< preritaa.h 22 >
1 he pit. rga. naa he bhraat. rga. naa. h, idaanii. m mama nivedane samavadhatta|
he pitṛgaṇā he bhrātṛgaṇāḥ, idānīṁ mama nivedane samavadhatta|
2 tadaa sa ibriiyabhaa. sayaa kathaa. m kathayatiiti "srutvaa sarvve lokaa atiiva ni. h"sabdaa santo. ati. s.than|
tadā sa ibrīyabhāṣayā kathāṁ kathayatīti śrutvā sarvve lokā atīva niḥśabdā santo'tiṣṭhan|
3 pa"scaat so. akathayad aha. m yihuudiiya iti ni"scaya. h kilikiyaade"sasya taar. sanagara. m mama janmabhuumi. h, etannagariiyasya gamiliiyelanaamno. adhyaapakasya "si. syo bhuutvaa puurvvapuru. saa. naa. m vidhivyavasthaanusaare. na sampuur. naruupe. na "sik. sito. abhavam idaaniintanaa yuuya. m yaad. r"saa bhavatha taad. r"so. ahamapii"svarasevaayaam udyogii jaata. h|
paścāt so'kathayad ahaṁ yihūdīya iti niścayaḥ kilikiyādeśasya tārṣanagaraṁ mama janmabhūmiḥ, etannagarīyasya gamilīyelanāmno'dhyāpakasya śiṣyo bhūtvā pūrvvapuruṣāṇāṁ vidhivyavasthānusāreṇa sampūrṇarūpeṇa śikṣito'bhavam idānīntanā yūyaṁ yādṛśā bhavatha tādṛśo'hamapīśvarasevāyām udyogī jātaḥ|
4 matametad dvi. s.tvaa tadgraahinaariipuru. saan kaaraayaa. m baddhvaa te. saa. m praa. nanaa"saparyyantaa. m vipak. sataam akaravam|
matametad dviṣṭvā tadgrāhinārīpuruṣān kārāyāṁ baddhvā teṣāṁ prāṇanāśaparyyantāṁ vipakṣatām akaravam|
5 mahaayaajaka. h sabhaasada. h praaciinalokaa"sca mamaitasyaa. h kathaayaa. h pramaa. na. m daatu. m "saknuvanti, yasmaat te. saa. m samiipaad damme. sakanagaranivaasibhraat. rga. naartham aaj naapatraa. ni g. rhiitvaa ye tatra sthitaastaan da. n.dayitu. m yiruu"saalamam aanayanaartha. m damme. sakanagara. m gatosmi|
mahāyājakaḥ sabhāsadaḥ prācīnalokāśca mamaitasyāḥ kathāyāḥ pramāṇaṁ dātuṁ śaknuvanti, yasmāt teṣāṁ samīpād dammeṣakanagaranivāsibhrātṛgaṇārtham ājñāpatrāṇi gṛhītvā ye tatra sthitāstān daṇḍayituṁ yirūśālamam ānayanārthaṁ dammeṣakanagaraṁ gatosmi|
6 kintu gacchan tannagarasya samiipa. m praaptavaan tadaa dvitiiyapraharavelaayaa. m satyaam akasmaad gaga. naannirgatya mahatii diipti rmama caturdi"si prakaa"sitavatii|
kintu gacchan tannagarasya samīpaṁ prāptavān tadā dvitīyapraharavelāyāṁ satyām akasmād gagaṇānnirgatya mahatī dīpti rmama caturdiśi prakāśitavatī|
7 tato mayi bhuumau patite sati, he "saula he "saula kuto maa. m taa. dayasi? maamprati bhaa. sita etaad. r"sa eko ravopi mayaa "sruta. h|
tato mayi bhūmau patite sati, he śaula he śaula kuto māṁ tāḍayasi? māmprati bhāṣita etādṛśa eko ravopi mayā śrutaḥ|
8 tadaaha. m pratyavada. m, he prabhe ko bhavaan? tata. h so. avaadiit ya. m tva. m taa. dayasi sa naasaratiiyo yii"suraha. m|
tadāhaṁ pratyavadaṁ, he prabhe ko bhavān? tataḥ so'vādīt yaṁ tvaṁ tāḍayasi sa nāsaratīyo yīśurahaṁ|
9 mama sa"ngino lokaastaa. m diipti. m d. r.s. tvaa bhiya. m praaptaa. h, kintu maampratyudita. m tadvaakya. m te naabudhyanta|
mama saṅgino lokāstāṁ dīptiṁ dṛṣṭvā bhiyaṁ prāptāḥ, kintu māmpratyuditaṁ tadvākyaṁ te nābudhyanta|
10 tata. h para. m p. r.s. tavaanaha. m, he prabho mayaa ki. m karttavya. m? tata. h prabhurakathayat, utthaaya damme. sakanagara. m yaahi tvayaa yadyat karttavya. m niruupitamaaste tat tatra tva. m j naapayi. syase|
tataḥ paraṁ pṛṣṭavānahaṁ, he prabho mayā kiṁ karttavyaṁ? tataḥ prabhurakathayat, utthāya dammeṣakanagaraṁ yāhi tvayā yadyat karttavyaṁ nirūpitamāste tat tatra tvaṁ jñāpayiṣyase|
11 anantara. m tasyaa. h kharataradiipte. h kaara. naat kimapi na d. r.s. tvaa sa"ngiga. nena dh. rtahasta. h san damme. sakanagara. m vrajitavaan|
anantaraṁ tasyāḥ kharataradīpteḥ kāraṇāt kimapi na dṛṣṭvā saṅgigaṇena dhṛtahastaḥ san dammeṣakanagaraṁ vrajitavān|
12 tannagaranivaasinaa. m sarvve. saa. m yihuudiiyaanaa. m maanyo vyavasthaanusaare. na bhakta"sca hanaaniiyanaamaa maanava eko
tannagaranivāsināṁ sarvveṣāṁ yihūdīyānāṁ mānyo vyavasthānusāreṇa bhaktaśca hanānīyanāmā mānava eko
13 mama sannidhim etya ti. s.than akathayat, he bhraata. h "saula sud. r.s. ti rbhava tasmin da. n.de. aha. m samyak ta. m d. r.s. tavaan|
mama sannidhim etya tiṣṭhan akathayat, he bhrātaḥ śaula sudṛṣṭi rbhava tasmin daṇḍe'haṁ samyak taṁ dṛṣṭavān|
14 tata. h sa mahya. m kathitavaan yathaa tvam ii"svarasyaabhipraaya. m vetsi tasya "suddhasattvajanasya dar"sana. m praapya tasya "sriimukhasya vaakya. m "s. r.no. si tannimittam asmaaka. m puurvvapuru. saa. naam ii"svarastvaa. m manoniita. m k. rtavaana. m|
tataḥ sa mahyaṁ kathitavān yathā tvam īśvarasyābhiprāyaṁ vetsi tasya śuddhasattvajanasya darśanaṁ prāpya tasya śrīmukhasya vākyaṁ śṛṇoṣi tannimittam asmākaṁ pūrvvapuruṣāṇām īśvarastvāṁ manonītaṁ kṛtavānaṁ|
15 yato yadyad adraak. siira"srau. sii"sca sarvve. saa. m maanavaanaa. m samiipe tva. m te. saa. m saak. sii bhavi. syasi|
yato yadyad adrākṣīraśrauṣīśca sarvveṣāṁ mānavānāṁ samīpe tvaṁ teṣāṁ sākṣī bhaviṣyasi|
16 ataeva kuto vilambase? prabho rnaamnaa praarthya nijapaapaprak. saalanaartha. m majjanaaya samutti. s.tha|
ataeva kuto vilambase? prabho rnāmnā prārthya nijapāpaprakṣālanārthaṁ majjanāya samuttiṣṭha|
17 tata. h para. m yiruu"saalamnagara. m pratyaagatya mandire. aham ekadaa praarthaye, tasmin samaye. aham abhibhuuta. h san prabhuu. m saak. saat pa"syan,
tataḥ paraṁ yirūśālamnagaraṁ pratyāgatya mandire'ham ekadā prārthaye, tasmin samaye'ham abhibhūtaḥ san prabhūṁ sākṣāt paśyan,
18 tva. m tvarayaa yiruu"saalama. h prati. s.thasva yato lokaamayi tava saak. sya. m na grahii. syanti, maampratyudita. m tasyeda. m vaakyam a"srau. sam|
tvaṁ tvarayā yirūśālamaḥ pratiṣṭhasva yato lokāmayi tava sākṣyaṁ na grahīṣyanti, māmpratyuditaṁ tasyedaṁ vākyam aśrauṣam|
19 tatoha. m pratyavaadi. sam he prabho pratibhajanabhavana. m tvayi vi"svaasino lokaan baddhvaa prah. rtavaan,
tatohaṁ pratyavādiṣam he prabho pratibhajanabhavanaṁ tvayi viśvāsino lokān baddhvā prahṛtavān,
20 tathaa tava saak. si. na. h stiphaanasya raktapaatanasamaye tasya vinaa"sa. m sammanya sannidhau ti. s.than hant. rlokaanaa. m vaasaa. msi rak. sitavaan, etat te vidu. h|
tathā tava sākṣiṇaḥ stiphānasya raktapātanasamaye tasya vināśaṁ sammanya sannidhau tiṣṭhan hantṛlokānāṁ vāsāṁsi rakṣitavān, etat te viduḥ|
21 tata. h so. akathayat prati. s.thasva tvaa. m duurasthabhinnade"siiyaanaa. m samiipa. m pre. sayi. sye|
tataḥ so'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadeśīyānāṁ samīpaṁ preṣayiṣye|
22 tadaa lokaa etaavatparyyantaa. m tadiiyaa. m kathaa. m "srutvaa proccairakathayan, ena. m bhuuma. n.dalaad duuriikuruta, etaad. r"sajanasya jiivana. m nocitam|
tadā lokā etāvatparyyantāṁ tadīyāṁ kathāṁ śrutvā proccairakathayan, enaṁ bhūmaṇḍalād dūrīkuruta, etādṛśajanasya jīvanaṁ nocitam|
23 ityuccai. h kathayitvaa vasanaani parityajya gaga. na. m prati dhuuliirak. sipan
ityuccaiḥ kathayitvā vasanāni parityajya gagaṇaṁ prati dhūlīrakṣipan
24 tata. h sahasrasenaapati. h paula. m durgaabhyantara netu. m samaadi"sat| etasya pratikuulaa. h santo lokaa. h kinnimittam etaavaduccai. hsvaram akurvvan, etad vettu. m ta. m ka"sayaa prah. rtya tasya pariik. saa. m karttumaadi"sat|
tataḥ sahasrasenāpatiḥ paulaṁ durgābhyantara netuṁ samādiśat| etasya pratikūlāḥ santo lokāḥ kinnimittam etāvaduccaiḥsvaram akurvvan, etad vettuṁ taṁ kaśayā prahṛtya tasya parīkṣāṁ karttumādiśat|
25 padaataya"scarmmanirmmitarajjubhistasya bandhana. m karttumudyataastaastadaanii. m paula. h sammukhasthita. m "satasenaapatim uktavaan da. n.daaj naayaam apraaptaayaa. m ki. m romiloka. m praharttu. m yu. smaakam adhikaarosti?
padātayaścarmmanirmmitarajjubhistasya bandhanaṁ karttumudyatāstāstadānīṁ paulaḥ sammukhasthitaṁ śatasenāpatim uktavān daṇḍājñāyām aprāptāyāṁ kiṁ romilokaṁ praharttuṁ yuṣmākam adhikārosti?
26 enaa. m kathaa. m "srutvaa sa sahasrasenaapate. h sannidhi. m gatvaa taa. m vaarttaamavadat sa romiloka etasmaat saavadhaana. h san karmma kuru|
enāṁ kathāṁ śrutvā sa sahasrasenāpateḥ sannidhiṁ gatvā tāṁ vārttāmavadat sa romiloka etasmāt sāvadhānaḥ san karmma kuru|
27 tasmaat sahasrasenaapati rgatvaa tamapraak. siit tva. m ki. m romiloka. h? iti maa. m bruuhi| so. akathayat satyam|
tasmāt sahasrasenāpati rgatvā tamaprākṣīt tvaṁ kiṁ romilokaḥ? iti māṁ brūhi| so'kathayat satyam|
28 tata. h sahasrasenaapati. h kathitavaan bahudravi. na. m dattvaaha. m tat paurasakhya. m praaptavaan; kintu paula. h kathitavaan aha. m janunaa tat praapto. asmi|
tataḥ sahasrasenāpatiḥ kathitavān bahudraviṇaṁ dattvāhaṁ tat paurasakhyaṁ prāptavān; kintu paulaḥ kathitavān ahaṁ janunā tat prāpto'smi|
29 ittha. m sati ye prahaare. na ta. m pariik. situ. m samudyataa aasan te tasya samiipaat praati. s.thanta; sahasrasenaapatista. m romiloka. m vij naaya svaya. m yat tasya bandhanam akaar. siit tatkaara. naad abibhet|
itthaṁ sati ye prahāreṇa taṁ parīkṣituṁ samudyatā āsan te tasya samīpāt prātiṣṭhanta; sahasrasenāpatistaṁ romilokaṁ vijñāya svayaṁ yat tasya bandhanam akārṣīt tatkāraṇād abibhet|
30 yihuudiiyalokaa. h paula. m kuto. apavadante tasya v. rttaanta. m j naatu. m vaa nchan sahasrasenaapati. h pare. ahani paula. m bandhanaat mocayitvaa pradhaanayaajakaan mahaasabhaayaa. h sarvvalokaa"sca samupasthaatum aadi"sya te. saa. m sannidhau paulam avarohya sthaapitavaan|
yihūdīyalokāḥ paulaṁ kuto'pavadante tasya vṛttāntaṁ jñātuṁ vāñchan sahasrasenāpatiḥ pare'hani paulaṁ bandhanāt mocayitvā pradhānayājakān mahāsabhāyāḥ sarvvalokāśca samupasthātum ādiśya teṣāṁ sannidhau paulam avarohya sthāpitavān|