< preritaa.h 3 >

1 t. rtiiyayaamavelaayaa. m satyaa. m praarthanaayaa. h samaye pitarayohanau sambhuuya mandira. m gacchata. h|
ペテロとヨハネは午後三時の祈りの時間に宮に上って行った。
2 tasminneva samaye mandiraprave"sakaanaa. m samiipe bhik. saara. naartha. m ya. m janmakha njamaanu. sa. m lokaa mandirasya sundaranaamni dvaare pratidinam asthaapayan ta. m vahantastadvaara. m aanayan|
すると、生まれつき足のきかない男が運ばれて来た。この男は、宮にはいる人たちから施しを求めるために、毎日「美しの門」という名の宮の門に置いてもらっていた。
3 tadaa pitarayohanau mantira. m prave. s.tum udyatau vilokya sa kha njastau ki ncid bhik. sitavaan|
彼は、ペテロとヨハネが宮にはいろうとするのを見て、施しを求めた。
4 tasmaad yohanaa sahita. h pitarastam ananyad. r.s. tyaa niriik. sya proktavaan aavaa. m prati d. r.s. ti. m kuru|
ペテロは、ヨハネとともに、その男を見つめて、「私たちを見なさい。」と言った。
5 tata. h sa ki ncit praaptyaa"sayaa tau prati d. r.s. ti. m k. rtavaan|
男は何かもらえると思って、ふたりに目を注いだ。
6 tadaa pitaro gaditavaan mama nika. te svar. naruupyaadi kimapi naasti kintu yadaaste tad dadaami naasaratiiyasya yii"sukhrii. s.tasya naamnaa tvamutthaaya gamanaagamane kuru|
すると、ペテロは、「金銀は私にはない。しかし、私にあるものを上げよう。ナザレのイエス・キリストの名によって、歩きなさい。」と言って、
7 tata. h para. m sa tasya dak. si. nakara. m dh. rtvaa tam udatolayat; tena tatk. sa. naat tasya janasya paadagulphayo. h sabalatvaat sa ullamphya protthaaya gamanaagamane. akarot|
彼の右手を取って立たせた。するとたちまち、彼の足とくるぶしが強くなり、
8 tato gamanaagamane kurvvan ullamphan ii"svara. m dhanya. m vadan taabhyaa. m saarddha. m mandira. m praavi"sat|
おどり上がってまっすぐに立ち、歩きだした。そして歩いたり、はねたりしながら、神を賛美しつつ、ふたりといっしょに宮にはいって行った。
9 tata. h sarvve lokaasta. m gamanaagamane kurvvantam ii"svara. m dhanya. m vadanta nca vilokya
人々はみな、彼が歩きながら、神を賛美しているのを見た。
10 mandirasya sundare dvaare ya upavi"sya bhik. sitavaan saevaayam iti j naatvaa ta. m prati tayaa gha. tanayaa camatk. rtaa vismayaapannaa"scaabhavan|
そして、これが、施しを求めるために宮の「美しの門」にすわっていた男だとわかると、この人の身に起こったことに驚き、あきれた。
11 ya. h kha nja. h svasthobhavat tena pitarayohano. h karayordh. tatayo. h sato. h sarvve lokaa sannidhim aagacchan|
この人が、ペテロとヨハネにつきまとっている間に、非常に驚いた人々がみないっせいに、ソロモンの廊という回廊にいる彼らのところに、やって来た。
12 tad d. r.s. tvaa pitarastebhyo. akathayat, he israayeliiyalokaa yuuya. m kuto. anenaa"scaryya. m manyadhve? aavaa. m nija"saktyaa yadvaa nijapu. nyena kha njamanu. syamena. m gamitavantaaviti cintayitvaa aavaa. m prati kuto. ananyad. r.s. ti. m kurutha?
ペテロはこれを見て、人々に向かってこう言った。「イスラエル人たち。なぜこのことに驚いているのですか。なぜ、私たちが自分の力とか信仰深さとかによって彼を歩かせたかのように、私たちを見つめるのですか。
13 ya. m yii"su. m yuuya. m parakare. su samaarpayata tato ya. m piilaato mocayitum ecchat tathaapi yuuya. m tasya saak. saan naa"ngiik. rtavanta ibraahiima ishaako yaakuuba"sce"svaro. arthaad asmaaka. m puurvvapuru. saa. naam ii"svara. h svaputrasya tasya yii"so rmahimaana. m praakaa"sayat|
アブラハム、イサク、ヤコブの神、すなわち、私たちの先祖の神は、そのしもべイエスに栄光をお与えになりました。あなたがたは、この方を引き渡し、ピラトが釈放すると決めたのに、その面前でこの方を拒みました。
14 kintu yuuya. m ta. m pavitra. m dhaarmmika. m pumaa. msa. m naa"ngiik. rtya hatyaakaari. nameka. m svebhyo daatum ayaacadhva. m|
そのうえ、このきよい、正しい方を拒んで、人殺しの男を赦免するように要求し、
15 pa"scaat ta. m jiivanasyaadhipatim ahata kintvii"svara. h "sma"saanaat tam udasthaapayata tatra vaya. m saak. si. na aasmahe|
いのちの君を殺しました。しかし、神はこのイエスを死者の中からよみがえらせました。私たちはそのことの証人です。
16 ima. m ya. m maanu. sa. m yuuya. m pa"syatha paricinutha ca sa tasya naamni vi"svaasakara. naat calana"sakti. m labdhavaan tasmin tasya yo vi"svaasa. h sa ta. m yu. smaaka. m sarvve. saa. m saak. saat sampuur. naruupe. na svastham akaar. siit|
そして、このイエスの御名が、その御名を信じる信仰のゆえに、あなたがたがいま見ており知っているこの人を強くしたのです。イエスによって与えられる信仰が、この人を皆さんの目の前で完全なからだにしたのです。
17 he bhraataro yuuya. m yu. smaakam adhipataya"sca aj naatvaa karmmaa. nyetaani k. rtavanta idaanii. m mamai. sa bodho jaayate|
ですから、兄弟たち。私は知っています。あなたがたは、自分たちの指導者たちと同様に、無知のためにあのような行ないをしたのです。
18 kintvii"svara. h khrii. s.tasya du. hkhabhoge bhavi. syadvaadinaa. m mukhebhyo yaa. m yaa. m kathaa. m puurvvamakathayat taa. h kathaa ittha. m siddhaa akarot|
しかし、神は、すべての預言者たちの口を通して、キリストの受難をあらかじめ語っておられたことを、このように実現されました。
19 ata. h sve. saa. m paapamocanaartha. m kheda. m k. rtvaa manaa. msi parivarttayadhva. m, tasmaad ii"svaraat saantvanaapraapte. h samaya upasthaasyati;
そういうわけですから、あなたがたの罪をぬぐい去っていただくために、悔い改めて、神に立ち返りなさい。
20 puna"sca puurvvakaalam aarabhya pracaarito yo yii"sukhrii. s.tastam ii"svaro yu. smaan prati pre. sayi. syati|
それは、主の御前から回復の時が来て、あなたがたのためにメシヤと定められたイエスを、主が遣わしてくださるためなのです。
21 kintu jagata. h s. r.s. timaarabhya ii"svaro nijapavitrabhavi. syadvaadiga. nona yathaa kathitavaan tadanusaare. na sarvve. saa. m kaaryyaa. naa. m siddhiparyyanta. m tena svarge vaasa. h karttavya. h| (aiōn g165)
このイエスは、神が昔から、聖なる預言者たちの口を通してたびたび語られた、あの万物の改まる時まで、天にとどまっていなければなりません。 (aiōn g165)
22 yu. smaaka. m prabhu. h parame"svaro yu. smaaka. m bhraat. rga. namadhyaat matsad. r"sa. m bhavi. syadvaktaaram utpaadayi. syati, tata. h sa yat ki ncit kathayi. syati tatra yuuya. m manaa. msi nidhaddhva. m|
モーセはこう言いました。『神である主は、あなたがたのために、私のようなひとりの預言者を、あなたがたの兄弟たちの中からお立てになる。この方があなたがたに語ることはみな聞きなさい。
23 kintu ya. h ka"scit praa. nii tasya bhavi. syadvaadina. h kathaa. m na grahii. syati sa nijalokaanaa. m madhyaad ucchetsyate," imaa. m kathaam asmaaka. m puurvvapuru. sebhya. h kevalo muusaa. h kathayaamaasa iti nahi,
その預言者に聞き従わない者はだれでも、民の中から滅ぼし絶やされる。』
24 "simuuyelbhavi. syadvaadinam aarabhya yaavanto bhavi. syadvaakyam akathayan te sarvvaeva samayasyaitasya kathaam akathayan|
また、サムエルをはじめとして、彼に続いて語ったすべての預言者たちも、今の時について宣べました。
25 yuuyamapi te. saa. m bhavi. syadvaadinaa. m santaanaa. h, "tava va. m"sodbhavapu. msaa sarvvade"siiyaa lokaa aa"si. sa. m praaptaa bhavi. syanti", ibraahiime kathaametaa. m kathayitvaa ii"svarosmaaka. m puurvvapuru. sai. h saarddha. m ya. m niyama. m sthiriik. rtavaan tasya niyamasyaadhikaari. nopi yuuya. m bhavatha|
あなたがたは預言者たちの子孫です。また、神がアブラハムに、『あなたの子孫によって、地の諸民族はみな祝福を受ける。』と言って、あなたがたの先祖と結ばれたあの契約の子孫です。
26 ata ii"svaro nijaputra. m yii"sum utthaapya yu. smaaka. m sarvve. saa. m svasvapaapaat paraavarttya yu. smabhyam aa"si. sa. m daatu. m prathamatasta. m yu. smaaka. m nika. ta. m pre. sitavaan|
神は、まずそのしもべを立てて、あなたがたにお遣わしになりました。それは、この方があなたがたを祝福して、ひとりひとりをその邪悪な生活から立ち返らせてくださるためなのです。」

< preritaa.h 3 >