, nijaa. m "saanti. m yu. smabhya. m dadaami, jagato lokaa yathaa dadaati tathaaha. m na dadaami; yu. smaakam anta. hkara. naani du. hkhitaani bhiitaani ca na bhavantu|
Peace I leave to you; my peace I give to you; not as the world gives, do I give to you. Let not your heart be troubled, and let it not be afraid.
28 aha. m gatvaa punarapi yu. smaaka. m samiipam aagami. syaami mayokta. m vaakyamida. m yuuyam a"srau. s.ta; yadi mayyapre. syadhva. m tarhyaha. m pitu. h samiipa. m gacchaami mamaasyaa. m kathaayaa. m yuuyam ahlaadi. syadhva. m yato mama pitaa mattopi mahaan|
You have heard that I said to you, I am going away, and am coming again to you. If you loved me, you would rejoice, because I go to the Father; for my Father is greater than I.
29 tasyaa gha. tanaayaa. h samaye yathaa yu. smaaka. m "sraddhaa jaayate tadartham aha. m tasyaa gha. tanaayaa. h puurvvam idaanii. m yu. smaan etaa. m vaarttaa. m vadaami|
And now I have told you before it comes to pass, that when it does come to pass, you may believe.
30 ita. h para. m yu. smaabhi. h saha mama bahava aalaapaa na bhavi. syanti yata. h kaara. naad etasya jagata. h patiraagacchati kintu mayaa saha tasya kopi sambandho naasti|
I will not talk much more with you; for the prince of this world is coming, and has nothing in me.
31 aha. m pitari prema karomi tathaa pitu rvidhivat karmmaa. ni karomiiti yena jagato lokaa jaananti tadartham utti. s.thata vaya. m sthaanaadasmaad gacchaama|
But this takes place that the world may know that I love the Father, and even as he gave me commandment, so I do. Arise, let us go hence.