< yohana.h 10 >

1 aha. m yu. smaanatiyathaartha. m vadaami, yo jano dvaare. na na pravi"sya kenaapyanyena me. sag. rha. m pravi"sati sa eva steno dasyu"sca|
“Truly, truly, I say to you, he who is not entering through the door to the fold of the sheep, but is going up from another side, that one is a thief and a robber;
2 yo dvaare. na pravi"sati sa eva me. sapaalaka. h|
and he who is entering through the door is shepherd of the sheep;
3 dauvaarikastasmai dvaara. m mocayati me. saga. na"sca tasya vaakya. m "s. r.noti sa nijaan me. saan svasvanaamnaahuuya bahi. h k. rtvaa nayati|
the doorkeeper opens to this one, and the sheep hear his voice, and his own sheep he calls by name, and leads them forth;
4 tathaa nijaan me. saan bahi. h k. rtvaa svaya. m te. saam agre gacchati, tato me. saastasya "sabda. m budhyante, tasmaat tasya pa"scaad vrajanti|
and when he may put forth his own sheep, he goes on before them, and the sheep follow him, because they have known his voice;
5 kintu parasya "sabda. m na budhyante tasmaat tasya pa"scaad vraji. syanti vara. m tasya samiipaat palaayi. syante|
and they will not follow a stranger, but will flee from him, because they have not known the voice of strangers.”
6 yii"sustebhya imaa. m d. r.s. taantakathaam akathayat kintu tena kathitakathaayaastaatparyya. m te naabudhyanta|
Jesus spoke this allegory to them, and they did not know what the things were that He was speaking to them;
7 ato yii"su. h punarakathayat, yu. smaanaaha. m yathaarthatara. m vyaaharaami, me. sag. rhasya dvaaram ahameva|
Jesus therefore said again to them, “Truly, truly, I say to you, I AM the door of the sheep;
8 mayaa na pravi"sya ya aagacchan te stenaa dasyava"sca kintu me. saaste. saa. m kathaa naa"s. r.nvan|
all, as many as came before Me, are thieves and robbers, but the sheep did not hear them;
9 ahameva dvaarasvaruupa. h, mayaa ya. h ka"scita pravi"sati sa rak. saa. m praapsyati tathaa bahiranta"sca gamanaagamane k. rtvaa cara. nasthaana. m praapsyati|
I AM the door, if anyone may come in through Me, he will be saved, and he will come in, and go out, and find pasture.
10 yo janastena. h sa kevala. m stainyabadhavinaa"saan karttumeva samaayaati kintvaham aayu rdaatum arthaat baahuulyena tadeva daatum aagaccham|
The thief does not come, except that he may steal, and kill, and destroy; I came that they may have life, and may have [it] abundantly.
11 ahameva satyame. sapaalako yastu satyo me. sapaalaka. h sa me. saartha. m praa. natyaaga. m karoti;
I AM the good shepherd; the good shepherd lays His life down for the sheep;
12 kintu yo jano me. sapaalako na, arthaad yasya me. saa nijaa na bhavanti, ya etaad. r"so vaitanika. h sa v. rkam aagacchanta. m d. r.s. tvaa mejavraja. m vihaaya palaayate, tasmaad v. rkasta. m vraja. m dh. rtvaa vikirati|
and the hired worker, and not being a shepherd, whose own the sheep are not, beholds the wolf coming, and leaves the sheep, and flees; and the wolf snatches them, and scatters the sheep;
13 vaitanika. h palaayate yata. h sa vetanaarthii me. saartha. m na cintayati|
and the hired worker flees because he is a hired worker, and is not caring for the sheep.
14 ahameva satyo me. sapaalaka. h, pitaa maa. m yathaa jaanaati, aha nca yathaa pitara. m jaanaami,
I AM the good shepherd, and I know My [sheep], and am known by Mine,
15 tathaa nijaan me. saanapi jaanaami, me. saa"sca maa. m jaanaanti, aha nca me. saartha. m praa. natyaaga. m karomi|
according as the Father knows Me, and I know the Father, and My life I lay down for the sheep,
16 apara nca etad g. rhiiya me. sebhyo bhinnaa api me. saa mama santi te sakalaa aanayitavyaa. h; te mama "sabda. m "sro. syanti tata eko vraja eko rak. sako bhavi. syati|
and other sheep I have that are not of this fold, these also it is necessary for Me to bring, and My voice they will hear, and there will become one flock—one shepherd.
17 praa. naanaha. m tyaktvaa puna. h praa. naan grahii. syaami, tasmaat pitaa mayi sneha. m karoti|
Because of this the Father loves Me, because I lay down My life, that again I may take it;
18 ka"scijjano mama praa. naan hantu. m na "saknoti kintu svaya. m taan samarpayaami taan samarpayitu. m punargrahiitu nca mama "saktiraaste bhaaramima. m svapitu. h sakaa"saat praaptoham|
no one takes it from Me, but I lay it down of Myself; authority I have to lay it down, and authority I have again to take it; this command I received from My Father.”
19 asmaadupade"saat puna"sca yihuudiiyaanaa. m madhye bhinnavaakyataa jaataa|
Therefore, again, there came a division among the Jews, because of these words,
20 tato bahavo vyaaharan e. sa bhuutagrasta unmatta"sca, kuta etasya kathaa. m "s. r.nutha?
and many of them said, “He has a demon, and is mad, why do you hear Him?”
21 kecid avadan etasya kathaa bhuutagrastasya kathaavanna bhavanti, bhuuta. h kim andhaaya cak. su. sii daatu. m "saknoti?
Others said, “These sayings are not those of a demoniac; is a demon able to open blind men’s eyes?”
22 "siitakaale yiruu"saalami mandirotsargaparvva. nyupasthite
And the Dedication in Jerusalem came, and it was winter,
23 yii"su. h sulemaano ni. hsaare. na gamanaagamane karoti,
and Jesus was walking in the temple, in the porch of Solomon,
24 etasmin samaye yihuudiiyaasta. m ve. s.tayitvaa vyaaharan kati kaalaan asmaaka. m vicikitsaa. m sthaapayi. syaami? yadyabhi. sikto bhavati tarhi tat spa. s.ta. m vada|
the Jews, therefore, came around Him and said to Him, “Until when do You hold our soul in suspense? If You are the Christ, tell us freely.”
25 tadaa yii"su. h pratyavadad aham acakatha. m kintu yuuya. m na pratiitha, nijapitu rnaamnaa yaa. m yaa. m kriyaa. m karomi saa kriyaiva mama saak. sisvaruupaa|
Jesus answered them, “I told you, and you do not believe; the works that I do in the Name of My Father, these testify concerning Me;
26 kintvaha. m puurvvamakathaya. m yuuya. m mama me. saa na bhavatha, kaara. naadasmaan na vi"svasitha|
but you do not believe, for you are not of My sheep,
27 mama me. saa mama "sabda. m "s. r.nvanti taanaha. m jaanaami te ca mama pa"scaad gacchanti|
according as I said to you: My sheep hear My voice, and I know them, and they follow Me,
28 aha. m tebhyo. anantaayu rdadaami, te kadaapi na na. mk. syanti kopi mama karaat taan harttu. m na "sak. syati| (aiōn g165, aiōnios g166)
and I give continuous life to them, and they will not perish—throughout the age, and no one will snatch them out of My hand; (aiōn g165, aiōnios g166)
29 yo mama pitaa taan mahya. m dattavaan sa sarvvasmaat mahaan, kopi mama pitu. h karaat taan harttu. m na "sak. syati|
My Father, who has given to Me, is greater than all, and no one is able to snatch out of the hand of My Father;
30 aha. m pitaa ca dvayorekatvam|
I and the Father are one.”
31 tato yihuudiiyaa. h punarapi ta. m hantu. m paa. saa. naan udatolayan|
Therefore, again, the Jews took up stones that they may stone Him;
32 yii"su. h kathitavaan pitu. h sakaa"saad bahuunyuttamakarmmaa. ni yu. smaaka. m praakaa"saya. m te. saa. m kasya karmma. na. h kaara. naan maa. m paa. saa. nairaahantum udyataa. h stha?
Jesus answered them, “I showed you many good works from My Father; because of which work of them do you stone Me?”
33 yihuudiiyaa. h pratyavadan pra"sastakarmmaheto rna kintu tva. m maanu. sa. h svamii"svaram uktve"svara. m nindasi kaara. naadasmaat tvaa. m paa. saa. nairhanma. h|
The Jews answered Him, saying, “We do not stone You for a good work, but for slander, and because You, being a man, make Yourself God.”
34 tadaa yii"su. h pratyuktavaan mayaa kathita. m yuuyam ii"svaraa etadvacana. m yu. smaaka. m "saastre likhita. m naasti ki. m?
Jesus answered them, “Is it not having been written in your law: I said, you are gods?
35 tasmaad ye. saam udde"se ii"svarasya kathaa kathitaa te yadii"svaraga. naa ucyante dharmmagranthasyaapyanyathaa bhavitu. m na "sakya. m,
If He called them gods to whom the word of God came (and the Writing is not able to be broken),
36 tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya. m pitraabhi. sikta. m jagati prerita nca pumaa. msa. m katham ii"svaranindaka. m vaadaya?
of Him whom the Father sanctified and sent into the world, do you say—You slander, because I said, I am [the] Son of God?
37 yadyaha. m pitu. h karmma na karomi tarhi maa. m na pratiita;
If I do not do the works of My Father, do not believe Me;
38 kintu yadi karomi tarhi mayi yu. smaabhi. h pratyaye na k. rte. api kaaryye pratyaya. h kriyataa. m, tato mayi pitaastiiti pitaryyaham asmiiti ca k. saatvaa vi"svasi. syatha|
and if I do, even if you may not believe Me, believe the works, that you may know and may believe that the Father [is] in Me, and I in Him.”
39 tadaa te punarapi ta. m dharttum ace. s.tanta kintu sa te. saa. m karebhyo nistiiryya
Therefore they were seeking again to seize Him, and He went forth out of their hand,
40 puna ryarddan adyaasta. te yatra purvva. m yohan amajjayat tatraagatya nyavasat|
and went away again to the other side of the Jordan, to the place where John was at first immersing, and remained there,
41 tato bahavo lokaastatsamiipam aagatya vyaaharan yohan kimapyaa"scaryya. m karmma naakarot kintvasmin manu. sye yaa ya. h kathaa akathayat taa. h sarvvaa. h satyaa. h;
and many came to Him and said, “John, indeed, did no sign, and all things, as many as John said about this One were true”;
42 tatra ca bahavo lokaastasmin vya"svasan|
and many believed in Him there.

< yohana.h 10 >