< ibri.na.h 11 >

1 vi"svaasa aa"sa. msitaanaa. m ni"scaya. h, ad. r"syaanaa. m vi. sayaa. naa. m dar"sana. m bhavati|
Ἔστιν δὲ πίστις ἐλπιζομένων ὑπόστασις, πραγμάτων ἔλεγχος οὐ βλεπομένων.
2 tena vi"svaasena praa nco lokaa. h praamaa. nya. m praaptavanta. h|
ἐν ταύτῃ γὰρ ἐμαρτυρήθησαν οἱ πρεσβύτεροι.
3 aparam ii"svarasya vaakyena jagantyas. rjyanta, d. r.s. tavastuuni ca pratyak. savastubhyo nodapadyantaitad vaya. m vi"svaasena budhyaamahe| (aiōn g165)
Πίστει νοοῦμεν κατηρτίσθαι τοὺς αἰῶνας ῥήματι θεοῦ εἰς τὸ μὴ ἐκ φαινομένων (τὸ βλεπόμενον *N(k)O*) γεγονέναι. (aiōn g165)
4 vi"svaasena haabil ii"svaramuddi"sya kaabila. h "sre. s.tha. m balidaana. m k. rtavaan tasmaacce"svare. na tasya daanaanyadhi pramaa. ne datte sa dhaarmmika ityasya pramaa. na. m labdhavaan tena vi"svaasena ca sa m. rta. h san adyaapi bhaa. sate|
Πίστει πλείονα θυσίαν Ἅβελ παρὰ Κάϊν προσήνεγκεν τῷ θεῷ, δι᾽ ἧς ἐμαρτυρήθη εἶναι δίκαιος μαρτυροῦντος ἐπὶ τοῖς δώροις αὐτοῦ (τοῦ θεοῦ· *NK(o)*) καὶ δι᾽ αὐτῆς ἀποθανὼν ἔτι (λαλεῖ. *N(k)O*)
5 vi"svaasena hanok yathaa m. rtyu. m na pa"syet tathaa lokaantara. m niita. h, tasyodde"sa"sca kenaapi na praapi yata ii"svarasta. m lokaantara. m niitavaan, tatpramaa. namida. m tasya lokaantariikara. naat puurvva. m sa ii"svaraaya rocitavaan iti pramaa. na. m praaptavaan|
Πίστει Ἑνὼχ μετετέθη τοῦ μὴ ἰδεῖν θάνατον καὶ οὐχ ηὑρίσκετο διότι μετέθηκεν αὐτὸν ὁ θεός· πρὸ γὰρ τῆς μεταθέσεως (αὐτοῦ *k*) μεμαρτύρηται εὐαρεστηκέναι τῷ θεῷ·
6 kintu vi"svaasa. m vinaa ko. apii"svaraaya rocitu. m na "saknoti yata ii"svaro. asti svaanve. silokebhya. h puraskaara. m dadaati cetikathaayaam ii"svara"sara. naagatai rvi"svasitavya. m|
χωρὶς δὲ πίστεως ἀδύνατον εὐαρεστῆσαι· πιστεῦσαι γὰρ δεῖ τὸν προσερχόμενον τῷ θεῷ ὅτι ἔστιν καὶ τοῖς ἐκζητοῦσιν αὐτὸν μισθαποδότης γίνεται.
7 apara. m tadaanii. m yaanyad. r"syaanyaasan taanii"svare. naadi. s.ta. h san noho vi"svaasena bhiitvaa svaparijanaanaa. m rak. saartha. m pota. m nirmmitavaan tena ca jagajjanaanaa. m do. saan dar"sitavaan vi"svaasaat labhyasya pu. nyasyaadhikaarii babhuuva ca|
Πίστει χρηματισθεὶς Νῶε περὶ τῶν μηδέπω βλεπομένων εὐλαβηθεὶς κατεσκεύασεν κιβωτὸν εἰς σωτηρίαν τοῦ οἴκου αὐτοῦ, δι᾽ ἧς κατέκρινεν τὸν κόσμον καὶ τῆς κατὰ πίστιν δικαιοσύνης ἐγένετο κληρονόμος.
8 vi"svaasenebraahiim aahuuta. h san aaj naa. m g. rhiitvaa yasya sthaanasyaadhikaarastena praaptavyastat sthaana. m prasthitavaan kintu prasthaanasamaye kka yaamiiti naajaanaat|
Πίστει (ὁ *o*) καλούμενος Ἀβραὰμ ὑπήκουσεν ἐξελθεῖν εἰς (τὸν *k*) τόπον ὃν ἤμελλεν λαμβάνειν εἰς κληρονομίαν καὶ ἐξῆλθεν μὴ ἐπιστάμενος ποῦ ἔρχεται.
9 vi"svaasena sa pratij naate de"se parade"savat pravasan tasyaa. h pratij naayaa. h samaanaa. m"sibhyaam ishaakaa yaakuubaa ca saha duu. syavaasyabhavat|
Πίστει παρῴκησεν εἰς (τὴν *k*) γῆν τῆς ἐπαγγελίας ὡς ἀλλοτρίαν ἐν σκηναῖς κατοικήσας μετὰ Ἰσαὰκ καὶ Ἰακὼβ τῶν συγκληρονόμων τῆς ἐπαγγελίας τῆς αὐτῆς·
10 yasmaat sa ii"svare. na nirmmita. m sthaapita nca bhittimuulayukta. m nagara. m pratyaik. sata|
ἐξεδέχετο γὰρ τὴν τοὺς θεμελίους ἔχουσαν πόλιν ἧς τεχνίτης καὶ δημιουργὸς ὁ θεός.
11 apara nca vi"svaasena saaraa vayotikraantaa santyapi garbhadhaara. naaya "sakti. m praapya putravatyabhavat, yata. h saa pratij naakaari. na. m vi"svaasyam amanyata|
Πίστει καὶ αὐτὴ Σάρρα (στεῖρα *N*) δύναμιν εἰς καταβολὴν σπέρματος ἔλαβεν καὶ παρὰ καιρὸν ἡλικίας (ἔτεκεν, *K*) ἐπεὶ πιστὸν ἡγήσατο τὸν ἐπαγγειλάμενον.
12 tato heto rm. rtakalpaad ekasmaat janaad aakaa"siiyanak. satraa. niiva ga. nanaatiitaa. h samudratiirasthasikataa iva caasa. mkhyaa lokaa utpedire|
διὸ καὶ ἀφ᾽ ἑνὸς ἐγεννήθησαν, καὶ ταῦτα νενεκρωμένου, καθὼς τὰ ἄστρα τοῦ οὐρανοῦ τῷ πλήθει καὶ (ὡς *N(k)O*) ἡ ἄμμος ἡ παρὰ τὸ χεῖλος τῆς θαλάσσης ἡ ἀναρίθμητος.
13 ete sarvve pratij naayaa. h phalaanyapraapya kevala. m duuraat taani niriik. sya vanditvaa ca, p. rthivyaa. m vaya. m vide"sina. h pravaasina"scaasmaha iti sviik. rtya vi"svaasena praa. naan tatyaju. h|
Κατὰ πίστιν ἀπέθανον οὗτοι πάντες μὴ (λαβόντες *NK(O)*) τὰς ἐπαγγελίας ἀλλὰ πόρρωθεν αὐτὰς ἰδόντες καὶ (πεισθέντες καὶ *K*) ἀσπασάμενοι καὶ ὁμολογήσαντες ὅτι ξένοι καὶ παρεπίδημοί εἰσιν ἐπὶ τῆς γῆς.
14 ye tu janaa ittha. m kathayanti tai. h pait. rkade"so. asmaabhiranvi. syata iti prakaa"syate|
οἱ γὰρ τοιαῦτα λέγοντες ἐμφανίζουσιν ὅτι πατρίδα ἐπιζητοῦσιν.
15 te yasmaad de"saat nirgataasta. m yadyasmari. syan tarhi paraavarttanaaya samayam alapsyanta|
καὶ εἰ μὲν ἐκείνης (ἐμνημόνευον *NK(o)*) ἀφ᾽ ἧς (ἐξέβησαν, *N(k)O*) εἶχον ἂν καιρὸν ἀνακάμψαι·
16 kintu te sarvvotk. r.s. tam arthata. h svargiiya. m de"sam aakaa"nk. santi tasmaad ii"svarastaanadhi na lajjamaanaste. saam ii"svara iti naama g. rhiitavaan yata. h sa te. saa. m k. rte nagarameka. m sa. msthaapitavaan|
(νῦν *N(k)O*) δὲ κρείττονος ὀρέγονται, τοῦτ᾽ ἔστιν ἐπουρανίου· διὸ οὐκ ἐπαισχύνεται αὐτοὺς ὁ θεὸς θεὸς ἐπικαλεῖσθαι αὐτῶν· ἡτοίμασεν γὰρ αὐτοῖς πόλιν.
17 aparam ibraahiima. h pariik. saayaa. m jaataayaa. m sa vi"svaaseneshaakam utsasarja,
Πίστει προσενήνοχεν Ἀβραὰμ τὸν Ἰσαὰκ πειραζόμενος, καὶ τὸν μονογενῆ προσέφερεν ὁ τὰς ἐπαγγελίας ἀναδεξάμενος,
18 vastuta ishaaki tava va. m"so vikhyaasyata iti vaag yamadhi kathitaa tam advitiiya. m putra. m pratij naapraapta. h sa utsasarja|
πρὸς ὃν ἐλαλήθη ὅτι ἐν Ἰσαὰκ κληθήσεταί σοι σπέρμα·
19 yata ii"svaro m. rtaanapyutthaapayitu. m "saknotiiti sa mene tasmaat sa upamaaruupa. m ta. m lebhe|
λογισάμενος ὅτι καὶ ἐκ νεκρῶν ἐγείρειν δυνατὸς ὁ θεός, ὅθεν αὐτὸν καὶ ἐν παραβολῇ ἐκομίσατο.
20 aparam ishaak vi"svaasena yaakuub e. saave ca bhaavivi. sayaanadhyaa"si. sa. m dadau|
Πίστει (καὶ *no*) περὶ μελλόντων εὐλόγησεν Ἰσαὰκ τὸν Ἰακὼβ καὶ τὸν Ἠσαῦ.
21 apara. m yaakuub mara. nakaale vi"svaasena yuu. sapha. h putrayorekaikasmai janaayaa"si. sa. m dadau ya. s.tyaa agrabhaage samaalambya pra. nanaama ca|
Πίστει Ἰακὼβ ἀποθνῄσκων ἕκαστον τῶν υἱῶν Ἰωσὴφ εὐλόγησεν καὶ προσεκύνησεν ἐπὶ τὸ ἄκρον τῆς ῥάβδου αὐτοῦ.
22 apara. m yuu. saph caramakaale vi"svaasenesraayelva. m"siiyaanaa. m misarade"saad bahirgamanasya vaaca. m jagaada nijaasthiini caadhi samaadide"sa|
Πίστει Ἰωσὴφ τελευτῶν περὶ τῆς ἐξόδου τῶν υἱῶν Ἰσραὴλ ἐμνημόνευσεν καὶ περὶ τῶν ὀστέων αὐτοῦ ἐνετείλατο.
23 navajaato muusaa"sca vi"svaasaat traan maasaan svapit. rbhyaam agopyata yatastau sva"si"su. m paramasundara. m d. r.s. tavantau raajaaj naa nca na "sa"nkitavantau|
Πίστει Μωϋσῆς γεννηθεὶς ἐκρύβη τρίμηνον ὑπὸ τῶν πατέρων αὐτοῦ διότι εἶδον ἀστεῖον τὸ παιδίον καὶ οὐκ ἐφοβήθησαν τὸ διάταγμα τοῦ βασιλέως.
24 apara. m vaya. hpraapto muusaa vi"svaasaat phirau. no dauhitra iti naama naa"ngiicakaara|
Πίστει Μωϋσῆς μέγας γενόμενος ἠρνήσατο λέγεσθαι υἱὸς θυγατρὸς Φαραώ,
25 yata. h sa k. sa. nikaat paapajasukhabhogaad ii"svarasya prajaabhi. h saarddha. m du. hkhabhoga. m vavre|
μᾶλλον ἑλόμενος συγκακουχεῖσθαι τῷ λαῷ τοῦ θεοῦ ἢ πρόσκαιρον ἔχειν ἁμαρτίας ἀπόλαυσιν·
26 tathaa misarade"siiyanidhibhya. h khrii. s.tanimittaa. m nindaa. m mahatii. m sampatti. m mene yato heto. h sa puraskaaradaanam apaik. sata|
μείζονα πλοῦτον ἡγησάμενος τῶν (ἐν *k*) (Αἰγύπτου *N(k)O*) θησαυρῶν τὸν ὀνειδισμὸν τοῦ Χριστοῦ· ἀπέβλεπεν γὰρ εἰς τὴν μισθαποδοσίαν.
27 apara. m sa vi"svaasena raaj na. h krodhaat na bhiitvaa misarade"sa. m paritatyaaja, yatastenaad. r"sya. m viik. samaa. neneva dhairyyam aalambi|
Πίστει κατέλιπεν Αἴγυπτον μὴ φοβηθεὶς τὸν θυμὸν τοῦ βασιλέως· τὸν γὰρ ἀόρατον ὡς ὁρῶν ἐκαρτέρησεν.
28 apara. m prathamajaataanaa. m hantaa yat sviiyalokaan na sp. r"set tadartha. m sa vi"svaasena nistaaraparvviiyabalicchedana. m rudhirasecana ncaanu. s.thitaavaan|
Πίστει πεποίηκεν τὸ πάσχα καὶ τὴν πρόσχυσιν τοῦ αἵματος, ἵνα μὴ ὁ ὀλοθρεύων τὰ πρωτότοκα θίγῃ αὐτῶν.
29 apara. m te vi"svaasaat sthaleneva suuphsaagare. na jagmu. h kintu misriiyalokaastat karttum upakramya toye. su mamajju. h|
Πίστει διέβησαν τὴν ἐρυθρὰν θάλασσαν ὡς διὰ ξηρᾶς (γῆς, *no*) ἧς πεῖραν λαβόντες οἱ Αἰγύπτιοι κατεπόθησαν.
30 apara nca vi"svaasaat tai. h saptaaha. m yaavad yiriiho. h praaciirasya pradak. si. ne k. rte tat nipapaata|
Πίστει τὰ τείχη Ἰεριχὼ (ἔπεσαν *N(k)O*) κυκλωθέντα ἐπὶ ἑπτὰ ἡμέρας.
31 vi"svaasaad raahabnaamikaa ve"syaapi priityaa caaraan anug. rhyaavi"svaasibhi. h saarddha. m na vinanaa"sa|
Πίστει Ῥαὰβ ἡ πόρνη οὐ συναπώλετο τοῖς ἀπειθήσασιν δεξαμένη τοὺς κατασκόπους μετ᾽ εἰρήνης.
32 adhika. m ki. m kathayi. syaami? gidiyono baaraka. h "sim"sono yiptaho daayuud "simuuyelo bhavi. syadvaadina"scaite. saa. m v. rttaantakathanaaya mama samayaabhaavo bhavi. syati|
Καὶ τί ἔτι λέγω; ἐπιλείψει με γὰρ διηγούμενον ὁ χρόνος περὶ Γεδεών, Βαράκ, (τε καὶ *k*) Σαμψών, (καὶ *k*) Ἰεφθάε, Δαυίδ τε καὶ Σαμουὴλ καὶ τῶν προφητῶν·
33 vi"svaasaat te raajyaani va"siik. rtavanto dharmmakarmmaa. ni saadhitavanta. h pratij naanaa. m phala. m labdhavanta. h si. mhaanaa. m mukhaani ruddhavanto
οἳ διὰ πίστεως κατηγωνίσαντο βασιλείας, εἰργάσαντο δικαιοσύνην, ἐπέτυχον ἐπαγγελιῶν, ἔφραξαν στόματα λεόντων,
34 vahnerdaaha. m nirvvaapitavanta. h kha"ngadhaaraad rak. saa. m praaptavanto daurbbalye sabaliik. rtaa yuddhe paraakrami. no jaataa. h pare. saa. m sainyaani davayitavanta"sca|
ἔσβεσαν δύναμιν πυρός, ἔφυγον στόματα μαχαίρης, (ἐδυναμώθησαν *N(k)O*) ἀπὸ ἀσθενείας, ἐγενήθησαν ἰσχυροὶ ἐν πολέμῳ, παρεμβολὰς ἔκλιναν ἀλλοτρίων.
35 yo. sita. h punarutthaanena m. rtaan aatmajaan lebhire, apare ca "sre. s.thotthaanasya praapteraa"sayaa rak. saam ag. rhiitvaa taa. danena m. rtavanta. h|
ἔλαβον γυναῖκες ἐξ ἀναστάσεως τοὺς νεκροὺς αὐτῶν· ἄλλοι δὲ ἐτυμπανίσθησαν οὐ προσδεξάμενοι τὴν ἀπολύτρωσιν, ἵνα κρείττονος ἀναστάσεως τύχωσιν·
36 apare tiraskaarai. h ka"saabhi rbandhanai. h kaarayaa ca pariik. sitaa. h|
ἕτεροι δὲ ἐμπαιγμῶν καὶ μαστίγων πεῖραν ἔλαβον, ἔτι δὲ δεσμῶν καὶ φυλακῆς·
37 bahava"sca prastaraaghaatai rhataa. h karapatrai rvaa vidiir. naa yantrai rvaa kli. s.taa. h kha"ngadhaarai rvaa vyaapaaditaa. h| te me. saa. naa. m chaagaanaa. m vaa carmmaa. ni paridhaaya diinaa. h pii. ditaa du. hkhaarttaa"scaabhraamyan|
ἐλιθάσθησαν, ἐπρίσθησαν, (ἐπειράσθησαν, *KO*) ἐν φόνῳ μαχαίρης ἀπέθανον· περιῆλθον ἐν μηλωταῖς, ἐν αἰγείοις δέρμασιν, ὑστερούμενοι, θλιβόμενοι, κακουχούμενοι,
38 sa. msaaro ye. saam ayogyaste nirjanasthaane. su parvvate. su gahvare. su p. rthivyaa"schidre. su ca paryya. tan|
ὧν οὐκ ἦν ἄξιος ὁ κόσμος· (ἐπὶ *N(k)O*) ἐρημίαις πλανώμενοι καὶ ὄρεσιν καὶ σπηλαίοις καὶ ταῖς ὀπαῖς τῆς γῆς.
39 etai. h sarvvai rvi"svaasaat pramaa. na. m praapi kintu pratij naayaa. h phala. m na praapi|
Καὶ οὗτοι πάντες μαρτυρηθέντες διὰ τῆς πίστεως οὐκ ἐκομίσαντο τὴν ἐπαγγελίαν
40 yataste yathaasmaan vinaa siddhaa na bhaveyustathaive"svare. naasmaaka. m k. rte "sre. s.thatara. m kimapi nirdidi"se|
τοῦ θεοῦ περὶ ἡμῶν κρεῖττόν τι προβλεψαμένου, ἵνα μὴ χωρὶς ἡμῶν τελειωθῶσιν.

< ibri.na.h 11 >