< ibri.na.h 9 >

1 sa prathamo niyama aaraadhanaayaa vividhariitibhiraihikapavitrasthaanena ca vi"si. s.ta aasiit|
स प्रथमो नियम आराधनाया विविधरीतिभिरैहिकपवित्रस्थानेन च विशिष्ट आसीत्।
2 yato duu. syameka. m niramiiyata tasya prathamako. s.thasya naama pavitrasthaanamityaasiit tatra diipav. rk. so bhojanaasana. m dar"saniiyapuupaanaa. m "sre. nii caasiit|
यतो दूष्यमेकं निरमीयत तस्य प्रथमकोष्ठस्य नाम पवित्रस्थानमित्यासीत् तत्र दीपवृक्षो भोजनासनं दर्शनीयपूपानां श्रेणी चासीत्।
3 tatpa"scaad dvitiiyaayaastira. skari. nyaa abhyantare. atipavitrasthaanamitinaamaka. m ko. s.thamaasiit,
तत्पश्चाद् द्वितीयायास्तिरष्करिण्या अभ्यन्तरे ऽतिपवित्रस्थानमितिनामकं कोष्ठमासीत्,
4 tatra ca suvar. namayo dhuupaadhaara. h parita. h suvar. nama. n.ditaa niyamama njuu. saa caasiit tanmadhye maannaayaa. h suvar. nagha. to haaro. nasya ma njaritada. n.dastak. sitau niyamaprastarau,
तत्र च सुवर्णमयो धूपाधारः परितः सुवर्णमण्डिता नियममञ्जूषा चासीत् तन्मध्ये मान्नायाः सुवर्णघटो हारोणस्य मञ्जरितदण्डस्तक्षितौ नियमप्रस्तरौ,
5 tadupari ca karu. naasane chaayaakaari. nau tejomayau kiruubaavaastaam, ete. saa. m vi"se. sav. rttaantakathanaaya naaya. m samaya. h|
तदुपरि च करुणासने छायाकारिणौ तेजोमयौ किरूबावास्ताम्, एतेषां विशेषवृत्तान्तकथनाय नायं समयः।
6 ete. sviid. rk nirmmite. su yaajakaa ii"svarasevaam anuti. s.thanato duu. syasya prathamako. s.tha. m nitya. m pravi"santi|
एतेष्वीदृक् निर्म्मितेषु याजका ईश्वरसेवाम् अनुतिष्ठनतो दूष्यस्य प्रथमकोष्ठं नित्यं प्रविशन्ति।
7 kintu dvitiiya. m ko. s.tha. m prativar. sam ekak. rtva ekaakinaa mahaayaajakena pravi"syate kintvaatmanimitta. m lokaanaam aj naanak. rtapaapaanaa nca nimittam utsarjjaniiya. m rudhiram anaadaaya tena na pravi"syate|
किन्तु द्वितीयं कोष्ठं प्रतिवर्षम् एककृत्व एकाकिना महायाजकेन प्रविश्यते किन्त्वात्मनिमित्तं लोकानाम् अज्ञानकृतपापानाञ्च निमित्तम् उत्सर्ज्जनीयं रुधिरम् अनादाय तेन न प्रविश्यते।
8 ityanena pavitra aatmaa yat j naapayati tadida. m tat prathama. m duu. sya. m yaavat ti. s.thati taavat mahaapavitrasthaanagaamii panthaa aprakaa"sitasti. s.thati|
इत्यनेन पवित्र आत्मा यत् ज्ञापयति तदिदं तत् प्रथमं दूष्यं यावत् तिष्ठति तावत् महापवित्रस्थानगामी पन्था अप्रकाशितस्तिष्ठति।
9 tacca duu. sya. m varttamaanasamayasya d. r.s. taanta. h, yato heto. h saamprata. m sa. m"sodhanakaala. m yaavad yanniruupita. m tadanusaaraat sevaakaari. no maanasikasiddhikara. ne. asamarthaabhi. h
तच्च दूष्यं वर्त्तमानसमयस्य दृष्टान्तः, यतो हेतोः साम्प्रतं संशोधनकालं यावद् यन्निरूपितं तदनुसारात् सेवाकारिणो मानसिकसिद्धिकरणेऽसमर्थाभिः
10 kevala. m khaadyapeye. su vividhamajjane. su ca "saariirikariitibhi ryuktaani naivedyaani balidaanaani ca bhavanti|
केवलं खाद्यपेयेषु विविधमज्जनेषु च शारीरिकरीतिभि र्युक्तानि नैवेद्यानि बलिदानानि च भवन्ति।
11 apara. m bhaavima"ngalaanaa. m mahaayaajaka. h khrii. s.ta upasthaayaahastanirmmitenaarthata etats. r.s. te rbahirbhuutena "sre. s.thena siddhena ca duu. sye. na gatvaa
अपरं भाविमङ्गलानां महायाजकः ख्रीष्ट उपस्थायाहस्तनिर्म्मितेनार्थत एतत्सृष्टे र्बहिर्भूतेन श्रेष्ठेन सिद्धेन च दूष्येण गत्वा
12 chaagaanaa. m govatsaanaa. m vaa rudhiram anaadaaya sviiyarudhiram aadaayaikak. rtva eva mahaapavitrasthaana. m pravi"syaanantakaalikaa. m mukti. m praaptavaan| (aiōnios g166)
छागानां गोवत्सानां वा रुधिरम् अनादाय स्वीयरुधिरम् आदायैककृत्व एव महापवित्रस्थानं प्रविश्यानन्तकालिकां मुक्तिं प्राप्तवान्। (aiōnios g166)
13 v. r.sachaagaanaa. m rudhire. na gaviibhasmana. h prak. sepe. na ca yadya"sucilokaa. h "saariiri"sucitvaaya puuyante,
वृषछागानां रुधिरेण गवीभस्मनः प्रक्षेपेण च यद्यशुचिलोकाः शारीरिशुचित्वाय पूयन्ते,
14 tarhi ki. m manyadhve ya. h sadaatanenaatmanaa ni. skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii. s.tasya rudhire. na yu. smaaka. m manaa. msyamare"svarasya sevaayai ki. m m. rtyujanakebhya. h karmmabhyo na pavitriikaari. syante? (aiōnios g166)
तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते? (aiōnios g166)
15 sa nuutananiyamasya madhyastho. abhavat tasyaabhipraayo. aya. m yat prathamaniyamala"nghanaruupapaapebhyo m. rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada. h pratij naaphala. m labheran| (aiōnios g166)
स नूतननियमस्य मध्यस्थोऽभवत् तस्याभिप्रायोऽयं यत् प्रथमनियमलङ्घनरूपपापेभ्यो मृत्युना मुक्तौ जातायाम् आहूतलोका अनन्तकालीयसम्पदः प्रतिज्ञाफलं लभेरन्। (aiōnios g166)
16 yatra niyamo bhavati tatra niyamasaadhakasya bale rm. rtyunaa bhavitavya. m|
यत्र नियमो भवति तत्र नियमसाधकस्य बले र्मृत्युना भवितव्यं।
17 yato hatena balinaa niyama. h sthiriibhavati kintu niyamasaadhako bali ryaavat jiivati taavat niyamo nirarthakasti. s.thati|
यतो हतेन बलिना नियमः स्थिरीभवति किन्तु नियमसाधको बलि र्यावत् जीवति तावत् नियमो निरर्थकस्तिष्ठति।
18 tasmaat sa puurvvaniyamo. api rudhirapaata. m vinaa na saadhita. h|
तस्मात् स पूर्व्वनियमोऽपि रुधिरपातं विना न साधितः।
19 phalata. h sarvvalokaan prati vyavasthaanusaare. na sarvvaa aaj naa. h kathayitvaa muusaa jalena sinduuravar. nalomnaa e. sovat. r.nena ca saarddha. m govatsaanaa. m chaagaanaa nca rudhira. m g. rhiitvaa granthe sarvvaloke. su ca prak. sipya babhaa. se,
फलतः सर्व्वलोकान् प्रति व्यवस्थानुसारेण सर्व्वा आज्ञाः कथयित्वा मूसा जलेन सिन्दूरवर्णलोम्ना एषोवतृणेन च सार्द्धं गोवत्सानां छागानाञ्च रुधिरं गृहीत्वा ग्रन्थे सर्व्वलोकेषु च प्रक्षिप्य बभाषे,
20 yu. smaan adhii"svaro ya. m niyama. m niruupitavaan tasya rudhirametat|
युष्मान् अधीश्वरो यं नियमं निरूपितवान् तस्य रुधिरमेतत्।
21 tadvat sa duu. sye. api sevaarthake. su sarvvapaatre. su ca rudhira. m prak. siptavaan|
तद्वत् स दूष्येऽपि सेवार्थकेषु सर्व्वपात्रेषु च रुधिरं प्रक्षिप्तवान्।
22 apara. m vyavasthaanusaare. na praaya"sa. h sarvvaa. ni rudhire. na pari. skriyante rudhirapaata. m vinaa paapamocana. m na bhavati ca|
अपरं व्यवस्थानुसारेण प्रायशः सर्व्वाणि रुधिरेण परिष्क्रियन्ते रुधिरपातं विना पापमोचनं न भवति च।
23 apara. m yaani svargiiyavastuunaa. m d. r.s. taantaaste. saam etai. h paavanam aava"syakam aasiit kintu saak. saat svargiiyavastuunaam etebhya. h "sre. s.the rbalidaanai. h paavanamaava"syaka. m|
अपरं यानि स्वर्गीयवस्तूनां दृष्टान्तास्तेषाम् एतैः पावनम् आवश्यकम् आसीत् किन्तु साक्षात् स्वर्गीयवस्तूनाम् एतेभ्यः श्रेष्ठेै र्बलिदानैः पावनमावश्यकं।
24 yata. h khrii. s.ta. h satyapavitrasthaanasya d. r.s. taantaruupa. m hastak. rta. m pavitrasthaana. m na pravi. s.tavaan kintvasmannimittam idaaniim ii"svarasya saak. saad upasthaatu. m svargameva pravi. s.ta. h|
यतः ख्रीष्टः सत्यपवित्रस्थानस्य दृष्टान्तरूपं हस्तकृतं पवित्रस्थानं न प्रविष्टवान् किन्त्वस्मन्निमित्तम् इदानीम् ईश्वरस्य साक्षाद् उपस्थातुं स्वर्गमेव प्रविष्टः।
25 yathaa ca mahaayaajaka. h prativar. sa. m para"so. nitamaadaaya mahaapavitrasthaana. m pravi"sati tathaa khrii. s.tena puna. h punaraatmotsargo na karttavya. h,
यथा च महायाजकः प्रतिवर्षं परशोणितमादाय महापवित्रस्थानं प्रविशति तथा ख्रीष्टेन पुनः पुनरात्मोत्सर्गो न कर्त्तव्यः,
26 karttavye sati jagata. h s. r.s. tikaalamaarabhya bahuvaara. m tasya m. rtyubhoga aava"syako. abhavat; kintvidaanii. m sa aatmotsarge. na paapanaa"saartham ekak. rtvo jagata. h "se. sakaale pracakaa"se| (aiōn g165)
कर्त्तव्ये सति जगतः सृष्टिकालमारभ्य बहुवारं तस्य मृत्युभोग आवश्यकोऽभवत्; किन्त्विदानीं स आत्मोत्सर्गेण पापनाशार्थम् एककृत्वो जगतः शेषकाले प्रचकाशे। (aiōn g165)
27 apara. m yathaa maanu. sasyaikak. rtvo mara. na. m tat pa"scaad vicaaro niruupito. asti,
अपरं यथा मानुषस्यैककृत्वो मरणं तत् पश्चाद् विचारो निरूपितोऽस्ति,
28 tadvat khrii. s.to. api bahuunaa. m paapavahanaartha. m baliruupe. naikak. rtva utsas. rje, apara. m dvitiiyavaara. m paapaad bhinna. h san ye ta. m pratiik. sante te. saa. m paritraa. naartha. m dar"sana. m daasyati|
तद्वत् ख्रीष्टोऽपि बहूनां पापवहनार्थं बलिरूपेणैककृत्व उत्ससृजे, अपरं द्वितीयवारं पापाद् भिन्नः सन् ये तं प्रतीक्षन्ते तेषां परित्राणार्थं दर्शनं दास्यति।

< ibri.na.h 9 >