< preritaa.h 25 >
1 anantara. m phii. s.to nijaraajyam aagatya dinatrayaat para. m kaisariyaato yiruu"saalamnagaram aagamat|
2 tadaa mahaayaajako yihuudiiyaanaa. m pradhaanalokaa"sca tasya samak. sa. m paulam apaavadanta|
3 bhavaan ta. m yiruu"saalamam aanetum aaj naapayatviti viniiya te tasmaad anugraha. m vaa nchitavanta. h|
4 yata. h pathimadhye gopanena paula. m hantu. m tai rghaatakaa niyuktaa. h| phii. s.ta uttara. m dattavaan paula. h kaisariyaayaa. m sthaasyati punaralpadinaat param aha. m tatra yaasyaami|
5 tatastasya maanu. sasya yadi ka"scid aparaadhasti. s.thati tarhi yu. smaaka. m ye "saknuvanti te mayaa saha tatra gatvaa tamapavadantu sa etaa. m kathaa. m kathitavaan|
6 da"sadivasebhyo. adhika. m vilambya phii. s.tastasmaat kaisariyaanagara. m gatvaa parasmin divase vicaaraasana upadi"sya paulam aanetum aaj naapayat|
7 paule samupasthite sati yiruu"saalamnagaraad aagataa yihuudiiyalokaasta. m caturdi"si sa. mve. s.tya tasya viruddha. m bahuun mahaado. saan utthaapitavanta. h kintu te. saa. m kimapi pramaa. na. m daatu. m na "saknuvanta. h|
8 tata. h paula. h svasmin uttaramidam uditavaan, yihuudiiyaanaa. m vyavasthaayaa mandirasya kaisarasya vaa pratikuula. m kimapi karmma naaha. m k. rtavaan|
9 kintu phii. s.to yihuudiiyaan santu. s.taan karttum abhila. san paulam abhaa. sata tva. m ki. m yiruu"saalama. m gatvaasmin abhiyoge mama saak. saad vicaarito bhavi. syasi?
10 tata. h paula uttara. m proktavaan, yatra mama vicaaro bhavitu. m yogya. h kaisarasya tatra vicaaraasana eva samupasthitosmi; aha. m yihuudiiyaanaa. m kaamapi haani. m naakaar. sam iti bhavaan yathaarthato vijaanaati|
11 ka ncidaparaadha. m ki ncana vadhaarha. m karmma vaa yadyaham akari. sya. m tarhi praa. nahananada. n.damapi bhoktum udyato. abhavi. sya. m, kintu te mama samapavaada. m kurvvanti sa yadi kalpitamaatro bhavati tarhi te. saa. m kare. su maa. m samarpayitu. m kasyaapyadhikaaro naasti, kaisarasya nika. te mama vicaaro bhavatu|
12 tadaa phii. s.to mantribhi. h saarddha. m sa. mmantrya paulaaya kathitavaan, kaisarasya nika. te ki. m tava vicaaro bhavi. syati? kaisarasya samiipa. m gami. syasi|
13 kiyaddinebhya. h param aagripparaajaa bar. niikii ca phii. s.ta. m saak. saat karttu. m kaisariyaanagaram aagatavantau|
14 tadaa tau bahudinaani tatra sthitau tata. h phii. s.tasta. m raajaana. m paulasya kathaa. m vij naapya kathayitum aarabhata paulanaamaanam eka. m bandi phiilik. so baddha. m sa. msthaapya gatavaan|
15 yiruu"saalami mama sthitikaale mahaayaajako yihuudiiyaanaa. m praaciinalokaa"sca tam apodya tamprati da. n.daaj naa. m praarthayanta|
16 tatoham ityuttaram avada. m yaavad apodito jana. h svaapavaadakaan saak. saat k. rtvaa svasmin yo. aparaadha aaropitastasya pratyuttara. m daatu. m suyoga. m na praapnoti, taavatkaala. m kasyaapi maanu. sasya praa. nanaa"saaj naapana. m romilokaanaa. m riiti rnahi|
17 tataste. svatraagate. su parasmin divase. aham avilamba. m vicaaraasana upavi"sya ta. m maanu. sam aanetum aaj naapayam|
18 tadanantara. m tasyaapavaadakaa upasthaaya yaad. r"sam aha. m cintitavaan taad. r"sa. m ka ncana mahaapavaada. m notthaapya
19 sve. saa. m mate tathaa paulo ya. m sajiiva. m vadati tasmin yii"sunaamani m. rtajane ca tasya viruddha. m kathitavanta. h|
20 tatoha. m taad. rgvicaare sa. m"sayaana. h san kathitavaan tva. m yiruu"saalama. m gatvaa ki. m tatra vicaarito bhavitum icchasi?
21 tadaa paulo mahaaraajasya nika. te vicaarito bhavitu. m praarthayata, tasmaad yaavatkaala. m ta. m kaisarasya samiipa. m pre. sayitu. m na "saknomi taavatkaala. m tamatra sthaapayitum aadi. s.tavaan|
22 tata aagrippa. h phii. s.tam uktavaan, ahamapi tasya maanu. sasya kathaa. m "srotum abhila. saami| tadaa phii. s.to vyaaharat "svastadiiyaa. m kathaa. m tva. m "sro. syasi|
23 parasmin divase aagrippo bar. niikii ca mahaasamaagama. m k. rtvaa pradhaanavaahiniipatibhi rnagarasthapradhaanalokai"sca saha militvaa raajag. rhamaagatya samupasthitau tadaa phii. s.tasyaaj nayaa paula aaniito. abhavat|
24 tadaa phii. s.ta. h kathitavaan he raajan aagrippa he upasthitaa. h sarvve lokaa yiruu"saalamnagare yihuudiiyalokasamuuho yasmin maanu. se mama samiipe nivedana. m k. rtvaa proccai. h kathaamimaa. m kathitavaan punaralpakaalamapi tasya jiivana. m nocita. m tameta. m maanu. sa. m pa"syata|
25 kintve. sa jana. h praa. nanaa"sarha. m kimapi karmma na k. rtavaan ityajaanaa. m tathaapi sa mahaaraajasya sannidhau vicaarito bhavitu. m praarthayata tasmaat tasya samiipa. m ta. m pre. sayitu. m matimakaravam|
26 kintu "sriiyuktasya samiipam etasmin ki. m lekhaniiyam ityasya kasyacin nir. nayasya na jaatatvaad etasya vicaare sati yathaaha. m lekhitu. m ki ncana ni"scita. m praapnomi tadartha. m yu. smaaka. m samak. sa. m vi"se. sato he aagripparaaja bhavata. h samak. sam etam aanaye|
27 yato bandipre. sa. nasamaye tasyaabhiyogasya ki ncidalekhanam aham ayukta. m jaanaami|