< preritaa.h 7 >

1 tata. h para. m mahaayaajaka. h p. r.s. tavaan, e. saa kathaa. m ki. m satyaa?
فَقَالَ رَئِيسُ ٱلْكَهَنَةِ: «أَتُرَى هَذِهِ ٱلْأُمُورُ هَكَذَا هِيَ؟».١
2 tata. h sa pratyavadat, he pitaro he bhraatara. h sarvve laakaa manaa. msi nidhaddhva. m|asmaaka. m puurvvapuru. sa ibraahiim haara. nnagare vaasakara. naat puurvva. m yadaa araam-naharayimade"se aasiit tadaa tejomaya ii"svaro dar"sana. m datvaa
فَقَالَ: «أَيُّهَا ٱلرِّجَالُ ٱلْإِخْوَةُ وَٱلْآبَاءُ، ٱسْمَعُوا! ظَهَرَ إِلَهُ ٱلْمَجْدِ لِأَبِينَا إِبْرَاهِيمَ وَهُوَ فِي مَا بَيْنَ ٱلنَّهْرَيْنِ، قَبْلَمَا سَكَنَ في حَارَانِ،٢
3 tamavadat tva. m svade"saj naatimitraa. ni parityajya ya. m de"samaha. m dar"sayi. syaami ta. m de"sa. m vraja|
وَقَالَ لَهُ: ٱخْرُجْ مِنْ أَرْضِكَ وَمِنْ عَشِيرَتِكَ، وَهَلُمَّ إِلَى ٱلْأَرْضِ ٱلَّتِي أُرِيكَ.٣
4 ata. h sa kasdiiyade"sa. m vihaaya haara. nnagare nyavasat, tadanantara. m tasya pitari m. rte yatra de"se yuuya. m nivasatha sa ena. m de"samaagacchat|
فَخَرَجَ حِينَئِذٍ مِنْ أَرْضِ ٱلْكَلْدَانِيِّينَ وَسَكَنَ فِي حَارَانَ. وَمِنْ هُنَاكَ نَقَلَهُ، بَعْدَ مَا مَاتَ أَبُوهُ، إِلَى هَذِهِ ٱلْأَرْضِ ٱلَّتِي أَنْتُمُ ٱلْآنَ سَاكِنُونَ فِيهَا.٤
5 kintvii"svarastasmai kamapyadhikaaram arthaad ekapadaparimitaa. m bhuumimapi naadadaat; tadaa tasya kopi santaano naasiit tathaapi santaanai. h saarddham etasya de"sasyaadhikaarii tva. m bhavi. syasiiti tampratya"ngiik. rtavaan|
وَلَمْ يُعْطِهِ فِيهَا مِيرَاثًا وَلَا وَطْأَةَ قَدَمٍ، وَلَكِنْ وَعَدَ أَنْ يُعْطِيَهَا مُلْكًا لَهُ وَلِنَسْلِهِ مِنْ بَعْدِهِ، وَلَمْ يَكُنْ لَهُ بَعْدُ وَلَدٌ.٥
6 ii"svara ittham aparamapi kathitavaan tava santaanaa. h parade"se nivatsyanti tatastadde"siiyalokaa"scatu. h"satavatsaraan yaavat taan daasatve sthaapayitvaa taan prati kuvyavahaara. m kari. syanti|
وَتَكَلَّمَ ٱللهُ هَكَذَا: أَنْ يَكُونَ نَسْلُهُ مُتَغَرِّبًا فِي أَرْضٍ غَرِيبَةٍ، فَيَسْتَعْبِدُونَهُ وَيُسِيئُوا إِلَيْهِ أَرْبَعَ مِئَةِ سَنَةٍ،٦
7 aparam ii"svara enaa. m kathaamapi kathitavaan, ye lokaastaan daasatve sthaapayi. syanti taallokaan aha. m da. n.dayi. syaami, tata. h para. m te bahirgataa. h santo maam atra sthaane sevi. syante|
وَٱلْأُمَّةُ ٱلَّتِي يُسْتَعْبَدُونَ لَهَا سَأَدِينُهَا أَنَا، يَقُولُ ٱللهُ. وَبَعْدَ ذَلِكَ يَخْرُجُونَ وَيَعْبُدُونَنِي فِي هَذَا ٱلْمَكَانِ.٧
8 pa"scaat sa tasmai tvakchedasya niyama. m dattavaan, ata ishaakanaamni ibraahiima ekaputre jaate, a. s.tamadine tasya tvakchedam akarot| tasya ishaaka. h putro yaakuub, tatastasya yaakuubo. asmaaka. m dvaada"sa puurvvapuru. saa ajaayanta|
وَأَعْطَاهُ عَهْدَ ٱلْخِتَانِ، وَهَكَذَا وَلَدَ إِسْحَاقَ وَخَتَنَهُ فِي ٱلْيَوْمِ ٱلثَّامِنِ. وَإِسْحَاقُ وَلَدَ يَعْقُوبَ، وَيَعْقُوبُ وَلَدَ رُؤَسَاءَ ٱلْآبَاءِ ٱلِٱثْنَيْ عَشَرَ.٨
9 te puurvvapuru. saa iir. syayaa paripuur. naa misarade"sa. m pre. sayitu. m yuu. sapha. m vyakrii. nan|
وَرُؤَسَاءُ ٱلْآبَاءِ حَسَدُوا يُوسُفَ وَبَاعُوهُ إِلَى مِصْرَ، وَكَانَ ٱللهُ مَعَهُ،٩
10 kintvii"svarastasya sahaayo bhuutvaa sarvvasyaa durgate rak. sitvaa tasmai buddhi. m dattvaa misarade"sasya raaj na. h phirau. na. h priyapaatra. m k. rtavaan tato raajaa misarade"sasya sviiyasarvvaparivaarasya ca "saasanapada. m tasmai dattavaan|
وَأَنْقَذَهُ مِنْ جَمِيعِ ضِيقَاتِهِ، وَأَعْطَاهُ نِعْمَةً وَحِكْمَةً أَمَامَ فِرْعَوْنَ مَلِكِ مِصْرَ، فَأَقَامَهُ مُدَبِّرًا عَلَى مِصْرَ وَعَلَى كُلِّ بَيْتِهِ.١٠
11 tasmin samaye misara-kinaanade"sayo rdurbhik. sahetoratikli. s.tatvaat na. h puurvvapuru. saa bhak. syadravya. m naalabhanta|
«ثُمَّ أَتَى جُوعٌ عَلَى كُلِّ أَرْضِ مِصْرَ وَكَنْعَانَ، وَضِيقٌ عَظِيمٌ، فَكَانَ آبَاؤُنَا لَا يَجِدُونَ قُوتًا.١١
12 kintu misarade"se "sasyaani santi, yaakuub imaa. m vaarttaa. m "srutvaa prathamam asmaaka. m puurvvapuru. saan misara. m pre. sitavaan|
وَلَمَّا سَمِعَ يَعْقُوبُ أَنَّ فِي مِصْرَ قَمْحًا، أَرْسَلَ آبَاءَنَا أَوَّلَ مَرَّةٍ.١٢
13 tato dvitiiyavaaragamane yuu. saph svabhraat. rbhi. h paricito. abhavat; yuu. sapho bhraatara. h phirau. n raajena paricitaa abhavan|
وَفِي ٱلْمَرَّةِ ٱلثَّانِيَةِ ٱسْتَعْرَفَ يُوسُفُ إِلَى إِخْوَتِهِ، وَٱسْتَعْلَنَتْ عَشِيرَةُ يُوسُفَ لِفِرْعَوْنَ.١٣
14 anantara. m yuu. saph bhraat. rga. na. m pre. sya nijapitara. m yaakuuba. m nijaan pa ncaadhikasaptatisa. mkhyakaan j naatijanaa. m"sca samaahuutavaan|
فَأَرْسَلَ يُوسُفُ وَٱسْتَدْعَى أَبَاهُ يَعْقُوبَ وَجَمِيعَ عَشِيرَتِهِ، خَمْسَةً وَسَبْعِينَ نَفْسًا.١٤
15 tasmaad yaakuub misarade"sa. m gatvaa svayam asmaaka. m puurvvapuru. saa"sca tasmin sthaane. amriyanta|
فَنَزَلَ يَعْقُوبُ إِلَى مِصْرَ وَمَاتَ هُوَ وَآبَاؤُنَا،١٥
16 tataste "sikhima. m niitaa yat "sma"saanam ibraahiim mudraadatvaa "sikhima. h pitu rhamora. h putrebhya. h kriitavaan tat"sma"saane sthaapayaa ncakrire|
وَنُقِلُوا إِلَى شَكِيمَ وَوُضِعُوا فِي ٱلْقَبْرِ ٱلَّذِي ٱشْتَرَاهُ إِبْرَاهِيمُ بِثَمَنٍ فِضَّةٍ مِنْ بَنِي حَمُورَ أَبِي شَكِيمَ.١٦
17 tata. h param ii"svara ibraahiima. h sannidhau "sapatha. m k. rtvaa yaa. m pratij naa. m k. rtavaan tasyaa. h pratij naayaa. h phalanasamaye nika. te sati israayellokaa simarade"se varddhamaanaa bahusa. mkhyaa abhavan|
وَكَمَا كَانَ يَقْرُبُ وَقْتُ ٱلْمَوْعِدِ ٱلَّذِي أَقْسَمَ ٱللهُ عَلَيْهِ لِإِبْرَاهِيمَ، كَانَ يَنْمُو ٱلشَّعْبُ وَيَكْثُرُ فِي مِصْرَ،١٧
18 "se. se yuu. sapha. m yo na paricinoti taad. r"sa eko narapatirupasthaaya
إِلَى أَنْ قَامَ مَلِكٌ آخَرُ لَمْ يَكُنْ يَعْرِفُ يُوسُفَ.١٨
19 asmaaka. m j naatibhi. h saarddha. m dhuurttataa. m vidhaaya puurvvapuru. saan prati kuvyavahara. napuurvvaka. m te. saa. m va. m"sanaa"sanaaya te. saa. m navajaataan "si"suun bahi rnirak. sepayat|
فَٱحْتَالَ هَذَا عَلَى جِنْسِنَا وَأَسَاءَ إِلَى آبَائِنَا، حَتَّى جَعَلُوا أَطْفَالَهُمْ مَنْبُوذِينَ لِكَيْ لَا يَعِيشُوا.١٩
20 etasmin samaye muusaa jaj ne, sa tu paramasundaro. abhavat tathaa pit. rg. rhe maasatrayaparyyanta. m paalito. abhavat|
«وَفِي ذَلِكَ ٱلْوَقْتِ وُلِدَ مُوسَى وَكَانَ جَمِيلًا جِدًّا، فَرُبِّيَ هَذَا ثَلَاثَةَ أَشْهُرٍ فِي بَيْتِ أَبِيهِ.٢٠
21 kintu tasmin bahirnik. sipte sati phirau. naraajasya kanyaa tam uttolya niitvaa dattakaputra. m k. rtvaa paalitavatii|
وَلَمَّا نُبِذَ، ٱتَّخَذَتْهُ ٱبْنَةُ فِرْعَوْنَ وَرَبَّتْهُ لِنَفْسِهَا ٱبْنًا.٢١
22 tasmaat sa muusaa misarade"siiyaayaa. h sarvvavidyaayaa. h paarad. r.svaa san vaakye kriyaayaa nca "saktimaan abhavat|
فَتَهَذَّبَ مُوسَى بِكُلِّ حِكْمَةِ ٱلْمِصْرِيِّينَ، وَكَانَ مُقْتَدِرًا فِي ٱلْأَقْوَالِ وَٱلْأَعْمَالِ.٢٢
23 sa sampuur. nacatvaari. m"sadvatsaravayasko bhuutvaa israayeliiyava. m"sanijabhraat. rn saak. saat kartu. m mati. m cakre|
وَلَمَّا كَمِلَتْ لَهُ مُدَّةُ أَرْبَعِينَ سَنَةً، خَطَرَ عَلَى بَالِهِ أَنْ يَفْتَقِدَ إِخْوَتَهُ بَنِي إِسْرَائِيلَ.٢٣
24 te. saa. m janameka. m hi. msita. m d. r.s. tvaa tasya sapak. sa. h san hi. msitajanam upak. rtya misariiyajana. m jaghaana|
وَإِذْ رَأَى وَاحِدًا مَظْلُومًا حَامَى عَنْهُ، وَأَنْصَفَ ٱلْمَغْلُوبَ، إِذْ قَتَلَ ٱلْمِصْرِيَّ.٢٤
25 tasya hastene"svarastaan uddhari. syati tasya bhraat. rga. na iti j naasyati sa ityanumaana. m cakaara, kintu te na bubudhire|
فَظَنَّ أَنَّ إِخْوَتَهُ يَفْهَمُونَ أَنَّ ٱللهَ عَلَى يَدِهِ يُعْطِيهِمْ نَجَاةً، وَأَمَّا هُمْ فَلَمْ يَفْهَمُوا.٢٥
26 tatpare. ahani te. saam ubhayo rjanayo rvaakkalaha upasthite sati muusaa. h samiipa. m gatvaa tayo rmelana. m karttu. m mati. m k. rtvaa kathayaamaasa, he mahaa"sayau yuvaa. m bhraatarau parasparam anyaaya. m kuta. h kurutha. h?
وَفِي ٱلْيَوْمِ ٱلثَّانِي ظَهَرَ لَهُمْ وَهُمْ يَتَخَاصَمُونَ، فَسَاقَهُمْ إِلَى ٱلسَّلَامَةِ قَائِلًا: أَيُّهَا ٱلرِّجَالُ، أَنْتُمْ إِخْوَةٌ. لِمَاذَا تَظْلِمُونَ بَعْضُكُمْ بَعْضًا؟٢٦
27 tata. h samiipavaasina. m prati yo jano. anyaaya. m cakaara sa ta. m duuriik. rtya kathayaamaasa, asmaakamupari "saast. rtvavicaarayit. rtvapadayo. h kastvaa. m niyuktavaan?
فَٱلَّذِي كَانَ يَظْلِمُ قَرِيبَهُ دَفَعَهُ قَائِلًا: مَنْ أَقَامَكَ رَئِيسًا وَقَاضِيًا عَلَيْنَا؟٢٧
28 hyo yathaa misariiya. m hatavaan tathaa ki. m maamapi hani. syasi?
أَتُرِيدُ أَنْ تَقْتُلَنِي كَمَا قَتَلْتَ أَمْسِ ٱلْمِصْرِيَّ؟٢٨
29 tadaa muusaa etaad. r"sii. m kathaa. m "srutvaa palaayana. m cakre, tato midiyanade"sa. m gatvaa pravaasii san tasthau, tatastatra dvau putrau jaj naate|
فَهَرَبَ مُوسَى بِسَبَبِ هَذِهِ ٱلْكَلِمَةِ، وَصَارَ غَرِيبًا فِي أَرْضِ مَدْيَانَ، حَيْثُ وَلَدَ ٱبْنَيْنِ.٢٩
30 anantara. m catvaari. m"sadvatsare. su gate. su siinayaparvvatasya praantare prajvalitastambasya vahni"sikhaayaa. m parame"svaraduutastasmai dar"sana. m dadau|
«وَلَمَّا كَمِلَتْ أَرْبَعُونَ سَنَةً، ظَهَرَ لَهُ مَلَاكُ ٱلرَّبِّ فِي بَرِّيَّةِ جَبَلِ سِينَاءَ فِي لَهِيبِ نَارِ عُلَّيْقَةٍ.٣٠
31 muusaastasmin dar"sane vismaya. m matvaa vi"se. sa. m j naatu. m nika. ta. m gacchati,
فَلَمَّا رَأَى مُوسَى ذَلِكَ تَعَجَّبَ مِنَ ٱلْمَنْظَرِ. وَفِيمَا هُوَ يَتَقَدَّمُ لِيَتَطَلَّعَ، صَارَ إِلَيْهِ صَوْتُ ٱلرَّبِّ:٣١
32 etasmin samaye, aha. m tava puurvvapuru. saa. naam ii"svaro. arthaad ibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara"sca, muusaamuddi"sya parame"svarasyaitaad. r"sii vihaayasiiyaa vaa. nii babhuuva, tata. h sa kampaanvita. h san puna rniriik. situ. m pragalbho na babhuuva|
أَنَا إِلَهُ آبَائِكَ، إِلَهُ إِبْرَاهِيمَ وَإِلَهُ إِسْحَاقَ وَإِلَهُ يَعْقُوبَ. فَٱرْتَعَدَ مُوسَى وَلَمْ يَجْسُرْ أَنْ يَتَطَلَّعَ.٣٢
33 parame"svarasta. m jagaada, tava paadayo. h paaduke mocaya yatra ti. s.thasi saa pavitrabhuumi. h|
فَقَالَ لَهُ ٱلرَّبُّ: ٱخْلَعْ نَعْلَ رِجْلَيْكَ، لِأَنَّ ٱلْمَوْضِعَ ٱلَّذِي أَنْتَ وَاقِفٌ عَلَيْهِ أَرْضٌ مُقَدَّسَةٌ.٣٣
34 aha. m misarade"sasthaanaa. m nijalokaanaa. m durdda"saa. m nitaantam apa"sya. m, te. saa. m kaataryyokti nca "srutavaan tasmaat taan uddharttum avaruhyaagamam; idaaniim aagaccha misarade"sa. m tvaa. m pre. sayaami|
إِنِّي لَقَدْ رَأَيْتُ مَشَقَّةَ شَعْبِي ٱلَّذِينَ فِي مِصْرَ، وَسَمِعْتُ أَنِينَهُمْ وَنَزَلْتُ لِأُنْقِذَهُمْ. فَهَلُمَّ ٱلْآنَ أُرْسِلُكَ إِلَى مِصْرَ.٣٤
35 kastvaa. m "saast. rtvavicaarayit. rtvapadayo rniyuktavaan, iti vaakyamuktvaa tai ryo muusaa avaj naatastameva ii"svara. h stambamadhye dar"sanadaatraa tena duutena "saastaara. m muktidaataara nca k. rtvaa pre. sayaamaasa|
«هَذَا مُوسَى ٱلَّذِي أَنْكَرُوهُ قَائِلِينَ: مَنْ أَقَامَكَ رَئِيسًا وَقَاضِيًا؟ هَذَا أَرْسَلَهُ ٱللهُ رَئِيسًا وَفَادِيًا بِيَدِ ٱلْمَلَاكِ ٱلَّذِي ظَهَرَ لَهُ فِي ٱلْعُلَّيْقَةِ.٣٥
36 sa ca misarade"se suuphnaamni samudre ca pa"scaat catvaari. m"sadvatsaraan yaavat mahaapraantare naanaaprakaaraa. nyadbhutaani karmmaa. ni lak. sa. naani ca dar"sayitvaa taan bahi. h k. rtvaa samaaninaaya|
هَذَا أَخْرَجَهُمْ صَانِعًا عَجَائِبَ وَآيَاتٍ فِي أَرْضِ مِصْرَ، وَفِي ٱلْبَحْرِ ٱلْأَحْمَرِ، وَفِي ٱلْبَرِّيَّةِ أَرْبَعِينَ سَنَةً.٣٦
37 prabhu. h parame"svaro yu. smaaka. m bhraat. rga. nasya madhye maad. r"sam eka. m bhavi. syadvaktaaram utpaadayi. syati tasya kathaayaa. m yuuya. m mano nidhaasyatha, yo jana israayela. h santaanebhya enaa. m kathaa. m kathayaamaasa sa e. sa muusaa. h|
«هَذَا هُوَ مُوسَى ٱلَّذِي قَالَ لِبَنِي إِسْرَائِيلَ: نَبِيًّا مِثْلِي سَيُقِيمُ لَكُمُ ٱلرَّبُّ إِلَهُكُمْ مِنْ إِخْوَتِكُمْ. لَهُ تَسْمَعُونَ.٣٧
38 mahaapraantarasthama. n.daliimadhye. api sa eva siinayaparvvatopari tena saarddha. m sa. mlaapino duutasya caasmatpit. rga. nasya madhyastha. h san asmabhya. m daatavyani jiivanadaayakaani vaakyaani lebhe|
هَذَا هُوَ ٱلَّذِي كَانَ فِي ٱلْكَنِيسَةِ فِي ٱلْبَرِّيَّةِ، مَعَ ٱلْمَلَاكِ ٱلَّذِي كَانَ يُكَلِّمُهُ فِي جَبَلِ سِينَاءَ، وَمَعَ آبَائِنَا. ٱلَّذِي قَبِلَ أَقْوَالًا حَيَّةً لِيُعْطِيَنَا إِيَّاهَا.٣٨
39 asmaaka. m puurvvapuru. saastam amaanya. m katvaa svebhyo duuriik. rtya misarade"sa. m paraav. rtya gantu. m manobhirabhila. sya haaro. na. m jagadu. h,
ٱلَّذِي لَمْ يَشَأْ آبَاؤُنَا أَنْ يَكُونُوا طَائِعِينَ لَهُ، بَلْ دَفَعُوهُ وَرَجَعُوا بِقُلُوبِهِمْ إِلَى مِصْرَ٣٩
40 asmaakam agre. agre gantum asmadartha. m devaga. na. m nirmmaahi yato yo muusaa asmaan misarade"saad bahi. h k. rtvaaniitavaan tasya ki. m jaata. m tadasmaabhi rna j naayate|
قَائِلِينَ لِهَارُونَ: ٱعْمَلْ لَنَا آلِهَةً تَتَقَدَّمُ أَمَامَنَا، لِأَنَّ هَذَا مُوسَى ٱلَّذِي أَخْرَجَنَا مِنْ أَرْضِ مِصْرَ لَا نَعْلَمُ مَاذَا أَصَابَهُ!٤٠
41 tasmin samaye te govatsaak. rti. m pratimaa. m nirmmaaya taamuddi"sya naivedyamutm. rjya svahastak. rtavastunaa aananditavanta. h|
فَعَمِلُوا عِجْلًا فِي تِلْكَ ٱلْأَيَّامِ وَأَصْعَدُوا ذَبِيحَةً لِلصَّنَمِ، وَفَرِحُوا بِأَعْمَالِ أَيْدِيهِمْ.٤١
42 tasmaad ii"svaraste. saa. m prati vimukha. h san aakaa"sastha. m jyotirga. na. m puujayitu. m tebhyo. anumati. m dadau, yaad. r"sa. m bhavi. syadvaadinaa. m granthe. su likhitamaaste, yathaa, israayeliiyava. m"saa re catvaari. m"satsamaan puraa| mahati praantare sa. msthaa yuuyantu yaani ca| balihomaadikarmmaa. ni k. rtavantastu taani ki. m| maa. m samuddi"sya yu. smaabhi. h prak. rtaaniiti naiva ca|
فَرَجَعَ ٱللهُ وَأَسْلَمَهُمْ لِيَعْبُدُوا جُنْدَ ٱلسَّمَاءِ، كَمَا هُوَ مَكْتُوبٌ فِي كِتَابِ ٱلْأَنْبِيَاءِ: هَلْ قَرَّبْتُمْ لِي ذَبَائِحَ وَقَرَابِينَ أَرْبَعِينَ سَنَةً فِي ٱلْبَرِّيَّةِ يَا بَيْتَ إِسْرَائِيلَ؟٤٢
43 kintu vo molakaakhyasya devasya duu. syameva ca| yu. smaaka. m rimphanaakhyaayaa devataayaa"sca taarakaa| etayorubhayo rmuurtii yu. smaabhi. h paripuujite| ato yu. smaa. mstu baabela. h paara. m ne. syaami ni"scita. m|
بَلْ حَمَلْتُمْ خَيْمَةَ مُولُوكَ، وَنَجْمَ إِلَهِكُمْ رَمْفَانَ، ٱلتَّمَاثِيلَ ٱلَّتِي صَنَعْتُمُوهَا لِتَسْجُدُوا لَهَا. فَأَنْقُلُكُمْ إِلَى مَا وَرَاءَ بَابِلَ.٤٣
44 apara nca yannidar"sanam apa"syastadanusaare. na duu. sya. m nirmmaahi yasmin ii"svaro muusaam etadvaakya. m babhaa. se tat tasya niruupita. m saak. syasvaruupa. m duu. syam asmaaka. m puurvvapuru. sai. h saha praantare tasthau|
«وَأَمَّا خَيْمَةُ ٱلشَّهَادَةِ فَكَانَتْ مَعَ آبَائِنَا فِي ٱلْبَرِّيَّةِ، كَمَا أَمَرَ ٱلَّذِي كَلَّمَ مُوسَى أَنْ يَعْمَلَهَا عَلَى ٱلْمِثَالِ ٱلَّذِي كَانَ قَدْ رَآهُ،٤٤
45 pa"scaat yiho"suuyena sahitaiste. saa. m va. m"sajaatairasmatpuurvvapuru. sai. h sve. saa. m sammukhaad ii"svare. na duuriik. rtaanaam anyade"siiyaanaa. m de"saadhik. rtikaale samaaniita. m tad duu. sya. m daayuudodhikaara. m yaavat tatra sthaana aasiit|
ٱلَّتِي أَدْخَلَهَا أَيْضًا آبَاؤُنَا إِذْ تَخَلَّفُوا عَلَيْهَا مَعَ يَشُوعَ فِي مُلْكِ ٱلْأُمَمِ ٱلَّذِينَ طَرَدَهُمُ ٱللهُ مِنْ وَجْهِ آبَائِنَا، إِلَى أَيَّامِ دَاوُدَ٤٥
46 sa daayuud parame"svarasyaanugraha. m praapya yaakuub ii"svaraartham eka. m duu. sya. m nirmmaatu. m vavaa ncha;
ٱلَّذِي وَجَدَ نِعْمَةً أَمَامَ ٱللهِ، وَٱلْتَمَسَ أَنْ يَجِدَ مَسْكَنًا لِإِلَهِ يَعْقُوبَ.٤٦
47 kintu sulemaan tadartha. m mandiram eka. m nirmmitavaan|
وَلَكِنَّ سُلَيْمَانَ بَنَى لَهُ بَيْتًا.٤٧
48 tathaapi ya. h sarvvoparistha. h sa kasmi. m"scid hastak. rte mandire nivasatiiti nahi, bhavi. syadvaadii kathaametaa. m kathayati, yathaa,
لَكِنَّ ٱلْعَلِيَّ لَا يَسْكُنُ فِي هَيَاكِلَ مَصْنُوعَاتِ ٱلْأَيَادِي، كَمَا يَقُولُ ٱلنَّبِيُّ:٤٨
49 pare"so vadati svargo raajasi. mhaasana. m mama| madiiya. m paadapii. tha nca p. rthivii bhavati dhruva. m| tarhi yuuya. m k. rte me ki. m pranirmmaasyatha mandira. m| vi"sraamaaya madiiya. m vaa sthaana. m ki. m vidyate tviha|
ٱلسَّمَاءُ كُرْسِيٌّ لِي، وَٱلْأَرْضُ مَوْطِئٌ لِقَدَمَيَّ. أَيَّ بَيْتٍ تَبْنُونَ لِي؟ يَقُولُ ٱلرَّبُّ، وَأَيٌّ هُوَ مَكَانُ رَاحَتِي؟٤٩
50 sarvvaa. nyetaani vastuuni ki. m me hastak. rtaani na||
أَلَيْسَتْ يَدِي صَنَعَتْ هَذِهِ ٱلْأَشْيَاءَ كُلَّهَا؟٥٠
51 he anaaj naagraahakaa anta. hkara. ne "srava. ne caapavitralokaa. h yuuyam anavarata. m pavitrasyaatmana. h praatikuulyam aacaratha, yu. smaaka. m puurvvapuru. saa yaad. r"saa yuuyamapi taad. r"saa. h|
«يَا قُسَاةَ ٱلرِّقَابِ، وَغَيْرَ ٱلْمَخْتُونِينَ بِٱلْقُلُوبِ وَٱلْآذَانِ! أَنْتُمْ دَائِمًا تُقَاوِمُونَ ٱلرُّوحَ ٱلْقُدُسَ. كَمَا كَانَ آبَاؤُكُمْ كَذَلِكَ أَنْتُمْ!٥١
52 yu. smaaka. m puurvvapuru. saa. h ka. m bhavi. syadvaadina. m naataa. dayan? ye tasya dhaarmmikasya janasyaagamanakathaa. m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta. m dhaarmmika. m janam ahata|
أَيُّ ٱلْأَنْبِيَاءِ لَمْ يَضْطَهِدْهُ آبَاؤُكُمْ؟ وَقَدْ قَتَلُوا ٱلَّذِينَ سَبَقُوا فَأَنْبَأُوا بِمَجِيءِ ٱلْبَارِّ، ٱلَّذِي أَنْتُمُ ٱلْآنَ صِرْتُمْ مُسَلِّمِيهِ وَقَاتِلِيهِ،٥٢
53 yuuya. m svargiiyaduutaga. nena vyavasthaa. m praapyaapi taa. m naacaratha|
ٱلَّذِينَ أَخَذْتُمُ ٱلنَّامُوسَ بِتَرْتِيبِ مَلَائِكَةٍ وَلَمْ تَحْفَظُوهُ».٥٣
54 imaa. m kathaa. m "srutvaa te mana. hsu biddhaa. h santasta. m prati dantaghar. sa. nam akurvvan|
فَلَمَّا سَمِعُوا هَذَا حَنِقُوا بِقُلُوبِهِمْ وَصَرُّوا بِأَسْنَانِهِمْ عَلَيْهِ.٥٤
55 kintu stiphaana. h pavitre. naatmanaa puur. no bhuutvaa gaga. na. m prati sthirad. r.s. ti. m k. rtvaa ii"svarasya dak. si. ne da. n.daayamaana. m yii"su nca vilokya kathitavaan;
وَأَمَّا هُوَ فَشَخَصَ إِلَى ٱلسَّمَاءِ وَهُوَ مُمْتَلِئٌ مِنَ ٱلرُّوحِ ٱلْقُدُسِ، فَرَأَى مَجْدَ ٱللهِ، وَيَسُوعَ قَائِمًا عَنْ يَمِينِ ٱللهِ.٥٥
56 pa"sya, meghadvaara. m muktam ii"svarasya dak. si. ne sthita. m maanavasuta nca pa"syaami|
فَقَالَ: «هَا أَنَا أَنْظُرُ ٱلسَّمَاوَاتِ مَفْتُوحَةً، وَٱبْنَ ٱلْإِنْسَانِ قَائِمًا عَنْ يَمِينِ ٱللهِ».٥٦
57 tadaa te proccai. h "sabda. m k. rtvaa kar. ne. sva"ngulii rnidhaaya ekacittiibhuuya tam aakraman|
فَصَاحُوا بِصَوْتٍ عَظِيمٍ وَسَدُّوا آذَانَهُمْ، وَهَجَمُوا عَلَيْهِ بِنَفْسٍ وَاحِدَةٍ،٥٧
58 pa"scaat ta. m nagaraad bahi. h k. rtvaa prastarairaaghnan saak. si. no laakaa. h "saulanaamno yuuna"scara. nasannidhau nijavastraa. ni sthaapitavanta. h|
وَأَخْرَجُوهُ خَارِجَ ٱلْمَدِينَةِ وَرَجَمُوهُ. وَٱلشُّهُودُ خَلَعُوا ثِيَابَهُمْ عِنْدَ رِجْلَيْ شَابٍّ يُقَالُ لَهُ شَاوُلُ.٥٨
59 anantara. m he prabho yii"se madiiyamaatmaana. m g. rhaa. na stiphaanasyeti praarthanavaakyavadanasamaye te ta. m prastarairaaghnan|
فَكَانُوا يَرْجُمُونَ ٱسْتِفَانُوسَ وَهُوَ يَدْعُو وَيَقُولُ: «أَيُّهَا ٱلرَّبُّ يَسُوعُ، ٱقْبَلْ رُوحِي».٥٩
60 tasmaat sa jaanunii paatayitvaa proccai. h "sabda. m k. rtvaa, he prabhe paapametad ete. su maa sthaapaya, ityuktvaa mahaanidraa. m praapnot|
ثُمَّ جَثَا عَلَى رُكْبَتَيْهِ وَصَرَخَ بِصَوْتٍ عَظِيمٍ: «يَارَبُّ، لَا تُقِمْ لَهُمْ هَذِهِ ٱلْخَطِيَّةَ». وَإِذْ قَالَ هَذَا رَقَدَ.٦٠

< preritaa.h 7 >