< ibri.na.h 1 >

1 puraa ya ii"svaro bhavi. syadvaadibhi. h pit. rlokebhyo naanaasamaye naanaaprakaara. m kathitavaan
ٱللهُ، بَعْدَ مَا كَلَّمَ ٱلْآبَاءَ بِٱلْأَنْبِيَاءِ قَدِيمًا، بِأَنْوَاعٍ وَطُرُقٍ كَثِيرَةٍ،١
2 sa etasmin "se. sakaale nijaputre. naasmabhya. m kathitavaan| sa ta. m putra. m sarvvaadhikaari. na. m k. rtavaan tenaiva ca sarvvajaganti s. r.s. tavaan| (aiōn g165)
كَلَّمَنَا فِي هَذِهِ ٱلْأَيَّامِ ٱلْأَخِيرَةِ فِي ٱبْنِهِ، ٱلَّذِي جَعَلَهُ وَارِثًا لِكُلِّ شَيْءٍ، ٱلَّذِي بِهِ أَيْضًا عَمِلَ ٱلْعَالَمِينَ، (aiōn g165)٢
3 sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva. m dhatte ca svapraa. nairasmaaka. m paapamaarjjana. m k. rtvaa uurddhvasthaane mahaamahimno dak. si. napaar"sve samupavi. s.tavaan|
ٱلَّذِي، وَهُوَ بَهَاءُ مَجْدِهِ، وَرَسْمُ جَوْهَرِهِ، وَحَامِلٌ كُلَّ ٱلْأَشْيَاءِ بِكَلِمَةِ قُدْرَتِهِ، بَعْدَ مَا صَنَعَ بِنَفْسِهِ تَطْهِيرًا لِخَطَايَانَا، جَلَسَ فِي يَمِينِ ٱلْعَظَمَةِ فِي ٱلْأَعَالِي،٣
4 divyaduutaga. naad yathaa sa vi"si. s.tanaamno. adhikaarii jaatastathaa tebhyo. api "sre. s.tho jaata. h|
صَائِرًا أَعْظَمَ مِنَ ٱلْمَلَائِكَةِ بِمِقْدَارِ مَا وَرِثَ ٱسْمًا أَفْضَلَ مِنْهُمْ.٤
5 yato duutaanaa. m madhye kadaacidii"svare. neda. m ka ukta. h? yathaa, "madiiyatanayo. asi tvam adyaiva janito mayaa|" puna"sca "aha. m tasya pitaa bhavi. syaami sa ca mama putro bhavi. syati|"
لِأَنَّهُ لِمَنْ مِنَ ٱلْمَلَائِكَةِ قَالَ قَطُّ: «أَنْتَ ٱبْنِي، أَنَا ٱلْيَوْمَ وَلَدْتُكَ»؟ وَأَيْضًا: «أَنَا أَكُونُ لَهُ أَبًا، وَهُوَ يَكُونُ لِيَ ٱبْنًا»؟٥
6 apara. m jagati svakiiyaadvitiiyaputrasya punaraanayanakaale tenokta. m, yathaa, "ii"svarasya sakalai rduutaire. sa eva pra. namyataa. m|"
وَأَيْضًا مَتَى أَدْخَلَ ٱلْبِكْرَ إِلَى ٱلْعَالَمِ يَقُولُ: «وَلْتَسْجُدْ لَهُ كُلُّ مَلَائِكَةِ ٱللهِ».٦
7 duutaan adhi tenedam ukta. m, yathaa, "sa karoti nijaan duutaan gandhavaahasvaruupakaan| vahni"sikhaasvaruupaa. m"sca karoti nijasevakaan||"
وَعَنِ ٱلْمَلَائِكَةِ يَقُولُ: «ٱلصَّانِعُ مَلَائِكَتَهُ رِيَاحًا، وَخُدَّامَهُ لَهِيبَ نَارٍ».٧
8 kintu putramuddi"sya tenokta. m, yathaa, "he ii"svara sadaa sthaayi tava si. mhaasana. m bhavet| yaathaarthyasya bhavedda. n.do raajada. n.dastvadiiyaka. h| (aiōn g165)
وَأَمَّا عَنْ ٱلِٱبْنِ: «كُرْسِيُّكَ يَا ٱللهُ، إِلَى دَهْرِ ٱلدُّهُورِ. قَضِيبُ ٱسْتِقَامَةٍ قَضِيبُ مُلْكِكَ. (aiōn g165)٨
9 pu. nye prema karo. si tva. m ki ncaadharmmam. rtiiyase| tasmaad ya ii"sa ii"saste sa te mitraga. naadapi| adhikaahlaadatailena secana. m k. rtavaan tava||"
أَحْبَبْتَ ٱلْبِرَّ، وَأَبْغَضْتَ ٱلْإِثْمَ. مِنْ أَجْلِ ذَلِكَ مَسَحَكَ ٱللهُ إِلَهُكَ بِزَيْتِ ٱلِٱبْتِهَاجِ أَكْثَرَ مِنْ شُرَكَائِكَ».٩
10 puna"sca, yathaa, "he prabho p. rthiviimuulam aadau sa. msthaapita. m tvayaa| tathaa tvadiiyahastena k. rta. m gaganama. n.dala. m|
وَ«أَنْتَ يَارَبُّ فِي ٱلْبَدْءِ أَسَّسْتَ ٱلْأَرْضَ، وَٱلسَّمَاوَاتُ هِيَ عَمَلُ يَدَيْكَ.١٠
11 ime vina. mk. syatastvantu nityamevaavati. s.thase| idantu sakala. m vi"sva. m sa. mjari. syati vastravat|
هِيَ تَبِيدُ وَلَكِنْ أَنْتَ تَبْقَى، وَكُلُّهَا كَثَوْبٍ تَبْلَى،١١
12 sa"nkocita. m tvayaa tattu vastravat parivartsyate| tvantu nitya. m sa evaasii rnirantaastava vatsaraa. h||"
وَكَرِدَاءٍ تَطْوِيهَا فَتَتَغَيَّرُ. وَلَكِنْ أَنْتَ أَنْتَ، وَسِنُوكَ لَنْ تَفْنَى».١٢
13 apara. m duutaanaa. m madhye ka. h kadaacidii"svare. nedamukta. h? yathaa, "tavaariin paadapii. tha. m te yaavannahi karomyaha. m| mama dak. si. nadigbhaage taavat tva. m samupaavi"sa||"
ثُمَّ لِمَنْ مِنَ ٱلْمَلَائِكَةِ قَالَ قَطُّ: «ٱجْلِسْ عَنْ يَمِينِي حَتَّى أَضَعَ أَعْدَاءَكَ مَوْطِئًا لِقَدَمَيْكَ»؟١٣
14 ye paritraa. nasyaadhikaari. no bhavi. syanti te. saa. m paricaryyaartha. m pre. syamaa. naa. h sevanakaari. na aatmaana. h ki. m te sarvve duutaa nahi?
أَلَيْسَ جَمِيعُهُمْ أَرْوَاحًا خَادِمَةً مُرْسَلَةً لِلْخِدْمَةِ لِأَجْلِ ٱلْعَتِيدِينَ أَنْ يَرِثُوا ٱلْخَلَاصَ!١٤

< ibri.na.h 1 >