< yohana.h 1 >

1 aadau vaada aasiit sa ca vaada ii"svare. na saardhamaasiit sa vaada. h svayamii"svara eva|
در ابتدا کلمه بود و کلمه نزد خدا بود وکلمه خدا بود.۱
2 sa aadaavii"svare. na sahaasiit|
همان در ابتدا نزد خدا بود.۲
3 tena sarvva. m vastu sas. rje sarvve. su s. r.s. tavastu. su kimapi vastu tenaas. r.s. ta. m naasti|
همه‌چیز به واسطه او آفریده شد و به غیر از اوچیزی از موجودات وجود نیافت.۳
4 sa jiivanasyaakaara. h, tacca jiivana. m manu. syaa. naa. m jyoti. h
در او حیات بود و حیات نور انسان بود.۴
5 tajjyotirandhakaare pracakaa"se kintvandhakaarastanna jagraaha|
و نور در تاریکی می‌درخشد و تاریکی آن را درنیافت.۵
6 yohan naamaka eko manuja ii"svare. na pre. sayaa ncakre|
شخصی از جانب خدا فرستاده شد که اسمش یحیی بود؛۶
7 tadvaaraa yathaa sarvve vi"svasanti tadartha. m sa tajjyoti. si pramaa. na. m daatu. m saak. sisvaruupo bhuutvaagamat,
او برای شهادت آمد تا بر نورشهادت دهد تا همه به وسیله او ایمان آورند.۷
8 sa svaya. m tajjyoti rna kintu tajjyoti. si pramaa. na. m daatumaagamat|
اوآن نور نبود بلکه آمد تا بر نور شهادت دهد.۸
9 jagatyaagatya ya. h sarvvamanujebhyo diipti. m dadaati tadeva satyajyoti. h|
آن نور حقیقی بود که هر انسان را منور می‌گرداند ودر جهان آمدنی بود.۹
10 sa yajjagadas. rjat tanmadya eva sa aasiit kintu jagato lokaasta. m naajaanan|
او در جهان بود و جهان به واسطه او آفریده شد و جهان او را نشناخت.۱۰
11 nijaadhikaara. m sa aagacchat kintu prajaasta. m naag. rhlan|
به نزد خاصان خود آمد و خاصانش او را نپذیرفتند؛۱۱
12 tathaapi ye ye tamag. rhlan arthaat tasya naamni vya"svasan tebhya ii"svarasya putraa bhavitum adhikaaram adadaat|
و اما به آن کسانی که او را قبول کردند قدرت داد تا فرزندان خدا گردند، یعنی به هر‌که به اسم اوایمان آورد،۱۲
13 te. saa. m jani. h "so. nitaanna "saariirikaabhilaa. saanna maanavaanaamicchaato na kintvii"svaraadabhavat|
که نه از خون و نه از خواهش جسد و نه از خواهش مردم، بلکه از خدا تولدیافتند.۱۳
14 sa vaado manu. syaruupe. naavatiiryya satyataanugrahaabhyaa. m paripuur. na. h san saardham asmaabhi rnyavasat tata. h pituradvitiiyaputrasya yogyo yo mahimaa ta. m mahimaana. m tasyaapa"syaama|
و کلمه جسم گردید و میان ما ساکن شد، پراز فیض و راستی و جلال او را دیدیم، جلالی شایسته پسر یگانه پدر.۱۴
15 tato yohanapi pracaaryya saak. syamida. m dattavaan yo mama pa"scaad aagami. syati sa matto gurutara. h; yato matpuurvva. m sa vidyamaana aasiit; yadartham aha. m saak. syamidam adaa. m sa e. sa. h|
و یحیی بر او شهادت داد و ندا کرده، می‌گفت: «این است آنکه درباره اوگفتم آنکه بعد از من می‌آید، پیش از من شده است زیرا که بر من مقدم بود.»۱۵
16 apara nca tasya puur. nataayaa vaya. m sarvve krama"sa. h krama"sonugraha. m praaptaa. h|
و از پری او جمیع ما بهره یافتیم و فیض به عوض فیض،۱۶
17 muusaadvaaraa vyavasthaa dattaa kintvanugraha. h satyatva nca yii"sukhrii. s.tadvaaraa samupaati. s.thataa. m|
زیراشریعت به وسیله موسی عطا شد، اما فیض وراستی به وسیله عیسی مسیح رسید.۱۷
18 kopi manuja ii"svara. m kadaapi naapa"syat kintu pitu. h kro. dastho. advitiiya. h putrasta. m prakaa"sayat|
خدا راهرگز کسی ندیده است؛ پسر یگانه‌ای که درآغوش پدر است، همان او را ظاهر کرد.۱۸
19 tva. m ka. h? iti vaakya. m pre. s.tu. m yadaa yihuudiiyalokaa yaajakaan levilokaa. m"sca yiruu"saalamo yohana. h samiipe pre. sayaamaasu. h,
و این است شهادت یحیی در وقتی که یهودیان از اورشلیم کاهنان و لاویان را فرستادندتا از او سوال کنند که تو کیستی،۱۹
20 tadaa sa sviik. rtavaan naapahnuutavaan naaham abhi. sikta itya"ngiik. rtavaan|
که معترف شدو انکار ننمود، بلکه اقرار کرد که من مسیح نیستم.۲۰
21 tadaa te. ap. rcchan tarhi ko bhavaan? ki. m eliya. h? sovadat na; tataste. ap. rcchan tarhi bhavaan sa bhavi. syadvaadii? sovadat naaha. m sa. h|
آنگاه از او سوال کردند: «پس چه؟ آیا توالیاس هستی؟ گفت: «نیستم.»۲۱
22 tadaa te. ap. rcchan tarhi bhavaan ka. h? vaya. m gatvaa prerakaan tvayi ki. m vak. syaama. h? svasmin ki. m vadasi?
آنگاه بدو گفتند: «پس کیستی تا به آن کسانی که ما را فرستادند جواب بریم؟ درباره خود چه می‌گویی؟»۲۲
23 tadaa sovadat| parame"sasya panthaana. m pari. skuruta sarvvata. h| itiida. m praantare vaakya. m vadata. h kasyacidrava. h| kathaamimaa. m yasmin yi"sayiyo bhavi. syadvaadii likhitavaan soham|
گفت: «من صدای ندا کننده‌ای دربیابانم که راه خداوند را راست کنید، چنانکه اشعیانبی گفت.»۲۳
24 ye pre. sitaaste phiruu"silokaa. h|
و فرستادگان از فریسیان بودند.۲۴
25 tadaa te. ap. rcchan yadi naabhi. siktosi eliyosi na sa bhavi. syadvaadyapi naasi ca, tarhi lokaan majjayasi kuta. h?
پس از اوسوال کرده، گفتند: «اگر تو مسیح و الیاس و آن نبی نیستی، پس برای چه تعمید می‌دهی؟»۲۵
26 tato yohan pratyavocat, toye. aha. m majjayaamiiti satya. m kintu ya. m yuuya. m na jaaniitha taad. r"sa eko jano yu. smaaka. m madhya upati. s.thati|
یحیی در جواب ایشان گفت: «من به آب تعمیدمی دهم و در میان شما کسی ایستاده است که شمااو را نمی شناسید.۲۶
27 sa matpa"scaad aagatopi matpuurvva. m varttamaana aasiit tasya paadukaabandhana. m mocayitumapi naaha. m yogyosmi|
و او آن است که بعد از من می آید، اما پیش از من شده است، که من لایق آن نیستم که بند نعلینش را باز کنم.»۲۷
28 yarddananadyaa. h paarasthabaithabaaraayaa. m yasminsthaane yohanamajjayat tasmina sthaane sarvvametad agha. tata|
و این دربیت عبره که آن طرف اردن است، در جایی که یحیی تعمید می‌داد واقع گشت.۲۸
29 pare. ahani yohan svanika. tamaagacchanta. m yi"su. m vilokya praavocat jagata. h paapamocakam ii"svarasya me. sa"saavaka. m pa"syata|
و در فردای آن روز یحیی عیسی را دید که به‌جانب او می‌آید. پس گفت: «اینک بره خدا که گناه جهان را برمی دارد!۲۹
30 yo mama pa"scaadaagami. syati sa matto gurutara. h, yato hetormatpuurvva. m so. avarttata yasminnaha. m kathaamimaa. m kathitavaan sa evaaya. m|
این است آنکه من درباره او گفتم که مردی بعد از من می‌آید که پیش از من شده است زیرا که بر من مقدم بود.۳۰
31 apara. m naahamena. m pratyabhij naatavaan kintu israayellokaa ena. m yathaa paricinvanti tadabhipraaye. naaha. m jale majjayitumaagaccham|
و من اورا نشناختم، لیکن تا او به اسرائیل ظاهر گردد، برای همین من آمده به آب تعمید می‌دادم.»۳۱
32 puna"sca yohanaparameka. m pramaa. na. m datvaa kathitavaan vihaayasa. h kapotavad avatarantamaatmaanam asyoparyyavati. s.thanta. m ca d. r.s. tavaanaham|
پس یحیی شهادت داده، گفت: «روح را دیدم که مثل کبوتری از آسمان نازل شده، بر او قرارگرفت.۳۲
33 naahamena. m pratyabhij naatavaan iti satya. m kintu yo jale majjayitu. m maa. m prairayat sa evemaa. m kathaamakathayat yasyoparyyaatmaanam avatarantam avati. s.thanta nca drak. sayasi saeva pavitre aatmani majjayi. syati|
و من او را نشناختم، لیکن او که مرافرستاد تا به آب تعمید دهم، همان به من گفت برهر کس بینی که روح نازل شده، بر او قرار گرفت، همان است او که به روح‌القدس تعمید می‌دهد.۳۳
34 avastanniriik. syaayam ii"svarasya tanaya iti pramaa. na. m dadaami|
و من دیده شهادت می‌دهم که این است پسرخدا.»۳۴
35 pare. ahani yohan dvaabhyaa. m "si. syaabhyaa. m saarddhe. m ti. s.than
و در روز بعد نیز یحیی با دو نفر از شاگردان خود ایستاده بود.۳۵
36 yi"su. m gacchanta. m vilokya gaditavaan, ii"svarasya me. sa"saavaka. m pa"syata. m|
ناگاه عیسی را دید که راه می‌رود؛ و گفت: «اینک بره خدا.»۳۶
37 imaa. m kathaa. m "srutvaa dvau "si. syau yii"so. h pa"scaad iiyatu. h|
و چون آن دو شاگرد کلام او را شنیدند، از پی عیسی روانه شدند.۳۷
38 tato yii"su. h paraav. rtya tau pa"scaad aagacchantau d. r.s. tvaa p. r.s. tavaan yuvaa. m ki. m gave"sayatha. h? taavap. rcchataa. m he rabbi arthaat he guro bhavaan kutra ti. s.thati?
پس عیسی روی گردانیده، آن دو نفر رادید که از عقب می‌آیند. بدیشان گفت:۳۸
39 tata. h sovaadit etya pa"syata. m| tato divasasya t. rtiiyapraharasya gatatvaat tau taddina. m tasya sa"nge. asthaataa. m|
«چه می‌خواهید؟» بدو گفتند: «ربی (یعنی‌ای معلم )در کجا منزل می‌نمایی؟»۳۹
40 yau dvau yohano vaakya. m "srutvaa yi"so. h pa"scaad aagamataa. m tayo. h "simonpitarasya bhraataa aandriya. h
بدیشان گفت: «بیایید و ببینید.» آنگاه آمده، دیدند که کجا منزل دارد، و آن روز را نزد او بماندند و قریب به ساعت دهم بود.۴۰
41 sa itvaa prathama. m nijasodara. m "simona. m saak. saatpraapya kathitavaan vaya. m khrii. s.tam arthaat abhi. siktapuru. sa. m saak. saatk. rtavanta. h|
و یکی از آن دو که سخن یحیی را شنیده، پیروی او نمودند، اندریاس برادر شمعون پطرس بود.۴۱
42 pa"scaat sa ta. m yi"so. h samiipam aanayat| tadaa yii"susta. m d. r.s. tvaavadat tva. m yuunasa. h putra. h "simon kintu tvannaamadheya. m kaiphaa. h vaa pitara. h arthaat prastaro bhavi. syati|
او اول برادر خود شمعون را یافته، به اوگفت: «مسیح را (که ترجمه آن کرستس است )یافتیم.» و چون او را نزد عیسی آورد، عیسی بدونگریسته، گفت: «تو شمعون پسر یونا هستی؛ واکنون کیفا خوانده خواهی شد (که ترجمه آن پطرس است ).»۴۲
43 pare. ahani yii"sau gaaliila. m gantu. m ni"scitacetasi sati philipanaamaana. m jana. m saak. saatpraapyaavocat mama pa"scaad aagaccha|
بامدادان چون عیسی خواست به سوی جلیل روانه شود، فیلپس را یافته، بدو گفت: «ازعقب من بیا.»۴۳
44 baitsaidaanaamni yasmin graame pitaraandriyayorvaasa aasiit tasmin graame tasya philipasya vasatiraasiit|
و فیلپس از بیت صیدا از شهراندریاس وپطرس بود.۴۴
45 pa"scaat philipo nithanela. m saak. saatpraapyaavadat muusaa vyavasthaa granthe bhavi. syadvaadinaa. m granthe. su ca yasyaakhyaana. m likhitamaaste ta. m yuu. sapha. h putra. m naasaratiiya. m yii"su. m saak. saad akaar. sma vaya. m|
فیلیپس نتنائیل را یافته، بدو گفت: «آن کسی را که موسی در تورات و انبیامذکور داشته‌اند، یافته‌ایم که عیسی پسر یوسف ناصری است.»۴۵
46 tadaa nithanel kathitavaan naasarannagaraata ki. m ka"sciduttama utpantu. m "saknoti? tata. h philipo. avocat etya pa"sya|
نتنائیل بدو گفت: «مگرمی شود که از ناصره چیزی خوب پیدا شود؟» فیلپس بدو گفت: «بیا و ببین.»۴۶
47 apara nca yii"su. h svasya samiipa. m tam aagacchanta. m d. r.s. tvaa vyaah. rtavaan, pa"syaaya. m ni. skapa. ta. h satya israayelloka. h|
و عیسی چون دید که نتنائیل به سوی او می‌آید، درباره اوگفت: «اینک اسرائیلی حقیقی که در او مکری نیست.»۴۷
48 tata. h sovadad, bhavaan maa. m katha. m pratyabhijaanaati? yii"suravaadiit philipasya aahvaanaat puurvva. m yadaa tvamu. dumbarasya tarormuule. asthaastadaa tvaamadar"sam|
نتنائیل بدو گفت: «مرا از کجامی شناسی؟» عیسی در جواب وی گفت: «قبل ازآنکه فیلپس تو را دعوت کند، در حینی که زیردرخت انجیر بودی تو را دیدم.»۴۸
49 nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva. m"sasya raajaa|
نتنائیل درجواب او گفت: «ای استاد تو پسر خدایی! توپادشاه اسرائیل هستی!»۴۹
50 tato yii"su rvyaaharat, tvaamu. dumbarasya paadapasya muule d. r.s. tavaanaaha. m mamaitasmaadvaakyaat ki. m tva. m vya"svasii. h? etasmaadapyaa"scaryyaa. ni kaaryyaa. ni drak. syasi|
عیسی در جواب اوگفت: «آیا از اینکه به تو گفتم که تو را زیر درخت انجیر دیدم، ایمان آوردی؟ بعد از این چیزهای بزرگتر از این خواهی دید.»۵۰
51 anyaccaavaadiid yu. smaanaha. m yathaartha. m vadaami, ita. h para. m mocite meghadvaare tasmaanmanujasuununaa ii"svarasya duutaga. nam avarohantamaarohanta nca drak. syatha|
پس بدو گفت: «آمین آمین به شما می‌گویم که از کنون آسمان را گشاده، و فرشتگان خدا را که بر پسر انسان صعودو نزول می‌کنند خواهید دید.»۵۱

< yohana.h 1 >