< yohana.h 10 >
1 aha. m yu. smaanatiyathaartha. m vadaami, yo jano dvaare. na na pravi"sya kenaapyanyena me. sag. rha. m pravi"sati sa eva steno dasyu"sca|
2 yo dvaare. na pravi"sati sa eva me. sapaalaka. h|
3 dauvaarikastasmai dvaara. m mocayati me. saga. na"sca tasya vaakya. m "s. r.noti sa nijaan me. saan svasvanaamnaahuuya bahi. h k. rtvaa nayati|
4 tathaa nijaan me. saan bahi. h k. rtvaa svaya. m te. saam agre gacchati, tato me. saastasya "sabda. m budhyante, tasmaat tasya pa"scaad vrajanti|
5 kintu parasya "sabda. m na budhyante tasmaat tasya pa"scaad vraji. syanti vara. m tasya samiipaat palaayi. syante|
6 yii"sustebhya imaa. m d. r.s. taantakathaam akathayat kintu tena kathitakathaayaastaatparyya. m te naabudhyanta|
7 ato yii"su. h punarakathayat, yu. smaanaaha. m yathaarthatara. m vyaaharaami, me. sag. rhasya dvaaram ahameva|
8 mayaa na pravi"sya ya aagacchan te stenaa dasyava"sca kintu me. saaste. saa. m kathaa naa"s. r.nvan|
9 ahameva dvaarasvaruupa. h, mayaa ya. h ka"scita pravi"sati sa rak. saa. m praapsyati tathaa bahiranta"sca gamanaagamane k. rtvaa cara. nasthaana. m praapsyati|
10 yo janastena. h sa kevala. m stainyabadhavinaa"saan karttumeva samaayaati kintvaham aayu rdaatum arthaat baahuulyena tadeva daatum aagaccham|
11 ahameva satyame. sapaalako yastu satyo me. sapaalaka. h sa me. saartha. m praa. natyaaga. m karoti;
12 kintu yo jano me. sapaalako na, arthaad yasya me. saa nijaa na bhavanti, ya etaad. r"so vaitanika. h sa v. rkam aagacchanta. m d. r.s. tvaa mejavraja. m vihaaya palaayate, tasmaad v. rkasta. m vraja. m dh. rtvaa vikirati|
13 vaitanika. h palaayate yata. h sa vetanaarthii me. saartha. m na cintayati|
14 ahameva satyo me. sapaalaka. h, pitaa maa. m yathaa jaanaati, aha nca yathaa pitara. m jaanaami,
15 tathaa nijaan me. saanapi jaanaami, me. saa"sca maa. m jaanaanti, aha nca me. saartha. m praa. natyaaga. m karomi|
16 apara nca etad g. rhiiya me. sebhyo bhinnaa api me. saa mama santi te sakalaa aanayitavyaa. h; te mama "sabda. m "sro. syanti tata eko vraja eko rak. sako bhavi. syati|
17 praa. naanaha. m tyaktvaa puna. h praa. naan grahii. syaami, tasmaat pitaa mayi sneha. m karoti|
18 ka"scijjano mama praa. naan hantu. m na "saknoti kintu svaya. m taan samarpayaami taan samarpayitu. m punargrahiitu nca mama "saktiraaste bhaaramima. m svapitu. h sakaa"saat praaptoham|
19 asmaadupade"saat puna"sca yihuudiiyaanaa. m madhye bhinnavaakyataa jaataa|
20 tato bahavo vyaaharan e. sa bhuutagrasta unmatta"sca, kuta etasya kathaa. m "s. r.nutha?
21 kecid avadan etasya kathaa bhuutagrastasya kathaavanna bhavanti, bhuuta. h kim andhaaya cak. su. sii daatu. m "saknoti?
22 "siitakaale yiruu"saalami mandirotsargaparvva. nyupasthite
23 yii"su. h sulemaano ni. hsaare. na gamanaagamane karoti,
24 etasmin samaye yihuudiiyaasta. m ve. s.tayitvaa vyaaharan kati kaalaan asmaaka. m vicikitsaa. m sthaapayi. syaami? yadyabhi. sikto bhavati tarhi tat spa. s.ta. m vada|
25 tadaa yii"su. h pratyavadad aham acakatha. m kintu yuuya. m na pratiitha, nijapitu rnaamnaa yaa. m yaa. m kriyaa. m karomi saa kriyaiva mama saak. sisvaruupaa|
26 kintvaha. m puurvvamakathaya. m yuuya. m mama me. saa na bhavatha, kaara. naadasmaan na vi"svasitha|
27 mama me. saa mama "sabda. m "s. r.nvanti taanaha. m jaanaami te ca mama pa"scaad gacchanti|
28 aha. m tebhyo. anantaayu rdadaami, te kadaapi na na. mk. syanti kopi mama karaat taan harttu. m na "sak. syati| (aiōn , aiōnios )
29 yo mama pitaa taan mahya. m dattavaan sa sarvvasmaat mahaan, kopi mama pitu. h karaat taan harttu. m na "sak. syati|
30 aha. m pitaa ca dvayorekatvam|
31 tato yihuudiiyaa. h punarapi ta. m hantu. m paa. saa. naan udatolayan|
32 yii"su. h kathitavaan pitu. h sakaa"saad bahuunyuttamakarmmaa. ni yu. smaaka. m praakaa"saya. m te. saa. m kasya karmma. na. h kaara. naan maa. m paa. saa. nairaahantum udyataa. h stha?
33 yihuudiiyaa. h pratyavadan pra"sastakarmmaheto rna kintu tva. m maanu. sa. h svamii"svaram uktve"svara. m nindasi kaara. naadasmaat tvaa. m paa. saa. nairhanma. h|
34 tadaa yii"su. h pratyuktavaan mayaa kathita. m yuuyam ii"svaraa etadvacana. m yu. smaaka. m "saastre likhita. m naasti ki. m?
35 tasmaad ye. saam udde"se ii"svarasya kathaa kathitaa te yadii"svaraga. naa ucyante dharmmagranthasyaapyanyathaa bhavitu. m na "sakya. m,
36 tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya. m pitraabhi. sikta. m jagati prerita nca pumaa. msa. m katham ii"svaranindaka. m vaadaya?
37 yadyaha. m pitu. h karmma na karomi tarhi maa. m na pratiita;
38 kintu yadi karomi tarhi mayi yu. smaabhi. h pratyaye na k. rte. api kaaryye pratyaya. h kriyataa. m, tato mayi pitaastiiti pitaryyaham asmiiti ca k. saatvaa vi"svasi. syatha|
39 tadaa te punarapi ta. m dharttum ace. s.tanta kintu sa te. saa. m karebhyo nistiiryya
40 puna ryarddan adyaasta. te yatra purvva. m yohan amajjayat tatraagatya nyavasat|
41 tato bahavo lokaastatsamiipam aagatya vyaaharan yohan kimapyaa"scaryya. m karmma naakarot kintvasmin manu. sye yaa ya. h kathaa akathayat taa. h sarvvaa. h satyaa. h;
42 tatra ca bahavo lokaastasmin vya"svasan|