< preritaa.h 2 >

1 apara nca nistaarotsavaat para. m pa ncaa"sattame dine samupasthite sati te sarvve ekaacittiibhuuya sthaana ekasmin militaa aasan|
Now when the day of Pentecost had come, they were all together in one place.
2 etasminneva samaye. akasmaad aakaa"saat praca. n.daatyugravaayo. h "sabdavad eka. h "sabda aagatya yasmin g. rhe ta upaavi"san tad g. rha. m samasta. m vyaapnot|
Suddenly there came from the sky a sound like the rushing of a mighty wind, and it filled all the house where they were sitting.
3 tata. h para. m vahni"sikhaasvaruupaa jihvaa. h pratyak. siibhuuya vibhaktaa. h satya. h pratijanorddhve sthagitaa abhuuvan|
Tongues like fire appeared and were distributed to them, and one sat on each of them.
4 tasmaat sarvve pavitre. naatmanaa paripuur. naa. h santa aatmaa yathaa vaacitavaan tadanusaare. naanyade"siiyaanaa. m bhaa. saa uktavanta. h|
They were all filled with the Holy Spirit, and began to speak in other languages, as the Spirit enabled them to speak out.
5 tasmin samaye p. rthiviisthasarvvade"sebhyo yihuudiiyamataavalambino bhaktalokaa yiruu"saalami praavasan;
Now there were dwelling in Jerusalem Jews, devout people from every nation under the sky.
6 tasyaa. h kathaayaa. h ki. mvadantyaa jaatatvaat sarvve lokaa militvaa nijanijabhaa. sayaa "si. syaa. naa. m kathaakathana. m "srutvaa samudvignaa abhavan|
When this sound was heard, the crowd came together, and were bewildered, because everyone heard them speaking in his own language.
7 sarvvaeva vismayaapannaa aa"scaryyaanvitaa"sca santa. h paraspara. m uktavanta. h pa"syata ye kathaa. m kathayanti te sarvve gaaliiliiyalokaa. h ki. m na bhavanti?
They were all amazed and marveled, saying, "Look, are not all these who speak Galileans?
8 tarhi vaya. m pratyeka"sa. h svasvajanmade"siiyabhaa. saabhi. h kathaa ete. saa. m "s. r.numa. h kimida. m?
How do we hear, everyone in our own native language?
9 paarthii-maadii-araamnaharayimde"sanivaasimano yihuudaa-kappadakiyaa-panta-aa"siyaa-
Parthians, Medes, Elamites, and people from Mesopotamia, Judea, Cappadocia, Pontus, Asia,
10 phrugiyaa-pamphuliyaa-misaranivaasina. h kurii. niinika. tavarttiluubiiyaprade"sanivaasino romanagaraad aagataa yihuudiiyalokaa yihuudiiyamatagraahi. na. h kriitiiyaa araabiiyaadayo lokaa"sca ye vayam
Phrygia, Pamphylia, Egypt, the parts of Libya around Cyrene, visitors from Rome, both Jews and proselytes,
11 asmaaka. m nijanijabhaa. saabhirete. saam ii"svariiyamahaakarmmavyaakhyaana. m "s. r.numa. h|
Cretans and Arabians: we hear them speaking in our tongues the mighty works of God."
12 ittha. m te sarvvaeva vismayaapannaa. h sandigdhacittaa. h santa. h parasparamuucu. h, asya ko bhaava. h?
They were all amazed, and were perplexed, saying one to another, "What does this mean?"
13 apare kecit parihasya kathitavanta ete naviinadraak. saarasena mattaa abhavan|
Others, mocking, said, "They are filled with new wine."
14 tadaa pitara ekaada"sabhi rjanai. h saaka. m ti. s.than taallokaan uccai. hkaaram avadat, he yihuudiiyaa he yiruu"saalamnivaasina. h sarvve, avadhaana. m k. rtvaa madiiyavaakya. m budhyadhva. m|
But Peter, standing up with the eleven, lifted up his voice, and spoke out to them, "You men of Judea, and all you who live in Jerusalem, let this be known to you, and listen to my words.
15 idaaniim ekayaamaad adhikaa velaa naasti tasmaad yuuya. m yad anumaatha maanavaa ime madyapaanena mattaastanna|
For these are not drunk, as you suppose, seeing it is only nine in the morning.
16 kintu yoyelbhavi. syadvaktraitadvaakyamukta. m yathaa,
But this is what has been spoken through the prophet Joel:
17 ii"svara. h kathayaamaasa yugaantasamaye tvaham| var. si. syaami svamaatmaana. m sarvvapraa. nyupari dhruvam| bhaavivaakya. m vadi. syanti kanyaa. h putraa"sca vastuta. h|pratyaade"sa nca praapsyanti yu. smaaka. m yuvamaanavaa. h| tathaa praaciinalokaastu svapnaan drak. syanti ni"scita. m|
'And it will be in the last days, says God, that I will pour out my Spirit on all flesh; and your sons and your daughters will prophesy, and your young men will see visions, and your old men will dream dreams.
18 var. si. syaami tadaatmaana. m daasadaasiijanopiri| tenaiva bhaavivaakya. m te vadi. syanti hi sarvva"sa. h|
And even on my servants, both men and women, I will pour out my Spirit in those days, and they will prophesy.
19 uurddhvasthe gaga. ne caiva niicasthe p. rthiviitale| "so. nitaani b. rhadbhaanuun ghanadhuumaadikaani ca| cihnaani dar"sayi. syaami mahaa"scaryyakriyaastathaa|
And I will show wonders in the sky above, and signs on the earth beneath; blood, and fire, and billows of smoke.
20 mahaabhayaanakasyaiva taddinasya pare"situ. h| puraagamaad ravi. h k. r.s. no rakta"scandro bhavi. syata. h|
The sun will be turned into darkness, and the moon into blood, before the great and glorious day of the Lord comes.
21 kintu ya. h parame"sasya naamni sampraarthayi. syate| saeva manujo nuuna. m paritraato bhavi. syati||
And it will be that whoever will call on the name of the Lord will be saved.'
22 ato he israayelva. m"siiyalokaa. h sarvve kathaayaametasyaam mano nidhaddhva. m naasaratiiyo yii"surii"svarasya manoniita. h pumaan etad ii"svarastatk. rtairaa"scaryyaadbhutakarmmabhi rlak. sa. nai"sca yu. smaaka. m saak. saadeva pratipaaditavaan iti yuuya. m jaaniitha|
"Men of Israel, hear these words. Jesus the Nazorean, a man approved by God to you by mighty works and wonders and signs which God did by him in the midst of you, even as you yourselves know,
23 tasmin yii"sau ii"svarasya puurvvani"scitamantra. naaniruupa. naanusaare. na m. rtyau samarpite sati yuuya. m ta. m dh. rtvaa du. s.talokaanaa. m hastai. h kru"se vidhitvaahata|
him, being delivered up by the determined counsel and foreknowledge of God, by the hand of lawless men, crucified and killed;
24 kintvii"svarasta. m nidhanasya bandhanaanmocayitvaa udasthaapayat yata. h sa m. rtyunaa baddhasti. s.thatiiti na sambhavati|
whom God raised up, having freed him from the pains of death, because it was not possible that he should be held by it.
25 etastin daayuudapi kathitavaan yathaa, sarvvadaa mama saak. saatta. m sthaapaya parame"svara. m| sthite maddak. si. ne tasmin skhali. syaami tvaha. m nahi|
For David says concerning him, 'I saw the Lord always before me, for he is at my right hand, that I should not be shaken.
26 aanandi. syati taddheto rmaamakiina. m manastu vai| aahlaadi. syati jihvaapi madiiyaa tu tathaiva ca| pratyaa"sayaa "sariirantu madiiya. m vai"sayi. syate|
Therefore my heart was glad, and my tongue rejoiced, and moreover my flesh also will dwell in hope;
27 paraloke yato hetostva. m maa. m naiva hi tyak. syasi| svakiiya. m pu. nyavanta. m tva. m k. sayitu. m naiva daasyasi| eva. m jiivanamaarga. m tva. m maameva dar"sayi. syasi| (Hadēs g86)
because you will not abandon my soul in Sheol, neither will you allow your Holy One to see decay. (Hadēs g86)
28 svasammukhe ya aanando dak. si. ne svasya yat sukha. m| ananta. m tena maa. m puur. na. m kari. syasi na sa. m"saya. h||
You made known to me the paths of life. You will make me full of joy in your presence.'
29 he bhraataro. asmaaka. m tasya puurvvapuru. sasya daayuuda. h kathaa. m spa. s.ta. m kathayitu. m maam anumanyadhva. m, sa praa. naan tyaktvaa "sma"saane sthaapitobhavad adyaapi tat "sma"saanam asmaaka. m sannidhau vidyate|
"Brothers, I may tell you freely of the patriarch David, that he both died and was buried, and his tomb is with us to this day.
30 phalato laukikabhaavena daayuudo va. m"se khrii. s.ta. m janma graahayitvaa tasyaiva si. mhaasane samuve. s.tu. m tamutthaapayi. syati parame"svara. h "sapatha. m kutvaa daayuuda. h samiipa imam a"ngiikaara. m k. rtavaan,
Therefore, being a prophet, and knowing that God had sworn with an oath to him that one of his descendants would sit on his throne,
31 iti j naatvaa daayuud bhavi. syadvaadii san bhavi. syatkaaliiyaj naanena khrii. s.totthaane kathaamimaa. m kathayaamaasa yathaa tasyaatmaa paraloke na tyak. syate tasya "sariira nca na k. se. syati; (Hadēs g86)
he foreseeing this spoke about the resurrection of the Christ, that neither was he left in Sheol, nor did his flesh see decay. (Hadēs g86)
32 ata. h parame"svara ena. m yii"su. m "sma"saanaad udasthaapayat tatra vaya. m sarvve saak. si. na aasmahe|
This Jesus God raised up, to which we all are witnesses.
33 sa ii"svarasya dak. si. nakare. nonnati. m praapya pavitra aatmina pitaa yama"ngiikaara. m k. rtavaan tasya phala. m praapya yat pa"syatha "s. r.nutha ca tadavar. sat|
Being therefore exalted by the right hand of God, and having received from the Father the promise of the Holy Spirit, he has poured out this, which you see and hear.
34 yato daayuud svarga. m naaruroha kintu svayam imaa. m kathaam akathayad yathaa, mama prabhumida. m vaakyamavadat parame"svara. h|
For David did not ascend into the heavens, but he says himself, 'The Lord said to my Lord, "Sit by my right hand,
35 tava "satruunaha. m yaavat paadapii. tha. m karomi na| taavat kaala. m madiiye tva. m dak. savaar"sva upaavi"sa|
until I make your enemies a footstool for your feet."'
36 ato ya. m yii"su. m yuuya. m kru"se. ahata parame"svarasta. m prabhutvaabhi. siktatvapade nyayu. mkteti israayeliiyaa lokaa ni"scita. m jaanantu|
"Let all the house of Israel therefore know certainly that God has made him both Lord and Christ, this Jesus whom you crucified."
37 etaad. r"sii. m kathaa. m "srutvaa te. saa. m h. rdayaanaa. m vidiir. natvaat te pitaraaya tadanyapreritebhya"sca kathitavanta. h, he bhraat. rga. na vaya. m ki. m kari. syaama. h?
Now when they heard this, they were acutely distressed, and said to Peter and the rest of the apostles, "Brothers, what should we do?"
38 tata. h pitara. h pratyavadad yuuya. m sarvve sva. m sva. m mana. h parivarttayadhva. m tathaa paapamocanaartha. m yii"sukhrii. s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa. m paritram aatmaana. m lapsyatha|
Peter said to them, "Repent, and be baptized, every one of you, in the name of Jesus Christ for the forgiveness of your sins, and you will receive the gift of the Holy Spirit.
39 yato yu. smaaka. m yu. smatsantaanaanaa nca duurasthasarvvalokaanaa nca nimittam arthaad asmaaka. m prabhu. h parame"svaro yaavato laakaan aahvaasyati te. saa. m sarvve. saa. m nimittam ayama"ngiikaara aaste|
For to you is the promise, and to your children, and to all who are far off, even as many as the Lord our God will call to himself."
40 etadanyaabhi rbahukathaabhi. h pramaa. na. m datvaakathayat etebhyo vipathagaamibhyo varttamaanalokebhya. h svaan rak. sata|
With many other words he testified, and exhorted them, saying, "Save yourselves from this crooked generation."
41 tata. h para. m ye saanandaastaa. m kathaam ag. rhlan te majjitaa abhavan| tasmin divase praaye. na trii. ni sahasraa. ni lokaaste. saa. m sapak. saa. h santa. h
Then those who received his word were baptized. There were added that day about three thousand souls.
42 preritaanaam upade"se sa"ngatau puupabha njane praarthanaasu ca mana. hsa. myoga. m k. rtvaati. s.than|
They continued steadfastly in the apostles' teaching and fellowship, in the breaking of bread, and prayer.
43 preritai rnaanaaprakaaralak. sa. ne. su mahaa"scaryyakarmamasu ca dar"site. su sarvvalokaanaa. m bhayamupasthita. m|
Fear came on every soul, and many wonders and signs were done through the apostles.
44 vi"svaasakaari. na. h sarvva ca saha ti. s.thanata. h| sve. saa. m sarvvaa. h sampattii. h saadhaara. nyena sthaapayitvaabhu njata|
All who believed were together, and had all things in common.
45 phalato g. rhaa. ni dravyaa. ni ca sarvvaa. ni vikriiya sarvve. saa. m svasvaprayojanaanusaare. na vibhajya sarvvebhyo. adadan|
They sold their possessions and goods, and distributed them to all, according as anyone had need.
46 sarvva ekacittiibhuuya dine dine mandire santi. s.thamaanaa g. rhe g. rhe ca puupaanabha njanta ii"svarasya dhanyavaada. m kurvvanto lokai. h samaad. rtaa. h paramaanandena saralaanta. hkara. nena bhojana. m paana ncakurvvan|
Day by day, continuing steadfastly with one accord in the temple, and breaking bread at home, they took their food with gladness and singleness of heart,
47 parame"svaro dine dine paritraa. nabhaajanai rma. n.daliim avarddhayat|
praising God, and having favor with all the people. The Lord added to their number day by day those who were being saved.

< preritaa.h 2 >