< preritaa.h 1 >

1 he thiyaphila, yii"su. h svamanoniitaan preritaan pavitre. naatmanaa samaadi"sya yasmin dine svargamaarohat yaa. m yaa. m kriyaamakarot yadyad upaadi"sacca taani sarvvaa. ni puurvva. m mayaa likhitaani|
اَلْكَلَامُ ٱلْأَوَّلُ أَنْشَأْتُهُ يَا ثَاوُفِيلُسُ، عَنْ جَمِيعِ مَا ٱبْتَدَأَ يَسُوعُ يَفْعَلُهُ وَيُعَلِّمُ بِهِ،١
2 sa svanidhanadu. hkhabhogaat param anekapratyayak. sapramaa. nau. h sva. m sajiiva. m dar"sayitvaa
إِلَى ٱلْيَوْمِ ٱلَّذِي ٱرْتَفَعَ فِيهِ، بَعْدَ مَا أَوْصَى بِٱلرُّوحِ ٱلْقُدُسِ ٱلرُّسُلَ ٱلَّذِينَ ٱخْتَارَهُمْ.٢
3 catvaari. m"saddinaani yaavat tebhya. h preritebhyo dar"sana. m dattve"svariiyaraajyasya var. nanama akarot|
اَلَّذِينَ أَرَاهُمْ أَيْضًا نَفْسَهُ حَيًّا بِبَرَاهِينَ كَثِيرَةٍ، بَعْدَ مَا تَأَلَّمَ، وَهُوَ يَظْهَرُ لَهُمْ أَرْبَعِينَ يَوْمًا، وَيَتَكَلَّمُ عَنِ ٱلْأُمُورِ ٱلْمُخْتَصَّةِ بِمَلَكُوتِ ٱللهِ.٣
4 anantara. m te. saa. m sabhaa. m k. rtvaa ityaaj naapayat, yuuya. m yiruu"saalamo. anyatra gamanamak. rtvaa yastin pitraa"ngiik. rte mama vadanaat kathaa a"s. r.nuta tatpraaptim apek. sya ti. s.thata|
وَفِيمَا هُوَ مُجْتَمِعٌ مَعَهُمْ أَوْصَاهُمْ أَنْ لَا يَبْرَحُوا مِنْ أُورُشَلِيمَ، بَلْ يَنْتَظِرُوا «مَوْعِدَ ٱلْآبِ ٱلَّذِي سَمِعْتُمُوهُ مِنِّي،٤
5 yohan jale majjitaavaan kintvalpadinamadhye yuuya. m pavitra aatmani majjitaa bhavi. syatha|
لِأَنَّ يُوحَنَّا عَمَّدَ بِٱلْمَاءِ، وَأَمَّا أَنْتُمْ فَسَتَتَعَمَّدُونَ بِٱلرُّوحِ ٱلْقُدُسِ، لَيْسَ بَعْدَ هَذِهِ ٱلْأَيَّامِ بِكَثِيرٍ».٥
6 pa"scaat te sarvve militvaa tam ap. rcchan he prabho bhavaan kimidaanii. m punarapi raajyam israayeliiyalokaanaa. m kare. su samarpayi. syati?
أَمَّا هُمُ ٱلْمُجْتَمِعُونَ فَسَأَلُوهُ قَائِلِينَ: «يَارَبُّ، هَلْ فِي هَذَا ٱلْوَقْتِ تَرُدُّ ٱلْمُلْكَ إِلَى إِسْرَائِيلَ؟».٦
7 tata. h sovadat yaan sarvvaan kaalaan samayaa. m"sca pitaa svava"se. asthaapayat taan j naat. r.m yu. smaakam adhikaaro na jaayate|
فَقَالَ لَهُمْ: «لَيْسَ لَكُمْ أَنْ تَعْرِفُوا ٱلْأَزْمِنَةَ وَٱلْأَوْقَاتَ ٱلَّتِي جَعَلَهَا ٱلْآبُ فِي سُلْطَانِهِ،٧
8 kintu yu. smaasu pavitrasyaatmana aavirbhaave sati yuuya. m "sakti. m praapya yiruu"saalami samastayihuudaa"somiro. nade"sayo. h p. rthivyaa. h siimaa. m yaavad yaavanto de"saaste. su yarvve. su ca mayi saak. sya. m daasyatha|
لَكِنَّكُمْ سَتَنَالُونَ قُوَّةً مَتَى حَلَّ ٱلرُّوحُ ٱلْقُدُسُ عَلَيْكُمْ، وَتَكُونُونَ لِي شُهُودًا فِي أُورُشَلِيمَ وَفِي كُلِّ ٱلْيَهُودِيَّةِ وَٱلسَّامِرَةِ وَإِلَى أَقْصَى ٱلْأَرْضِ».٨
9 iti vaakyamuktvaa sa te. saa. m samak. sa. m svarga. m niito. abhavat, tato meghamaaruhya te. saa. m d. r.s. teragocaro. abhavat|
وَلَمَّا قَالَ هَذَا ٱرْتَفَعَ وَهُمْ يَنْظُرُونَ. وَأَخَذَتْهُ سَحَابَةٌ عَنْ أَعْيُنِهِمْ.٩
10 yasmin samaye te vihaayasa. m pratyananyad. r.s. tyaa tasya taad. r"sam uurdvvagamanam apa"syan tasminneva samaye "suklavastrau dvau janau te. saa. m sannidhau da. n.daayamaanau kathitavantau,
وَفِيمَا كَانُوا يَشْخَصُونَ إِلَى ٱلسَّمَاءِ وَهُوَ مُنْطَلِقٌ، إِذَا رَجُلَانِ قَدْ وَقَفَا بِهِمْ بِلِبَاسٍ أَبْيَضَ،١٠
11 he gaaliiliiyalokaa yuuya. m kimartha. m gaga. na. m prati niriik. sya da. n.daayamaanaasti. s.thatha? yu. smaaka. m samiipaat svarga. m niito yo yii"susta. m yuuya. m yathaa svargam aarohantam adar"sam tathaa sa puna"scaagami. syati|
وَقَالَا: «أَيُّهَا ٱلرِّجَالُ ٱلْجَلِيلِيُّونَ، مَا بَالُكُمْ وَاقِفِينَ تَنْظُرُونَ إِلَى ٱلسَّمَاءِ؟ إِنَّ يَسُوعَ هَذَا ٱلَّذِي ٱرْتَفَعَ عَنْكُمْ إِلَى ٱلسَّمَاءِ سَيَأْتِي هَكَذَا كَمَا رَأَيْتُمُوهُ مُنْطَلِقًا إِلَى ٱلسَّمَاءِ».١١
12 tata. h para. m te jaitunanaamna. h parvvataad vi"sraamavaarasya patha. h parimaa. nam arthaat praaye. naarddhakro"sa. m durastha. m yiruu"saalamnagara. m paraav. rtyaagacchan|
حِينَئِذٍ رَجَعُوا إِلَى أُورُشَلِيمَ مِنَ ٱلْجَبَلِ ٱلَّذِي يُدْعَى جَبَلَ ٱلزَّيْتُونِ، ٱلَّذِي هُوَ بِٱلْقُرْبِ مِنْ أُورُشَلِيمَ عَلَى سَفَرِ سَبْتٍ.١٢
13 nagara. m pravi"sya pitaro yaakuub yohan aandriya. h philipa. h thomaa barthajamayo mathiraalphiiyaputro yaakuub udyogaa "simon yaakuubo bhraataa yihuudaa ete sarvve yatra sthaane pravasanti tasmin uparitanaprako. s.the praavi"san|
وَلَمَّا دَخَلُوا صَعِدُوا إِلَى ٱلْعِلِّيَّةِ ٱلَّتِي كَانُوا يُقِيمُونَ فِيهَا: بُطْرُسُ وَيَعْقُوبُ وَيُوحَنَّا وَأَنْدَرَاوُسُ وَفِيلُبُّسُ وَتُومَا وَبَرْثُولَمَاوُسُ وَمَتَّى وَيَعْقُوبُ بْنُ حَلْفَى وَسِمْعَانُ ٱلْغَيُورُ وَيَهُوذَا أَخُو يَعْقُوبَ.١٣
14 pa"scaad ime kiyatya. h striya"sca yii"so rmaataa mariyam tasya bhraatara"scaite sarvva ekacittiibhuuta satata. m vinayena vinayena praarthayanta|
هَؤُلَاءِ كُلُّهُمْ كَانُوا يُواظِبُونَ بِنَفْسٍ وَاحِدَةٍ عَلَى ٱلصَّلَاةِ وَٱلطِّلْبَةِ، مَعَ ٱلنِّسَاءِ، وَمَرْيَمَ أُمِّ يَسُوعَ، وَمَعَ إِخْوَتِهِ.١٤
15 tasmin samaye tatra sthaane saakalyena vi. m"satyadhika"sata. m "si. syaa aasan| tata. h pitaraste. saa. m madhye ti. s.than uktavaan
وَفِي تِلْكَ ٱلْأَيَّامِ قَامَ بُطْرُسُ فِي وَسْطِ ٱلتَّلَامِيذِ، وَكَانَ عِدَّةُ أَسْمَاءٍ مَعًا نَحْوَ مِئَةٍ وَعِشْرِينَ. فَقَالَ:١٥
16 he bhraat. rga. na yii"sudhaari. naa. m lokaanaa. m pathadar"sako yo yihuudaastasmin daayuudaa pavitra aatmaa yaa. m kathaa. m kathayaamaasa tasyaa. h pratyak. siibhavanasyaava"syakatvam aasiit|
«أَيُّهَا ٱلرِّجَالُ ٱلْإِخْوَةُ، كَانَ يَنْبَغِي أَنْ يَتِمَّ هَذَا ٱلْمَكْتُوبُ ٱلَّذِي سَبَقَ ٱلرُّوحُ ٱلْقُدُسُ فَقَالَهُ بِفَمِ دَاوُدَ، عَنْ يَهُوذَا ٱلَّذِي صَارَ دَلِيلًا لِلَّذِينَ قَبَضُوا عَلَى يَسُوعَ،١٦
17 sa jano. asmaaka. m madhyavarttii san asyaa. h sevaayaa a. m"sam alabhata|
إِذْ كَانَ مَعْدُودًا بَيْنَنَا وَصَارَ لَهُ نَصِيبٌ فِي هَذِهِ ٱلْخِدْمَةِ.١٧
18 tadanantara. m kukarmma. naa labdha. m yanmuulya. m tena k. setrameka. m kriitam apara. m tasmin adhomukhe bh. rmau patite sati tasyodarasya vidiir. natvaat sarvvaa naa. dyo niragacchan|
فَإِنَّ هَذَا ٱقْتَنَى حَقْلًا مِنْ أُجْرَةِ ٱلظُّلْمِ، وَإِذْ سَقَطَ عَلَى وَجْهِهِ ٱنْشَقَّ مِنَ ٱلْوَسْطِ، فَٱنْسَكَبَتْ أَحْشَاؤُهُ كُلُّهَا.١٨
19 etaa. m kathaa. m yiruu"saalamnivaasina. h sarvve lokaa vidaanti; te. saa. m nijabhaa. sayaa tatk. setra nca hakaldaamaa, arthaat raktak. setramiti vikhyaatamaaste|
وَصَارَ ذَلِكَ مَعْلُومًا عِنْدَ جَمِيعِ سُكَّانِ أُورُشَلِيمَ، حَتَّى دُعِيَ ذَلِكَ ٱلْحَقْلُ فِي لُغَتِهِمْ «حَقَلْ دَمَا» أَيْ: حَقْلَ دَمٍ.١٩
20 anyacca, niketana. m tadiiyantu "sunyameva bhavi. syati| tasya duu. sye nivaasaartha. m kopi sthaasyati naiva hi| anya eva janastasya pada. m sa. mpraapsyati dhruva. m| ittha. m giitapustake likhitamaaste|
لِأَنَّهُ مَكْتُوبٌ فِي سِفْرِ ٱلْمَزَامِيرِ: لِتَصِرْ دَارُهُ خَرَابًا وَلَا يَكُنْ فِيهَا سَاكِنٌ. وَلْيَأْخُذْ وَظِيفَتَهُ آخَرُ.٢٠
21 ato yohano majjanam aarabhyaasmaaka. m samiipaat prabho ryii"so. h svargaaroha. nadina. m yaavat sosmaaka. m madhye yaavanti dinaani yaapitavaan
فَيَنْبَغِي أَنَّ ٱلرِّجَالَ ٱلَّذِينَ ٱجْتَمَعُوا مَعَنَا كُلَّ ٱلزَّمَانِ ٱلَّذِي فِيهِ دَخَلَ إِلَيْنَا ٱلرَّبُّ يَسُوعُ وَخَرَجَ،٢١
22 taavanti dinaani ye maanavaa asmaabhi. h saarddha. m ti. s.thanti te. saam ekena janenaasmaabhi. h saarddha. m yii"sorutthaane saak. si. naa bhavitavya. m|
مُنْذُ مَعْمُودِيَّةِ يُوحَنَّا إِلَى ٱلْيَوْمِ ٱلَّذِي ٱرْتَفَعَ فِيهِ عَنَّا، يَصِيرُ وَاحِدٌ مِنْهُمْ شَاهِدًا مَعَنَا بِقِيَامَتِهِ».٢٢
23 ato yasya ruu. dhi ryu. s.to ya. m bar"sabbetyuktvaahuuyanti sa yuu. saph matathi"sca dvaavetau p. rthak k. rtvaa ta ii"svarasya sannidhau praaryya kathitavanta. h,
فَأَقَامُوا ٱثْنَيْنِ: يُوسُفَ ٱلَّذِي يُدْعَى بَارْسَابَا ٱلْمُلَقَّبَ يُوسْتُسَ، وَمَتِّيَاسَ.٢٣
24 he sarvvaantaryyaamin parame"svara, yihuudaa. h sevanapreritatvapadacyuta. h
وَصَلَّوْا قَائِلِينَ: «أَيُّهَا ٱلرَّبُّ ٱلْعَارِفُ قُلُوبَ ٱلْجَمِيعِ، عَيِّنْ أَنْتَ مِنْ هَذَيْنِ ٱلِٱثْنَيْنِ أَيًّا ٱخْتَرْتَهُ،٢٤
25 san nijasthaanam agacchat, tatpada. m labdhum enayo rjanayo rmadhye bhavataa ko. abhirucitastadasmaan dar"syataa. m|
لِيَأْخُذَ قُرْعَةَ هَذِهِ ٱلْخِدْمَةِ وَٱلرِّسَالَةِ ٱلَّتِي تَعَدَّاهَا يَهُوذَا لِيَذْهَبَ إِلَى مَكَانِهِ».٢٥
26 tato gu. tikaapaa. te k. rte matathirniraciiyata tasmaat sonye. saam ekaada"saanaa. m praritaanaa. m madhye ga. nitobhavat|
ثُمَّ أَلْقَوْا قُرْعَتَهُمْ، فَوَقَعَتِ ٱلْقُرْعَةُ عَلَى مَتِّيَاسَ، فَحُسِبَ مَعَ ٱلْأَحَدَ عَشَرَ رَسُولًا.٢٦

< preritaa.h 1 >