< ibri.na.h 13 >
1 bhraat. r.su prema ti. s.thatu| atithisevaa yu. smaabhi rna vismaryyataa. m
2 yatastayaa pracchannaruupe. na divyaduutaa. h ke. saa ncid atithayo. abhavan|
3 bandina. h sahabandibhiriva du. hkhina"sca dehavaasibhiriva yu. smaabhi. h smaryyantaa. m|
4 vivaaha. h sarvve. saa. m samiipe sammaanitavyastadiiya"sayyaa ca "suci. h kintu ve"syaagaamina. h paaradaarikaa"sce"svare. na da. n.dayi. syante|
5 yuuyam aacaare nirlobhaa bhavata vidyamaanavi. saye santu. syata ca yasmaad ii"svara eveda. m kathitavaan, yathaa, "tvaa. m na tyak. syaami na tvaa. m haasyaami|"
6 ataeva vayam utsaaheneda. m kathayitu. m "saknuma. h, "matpak. se parame"so. asti na bhe. syaami kadaacana| yasmaat maa. m prati ki. m karttu. m maanava. h paarayi. syati||"
7 yu. smaaka. m ye naayakaa yu. smabhyam ii"svarasya vaakya. m kathitavantaste yu. smaabhi. h smaryyantaa. m te. saam aacaarasya pari. naamam aalocya yu. smaabhiste. saa. m vi"svaaso. anukriyataa. m|
8 yii"su. h khrii. s.ta. h "svo. adya sadaa ca sa evaaste| (aiōn )
9 yuuya. m naanaavidhanuutana"sik. saabhi rna parivarttadhva. m yato. anugrahe. naanta. hkara. nasya susthiriibhavana. m k. sema. m na ca khaadyadravyai. h| yatastadaacaari. nastai rnopak. rtaa. h|
10 ye da. syasya sevaa. m kurvvanti te yasyaa dravyabhojanasyaanadhikaari. nastaad. r"sii yaj navedirasmaakam aaste|
11 yato ye. saa. m pa"suunaa. m "so. nita. m paapanaa"saaya mahaayaajakena mahaapavitrasthaanasyaabhyantara. m niiyate te. saa. m "sariiraa. ni "sibiraad bahi rdahyante|
12 tasmaad yii"surapi yat svarudhire. na prajaa. h pavitriikuryyaat tadartha. m nagaradvaarasya bahi rm. rti. m bhuktavaan|
13 ato hetorasmaabhirapi tasyaapamaana. m sahamaanai. h "sibiraad bahistasya samiipa. m gantavya. m|
14 yato. atraasmaaka. m sthaayi nagara. m na vidyate kintu bhaavi nagaram asmaabhiranvi. syate|
15 ataeva yii"sunaasmaabhi rnitya. m pra"sa. msaaruupo balirarthatastasya naamaa"ngiikurvvataam o. s.thaadharaa. naa. m phalam ii"svaraaya daatavya. m|
16 apara nca paropakaaro daana nca yu. smaabhi rna vismaryyataa. m yatastaad. r"sa. m balidaanam ii"svaraaya rocate|
17 yuuya. m svanaayakaanaam aaj naagraahi. no va"syaa"sca bhavata yato yairupanidhi. h pratidaatavyastaad. r"saa lokaa iva te yu. smadiiyaatmanaa. m rak. sa. naartha. m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva. m yataste. saam aarttasvaro yu. smaakam i. s.tajanako na bhavet|
18 apara nca yuuyam asmannimitti. m praarthanaa. m kuruta yato vayam uttamamanovi"si. s.taa. h sarvvatra sadaacaara. m karttum icchukaa"sca bhavaama iti ni"scita. m jaaniima. h|
19 vi"se. sato. aha. m yathaa tvarayaa yu. smabhya. m puna rdiiye tadartha. m praarthanaayai yu. smaan adhika. m vinaye|
20 anantaniyamasya rudhire. na vi"si. s.to mahaan me. sapaalako yena m. rtaga. namadhyaat punaraanaayi sa "saantidaayaka ii"svaro (aiōnios )
21 nijaabhimatasaadhanaaya sarvvasmin satkarmma. ni yu. smaan siddhaan karotu, tasya d. r.s. tau ca yadyat tu. s.tijanaka. m tadeva yu. smaaka. m madhye yii"sunaa khrii. s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen| (aiōn )
22 he bhraatara. h, vinaye. aha. m yuuyam idam upade"savaakya. m sahadhva. m yato. aha. m sa. mk. sepe. na yu. smaan prati likhitavaan|
23 asmaaka. m bhraataa tiimathiyo mukto. abhavad iti jaaniita, sa ca yadi tvarayaa samaagacchati tarhi tena saarddha. mm aha. m yu. smaan saak. saat kari. syaami|
24 yu. smaaka. m sarvvaan naayakaan pavitralokaa. m"sca namaskuruta| aparam itaaliyaade"siiyaanaa. m namaskaara. m j naasyatha|
25 anugraho yu. smaaka. m sarvve. saa. m sahaayo bhuuyaat| aamen|