< yohana.h 12 >
1 nistaarotsavaat puurvva. m dina. sa. tke sthite yii"su rya. m pramiitam iliyaasara. m "sma"saanaad udasthaaparat tasya nivaasasthaana. m baithaniyaagraamam aagacchat|
Ὁ οὖν Ἰησοῦς πρὸ ἓξ ἡμερῶν τοῦ πάσχα ἦλθεν εἰς Βηθανίαν, ὅπου ἦν Λάζαρος ὁ τεθνηκώς, ὃν ἤγειρεν ἐκ νεκρῶν.
2 tatra tadartha. m rajanyaa. m bhojye k. rte marthaa paryyave. sayad iliyaasar ca tasya sa"ngibhi. h saarddha. m bhojanaasana upaavi"sat|
ἐποίησαν οὖν αὐτῷ δεῖπνον ἐκεῖ, καὶ ἡ Μάρθα διηκόνει· ὁ δὲ Λάζαρος εἷς ἦν τῶν ἀνακειμένων σὺν αὐτῷ.
3 tadaa mariyam arddhase. taka. m bahumuulya. m ja. taamaa. msiiya. m tailam aaniiya yii"so"scara. nayo rmarddayitvaa nijake"sa rmaar. s.tum aarabhata; tadaa tailasya parimalena g. rham aamoditam abhavat|
ἡ οὖν Μαρία, λαβοῦσα λίτραν μύρου νάρδου πιστικῆς πολυτίμου, ἤλειψε τοὺς πόδας τοῦ Ἰησοῦ καὶ ἐξέμαξε ταῖς θριξὶν αὐτῆς τοὺς πόδας αὐτοῦ· ἡ δὲ οἰκία ἐπληρώθη ἐκ τῆς ὀσμῆς τοῦ μύρου.
4 ya. h "simona. h putra ri. skariyotiiyo yihuudaanaamaa yii"su. m parakare. su samarpayi. syati sa "si. syastadaa kathitavaan,
λέγει οὖν εἷς ἐκ τῶν μαθητῶν αὐτοῦ, Ἰούδας Σίμωνος Ἰσκαριώτης, ὁ μέλλων αὐτὸν παραδιδόναι·
5 etattaila. m tribhi. h "satai rmudraapadai rvikriita. m sad daridrebhya. h kuto naadiiyata?
διατί τοῦτο τὸ μύρον οὐκ ἐπράθη τριακοσίων δηναρίων καὶ ἐδόθη πτωχοῖς;
6 sa daridralokaartham acintayad iti na, kintu sa caura eva. m tannika. te mudraasampu. takasthityaa tanmadhye yadati. s.that tadapaaharat tasmaat kaara. naad imaa. m kathaamakathayat|
εἶπε δὲ τοῦτο οὐχ ὅτι περὶ τῶν πτωχῶν ἔμελεν αὐτῷ, ἀλλ᾽ ὅτι κλέπτης ἦν, καὶ τὸ γλωσσόκομον εἶχε καὶ τὰ βαλλόμενα ἐβάσταζεν.
7 tadaa yii"surakathayad enaa. m maa vaaraya saa mama "sma"saanasthaapanadinaartha. m tadarak. sayat|
εἶπεν οὖν ὁ Ἰησοῦς· ἄφες αὐτήν, εἰς τὴν ἡμέραν τοῦ ἐνταφιασμοῦ μου τετήρηκεν αὐτό.
8 daridraa yu. smaaka. m sannidhau sarvvadaa ti. s.thanti kintvaha. m sarvvadaa yu. smaaka. m sannidhau na ti. s.thaami|
τοὺς πτωχοὺς γὰρ πάντοτε ἔχετε μεθ᾽ ἑαυτῶν, ἐμὲ δὲ οὐ πάντοτε ἔχετε.
9 tata. h para. m yii"sustatraastiiti vaarttaa. m "srutvaa bahavo yihuudiiyaasta. m "sma"saanaadutthaapitam iliyaasara nca dra. s.tu. m tat sthaanam aagacchana|
Ἔγνω οὖν ὄχλος πολὺς ἐκ τῶν Ἰουδαίων ὅτι ἐκεῖ ἐστι, καὶ ἦλθον οὐ διὰ τὸν Ἰησοῦν μόνον, ἀλλ᾽ ἵνα καὶ τὸν Λάζαρον ἴδωσιν ὃν ἤγειρεν ἐκ νεκρῶν.
10 tadaa pradhaanayaajakaastam iliyaasaramapi sa. mharttum amantrayan;
ἐβουλεύσαντο δὲ οἱ ἀρχιερεῖς ἵνα καὶ τὸν Λάζαρον ἀποκτείνωσιν,
11 yatastena bahavo yihuudiiyaa gatvaa yii"sau vya"svasan|
ὅτι πολλοὶ δι᾽ αὐτὸν ὑπῆγον τῶν Ἰουδαίων καὶ ἐπίστευον εἰς τὸν Ἰησοῦν.
12 anantara. m yii"su ryiruu"saalam nagaram aagacchatiiti vaarttaa. m "srutvaa pare. ahani utsavaagataa bahavo lokaa. h
Τῇ ἐπαύριον ὄχλος πολὺς ὁ ἐλθὼν εἰς τὴν ἑορτήν, ἀκούσαντες ὅτι ἔρχεται Ἰησοῦς εἰς Ἱεροσόλυμα,
13 kharjjuurapatraadyaaniiya ta. m saak. saat karttu. m bahiraagatya jaya jayeti vaaca. m proccai rvaktum aarabhanta, israayelo yo raajaa parame"svarasya naamnaagacchati sa dhanya. h|
ἔλαβον τὰ βαΐα τῶν φοινίκων καὶ ἐξῆλθον εἰς ὑπάντησιν αὐτῷ, καὶ ἔκραζον· ὡσαννά, εὐλογημένος ὁ ἐρχόμενος ἐν ὀνόματι Κυρίου, βασιλεὺς τοῦ Ἰσραήλ.
14 tadaa "he siyona. h kanye maa bhai. sii. h pa"syaaya. m tava raajaa garddabha"saavakam aaruhyaagacchati"
εὑρὼν δὲ ὁ Ἰησοῦς ὀνάριον ἐκάθισεν ἐπ᾽ αὐτό, καθώς ἐστι γεγραμμένον·
15 iti "saastriiyavacanaanusaare. na yii"sureka. m yuvagarddabha. m praapya taduparyyaarohat|
μὴ φοβοῦ, θύγατερ Σιών· ἰδοὺ ὁ βασιλεύς σου ἔρχεται καθήμενος ἐπὶ πῶλον ὄνου.
16 asyaa. h gha. tanaayaastaatparyya. m "si. syaa. h prathama. m naabudhyanta, kintu yii"sau mahimaana. m praapte sati vaakyamida. m tasmina akathyata lokaa"sca tampratiittham akurvvan iti te sm. rtavanta. h|
Ταῦτα δὲ οὐκ ἔγνωσαν οἱ μαθηταὶ αὐτοῦ τὸ πρῶτον, ἀλλ᾽ ὅτε ἐδοξάσθη ὁ Ἰησοῦς, τότε ἐμνήσθησαν ὅτι ταῦτα ἦν ἐπ᾽ αὐτῷ γεγραμμένα, καὶ ταῦτα ἐποίησαν αὐτῷ.
17 sa iliyaasara. m "sma"saanaad aagantum aahvatavaan "sma"saanaa nca udasthaapayad ye ye lokaastatkarmya saak. saad apa"syan te pramaa. na. m daatum aarabhanta|
Ἐμαρτύρει οὖν ὁ ὄχλος ὁ ὢν μετ᾽ αὐτοῦ ὅτε τὸν Λάζαρον ἐφώνησεν ἐκ τοῦ μνημείου καὶ ἤγειρεν αὐτὸν ἐκ νεκρῶν.
18 sa etaad. r"sam adbhuta. m karmmakarot tasya jana"srute rlokaasta. m saak. saat karttum aagacchan|
διὰ τοῦτο καὶ ὑπήντησεν αὐτῷ ὁ ὄχλος, ὅτι ἤκουσαν τοῦτο αὐτὸν πεποιηκέναι τὸ σημεῖον.
19 tata. h phiruu"sina. h paraspara. m vaktum aarabhanta yu. smaaka. m sarvvaa"sce. s.taa v. rthaa jaataa. h, iti ki. m yuuya. m na budhyadhve? pa"syata sarvve lokaastasya pa"scaadvarttinobhavan|
οἱ οὖν Φαρισαῖοι εἶπον πρὸς ἑαυτούς· θεωρεῖτε ὅτι οὐκ ὠφελεῖτε οὐδέν; ἴδε ὁ κόσμος ὀπίσω αὐτοῦ ἀπῆλθεν.
20 bhajana. m karttum utsavaagataanaa. m lokaanaa. m katipayaa janaa anyade"siiyaa aasan,
Ἦσαν δέ τινες Ἕλληνες ἐκ τῶν ἀναβαινόντων ἵνα προσκυνήσωσιν ἐν τῇ ἑορτῇ.
21 te gaaliiliiyabaitsaidaanivaasina. h philipasya samiipam aagatya vyaaharan he maheccha vaya. m yii"su. m dra. s.tum icchaama. h|
οὗτοι οὖν προσῆλθον Φιλίππῳ τῷ ἀπὸ Βηθσαϊδὰ τῆς Γαλιλαίας, καὶ ἠρώτων αὐτὸν λέγοντες· κύριε, θέλομεν τὸν Ἰησοῦν ἰδεῖν.
22 tata. h philipo gatvaa aandriyam avadat pa"scaad aandriyaphilipau yii"save vaarttaam akathayataa. m|
ἔρχεται Φίλιππος καὶ λέγει τῷ Ἀνδρέᾳ, καὶ πάλιν Ἀνδρέας καὶ Φίλιππος λέγουσι τῷ Ἰησοῦ·
23 tadaa yii"su. h pratyuditavaan maanavasutasya mahimapraaptisamaya upasthita. h|
ὁ δὲ Ἰησοῦς ἀπεκρίνατο αὐτοῖς λέγων· ἐλήλυθεν ἡ ὥρα ἵνα δοξασθῇ ὁ υἱὸς τοῦ ἀνθρώπου.
24 aha. m yu. smaanatiyathaartha. m vadaami, dhaanyabiija. m m. rttikaayaa. m patitvaa yadi na m. ryate tarhyekaakii ti. s.thati kintu yadi m. ryate tarhi bahugu. na. m phala. m phalati|
ἀμὴν ἀμὴν λέγω ὑμῖν, ἐὰν μὴ ὁ κόκκος τοῦ σίτου πεσὼν εἰς τὴν γῆν ἀποθάνῃ, αὐτὸς μόνος μένει· ἐὰν δὲ ἀποθάνῃ, πολὺν καρπὸν φέρει.
25 yo jane nijapraa. naan priyaan jaanaati sa taan haarayi. syati kintu ye jana ihaloke nijapraa. naan apriyaan jaanaati senantaayu. h praaptu. m taan rak. si. syati| (aiōnios )
ὁ φιλῶν τὴν ψυχὴν αὐτοῦ ἀπολέσει αὐτήν, καὶ ὁ μισῶν τὴν ψυχὴν αὐτοῦ ἐν τῷ κόσμῳ τούτῳ, εἰς ζωὴν αἰώνιον φυλάξει αὐτήν. (aiōnios )
26 ka"scid yadi mama sevako bhavitu. m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha. m yatra ti. s.thaami mama sevakepi tatra sthaasyati; yo jano maa. m sevate mama pitaapi ta. m samma. msyate|
ἐὰν ἐμοὶ διακονῇ τις, ἐμοὶ ἀκολουθείτω, καὶ ὅπου εἰμὶ ἐγώ, ἐκεῖ καὶ ὁ διάκονος ὁ ἐμὸς ἔσται· καὶ ἐάν τις ἐμοὶ διακονῇ, τιμήσει αὐτὸν ὁ πατήρ.
27 saamprata. m mama praa. naa vyaakulaa bhavanti, tasmaad he pitara etasmaat samayaan maa. m rak. sa, ityaha. m ki. m praarthayi. sye? kintvaham etatsamayaartham avatiir. navaan|
Νῦν ἡ ψυχή μου τετάρακται, καὶ τί εἴπω; πάτερ, σῶσόν με ἐκ τῆς ὥρας ταύτης. ἀλλὰ διά τοῦτο ἦλθον εἰς τὴν ὥραν ταύτην.
28 he pita: svanaamno mahimaana. m prakaa"saya; tanaiva svanaamno mahimaanam aha. m praakaa"saya. m punarapi prakaa"sayi. syaami, e. saa gaga. niiyaa vaa. nii tasmin samaye. ajaayata|
πάτερ, δόξασόν σου τὸ ὄνομα. ἦλθεν οὖν φωνὴ ἐκ τοῦ οὐρανοῦ· καὶ ἐδόξασα καὶ πάλιν δοξάσω.
29 tac"srutvaa samiipasthalokaanaa. m kecid avadan megho. agarjiit, kecid avadan svargiiyaduuto. anena saha kathaamacakathat|
ὁ οὖν ὄχλος ὁ ἑστὼς καὶ ἀκούσας ἔλεγε βροντὴν γεγονέναι· ἄλλοι ἔλεγον· ἄγγελος αὐτῷ λελάληκεν.
30 tadaa yii"su. h pratyavaadiit, madartha. m "sabdoya. m naabhuut yu. smadarthamevaabhuut|
ἀπεκρίθη ὁ Ἰησοῦς καὶ εἶπεν· οὐ δι᾽ ἐμὲ αὕτη ἡ φωνὴ γέγονεν, ἀλλὰ δι᾽ ὑμᾶς.
31 adhunaa jagatosya vicaara: sampatsyate, adhunaasya jagata: patii raajyaat cyo. syati|
νῦν κρίσις ἐστὶ τοῦ κόσμου τούτου, νῦν ὁ ἄρχων τοῦ κόσμου τούτου ἐκβληθήσεται ἔξω·
32 yadyaii p. rthivyaa uurdvve protthaapitosmi tarhi sarvvaan maanavaan svasamiipam aakar. si. syaami|
κἀγὼ ἐὰν ὑψωθῶ ἐκ τῆς γῆς, πάντας ἑλκύσω πρὸς ἐμαυτόν.
33 katha. m tasya m. rti rbhavi. syati, etad bodhayitu. m sa imaa. m kathaam akathayat|
τοῦτο δὲ ἔλεγε σημαίνων ποίῳ θανάτῳ ἤμελλεν ἀποθνήσκειν.
34 tadaa lokaa akathayan sobhi. sikta. h sarvvadaa ti. s.thatiiti vyavasthaagranthe "srutam asmaabhi. h, tarhi manu. syaputra. h protthaapito bhavi. syatiiti vaakya. m katha. m vadasi? manu. syaputroya. m ka. h? (aiōn )
ἀπεκρίθη αὐτῷ ὁ ὄχλος· ἡμεῖς ἠκούσαμεν ἐκ τοῦ νόμου ὅτι ὁ Χριστὸς μένει εἰς τὸν αἰῶνα, καὶ πῶς σὺ λέγεις, δεῖ ὑψωθῆναι τὸν υἱὸν τοῦ ἀνθρώπου; τίς ἐστιν οὗτος ὁ υἱὸς τοῦ ἀνθρώπου; (aiōn )
35 tadaa yii"surakathaayad yu. smaabhi. h saarddham alpadinaani jyotiraaste, yathaa yu. smaan andhakaaro naacchaadayati tadartha. m yaavatkaala. m yu. smaabhi. h saarddha. m jyotisti. s.thati taavatkaala. m gacchata; yo jano. andhakaare gacchati sa kutra yaatiiti na jaanaati|
εἶπεν οὖν αὐτοῖς ὁ Ἰησοῦς· ἔτι μικρὸν χρόνον τὸ φῶς μεθ᾽ ὑμῶν ἐστι· περιπατεῖτε ἕως τὸ φῶς ἔχετε, ἵνα μὴ σκοτία ὑμᾶς καταλάβῃ· καὶ ὁ περιπατῶν ἐν τῇ σκοτίᾳ οὐκ οἶδε ποῦ ὑπάγει.
36 ataeva yaavatkaala. m yu. smaaka. m nika. te jyotiraaste taavatkaala. m jyotiiruupasantaanaa bhavitu. m jyoti. si vi"svasita; imaa. m kathaa. m kathayitvaa yii"su. h prasthaaya tebhya. h sva. m guptavaan|
ἕως τὸ φῶς ἔχετε, πιστεύετε εἰς τὸ φῶς, ἵνα υἱοὶ φωτὸς γένησθε. Ταῦτα ἐλάλησεν ὁ Ἰησοῦς, καὶ ἀπελθὼν ἐκρύβη ἀπ᾽ αὐτῶν.
37 yadyapi yii"suste. saa. m samak. sam etaavadaa"scaryyakarmmaa. ni k. rtavaan tathaapi te tasmin na vya"svasan|
Τοσαῦτα δὲ αὐτοῦ σημεῖα πεποιηκότος ἔμπροσθεν αὐτῶν οὐκ ἐπίστευον εἰς αὐτόν,
38 ataeva ka. h pratyeti susa. mvaada. m pare"saasmat pracaarita. m? prakaa"sate pare"sasya hasta. h kasya ca sannidhau? yi"sayiyabhavi. syadvaadinaa yadetad vaakyamukta. m tat saphalam abhavat|
ἵνα ὁ λόγος Ἡσαΐου τοῦ προφήτου πληρωθῇ ὃν εἶπε· Κύριε, τίς ἐπίστευσε τῇ ἀκοῇ ἡμῶν; καὶ ὁ βραχίων Κυρίου τίνι ἀπεκαλύφθη;
39 te pratyetu. m naa"sankuvan tasmin yi"sayiyabhavi. syadvaadi punaravaadiid,
διὰ τοῦτο οὐκ ἠδύναντο πιστεύειν, ὅτι πάλιν εἶπεν Ἡσαΐας·
40 yadaa, "te nayanai rna pa"syanti buddhibhi"sca na budhyante tai rmana. hsu parivarttite. su ca taanaha. m yathaa svasthaan na karomi tathaa sa te. saa. m locanaanyandhaani k. rtvaa te. saamanta. hkara. naani gaa. dhaani kari. syati|"
τετύφλωκεν αὐτῶν τοὺς ὀφθαλμοὺς καὶ πεπώρωκεν αὐτῶν τὴν καρδίαν, ἵνα μὴ ἴδωσι τοῖς ὀφθαλμοῖς καὶ νοήσωσι τῇ καρδίᾳ καὶ ἐπιστραφῶσι, καὶ ἰάσομαι αὐτούς.
41 yi"sayiyo yadaa yii"so rmahimaana. m vilokya tasmin kathaamakathayat tadaa bhavi. syadvaakyam iid. r"sa. m prakaa"sayat|
ταῦτα εἶπεν Ἡσαΐας ὅτε εἶδε τὴν δόξαν αὐτοῦ καὶ ἐλάλησε περὶ αὐτοῦ.
42 tathaapyadhipatinaa. m bahavastasmin pratyaayan| kintu phiruu"sinastaan bhajanag. rhaad duuriikurvvantiiti bhayaat te ta. m na sviik. rtavanta. h|
ὅμως μέντοι καὶ ἐκ τῶν ἀρχόντων πολλοὶ ἐπίστευσαν εἰς αὐτόν, ἀλλὰ διὰ τοὺς Φαρισαίους οὐχ ὡμολόγουν, ἵνα μὴ ἀποσυνάγωγοι γένωνται·
43 yata ii"svarasya pra"sa. msaato maanavaanaa. m pra"sa. msaayaa. m te. apriyanta|
ἠγάπησαν γὰρ τὴν δόξαν τῶν ἀνθρώπων μᾶλλον ἤπερ τὴν δόξαν τοῦ Θεοῦ.
44 tadaa yii"suruccai. hkaaram akathayad yo jano mayi vi"svasiti sa kevale mayi vi"svasitiiti na, sa matprerake. api vi"svasiti|
Ἰησοῦς δὲ ἔκραξε καὶ εἶπεν· ὁ πιστεύων εἰς ἐμὲ οὐ πιστεύει εἰς ἐμέ, ἀλλ᾽ εἰς τὸν πέμψαντά με,
45 yo jano maa. m pa"syati sa matprerakamapi pa"syati|
καὶ ὁ θεωρῶν ἐμὲ θεωρεῖ τὸν πέμψαντά με.
46 yo jano maa. m pratyeti sa yathaandhakaare na ti. s.thati tadartham aha. m jyoti. hsvaruupo bhuutvaa jagatyasmin avatiir. navaan|
ἐγὼ φῶς εἰς τὸν κόσμον ἐλήλυθα, ἵνα πᾶς ὁ πιστεύων εἰς ἐμὲ ἐν τῇ σκοτίᾳ μὴ μείνῃ.
47 mama kathaa. m "srutvaa yadi ka"scin na vi"svasiti tarhi tamaha. m do. si. na. m na karomi, yato heto rjagato janaanaa. m do. saan ni"scitaan karttu. m naagatya taan paricaatum aagatosmi|
καὶ ἐάν τίς μου ἀκούσῃ τῶν ῥημάτων καὶ μὴ πιστεύσῃ, ἐγὼ οὐ κρίνω αὐτόν· οὐ γὰρ ἦλθον ἵνα κρίνω τὸν κόσμον, ἀλλ᾽ ἵνα σώσω τὸν κόσμον.
48 ya. h ka"scin maa. m na "sraddhaaya mama katha. m na g. rhlaati, anyasta. m do. si. na. m kari. syati vastutastu yaa. m kathaamaham acakatha. m saa kathaa carame. anhi ta. m do. si. na. m kari. syati|
ὁ ἀθετῶν ἐμὲ καὶ μὴ λαμβάνων τὰ ῥήματά μου, ἔχει τὸν κρίνοντα αὐτόν· ὁ λόγος ὃν ἐλάλησα, ἐκεῖνος κρινεῖ αὐτὸν ἐν τῇ ἐσχάτῃ ἡμέρᾳ·
49 yato hetoraha. m svata. h kimapi na kathayaami, ki. m ki. m mayaa kathayitavya. m ki. m samupade. s.tavya nca iti matprerayitaa pitaa maamaaj naapayat|
ὅτι ἐγὼ ἐξ ἐμαυτοῦ οὐκ ἐλάλησα, ἀλλ᾽ ὁ πέμψας με πατὴρ αὐτός μοι ἐντολὴν ἔδωκε τί εἴπω καὶ τί λαλήσω·
50 tasya saaj naa anantaayurityaha. m jaanaami, ataevaaha. m yat kathayaami tat pitaa yathaaj naapayat tathaiva kathayaamyaham| (aiōnios )
καὶ οἶδα ὅτι ἡ ἐντολὴ αὐτοῦ ζωὴ αἰώνιός ἐστιν. ἃ οὖν λαλῶ ἐγώ, καθὼς εἴρηκέ μοι ὁ πατήρ, οὕτω λαλῶ. (aiōnios )