< preritaa.h 16 >

1 paulo darbbiilustraanagarayorupasthitobhavat tatra tiimathiyanaamaa "si. sya eka aasiit; sa vi"svaasinyaa yihuudiiyaayaa yo. sito garbbhajaata. h kintu tasya pitaanyade"siiyaloka. h|
Κατήντησε δὲ εἰς Δέρβην καὶ Λύστραν. καὶ ἰδοὺ μαθητής τις ἦν ἐκεῖ ὀνόματι Τιμόθεος, υἱὸς γυναικός [τινος] Ἰουδαίας πιστῆς, πατρὸς δὲ Ἕλληνος,
2 sa jano lustraa-ikaniyanagarasthaanaa. m bhraat. r.naa. m samiipepi sukhyaatimaan aasiit|
ὃς ἐμαρτυρεῖτο ὑπὸ τῶν ἐν Λύστροις καὶ Ἰκονίῳ ἀδελφῶν.
3 paulasta. m svasa"ngina. m karttu. m mati. m k. rtvaa ta. m g. rhiitvaa tadde"sanivaasinaa. m yihuudiiyaanaam anurodhaat tasya tvakcheda. m k. rtavaan yatastasya pitaa bhinnade"siiyaloka iti sarvvairaj naayata|
τοῦτον ἠθέλησεν ὁ Παῦλος σὺν αὐτῷ ἐξελθεῖν, καὶ λαβὼν περιέτεμεν αὐτὸν διὰ τοὺς Ἰουδαίους τοὺς ὄντας ἐν τοῖς τόποις ἐκείνοις· ᾔδεισαν γὰρ ἅπαντες τὸν πατέρα αὐτοῦ ὅτι Ἕλλην ὑπῆρχεν.
4 tata. h para. m te nagare nagare bhramitvaa yiruu"saalamasthai. h preritai rlokapraaciinai"sca niruupita. m yad vyavasthaapatra. m tadanusaare. naacaritu. m lokebhyastad dattavanta. h|
Ὡς δὲ διεπορεύοντο τὰς πόλεις, παρεδίδουν αὐτοῖς φυλάσσειν τὰ δόγματα τὰ κεκριμένα ὑπὸ τῶν ἀποστόλων καὶ τῶν πρεσβυτέρων τῶν ἐν Ἱερουσαλήμ.
5 tenaiva sarvve dharmmasamaajaa. h khrii. s.tadharmme susthiraa. h santa. h pratidina. m varddhitaa abhavan|
Αἱ μὲν οὖν ἐκκλησίαι ἐστερεοῦντο τῇ πίστει καὶ ἐπερίσσευον τῷ ἀριθμῷ καθ᾽ ἡμέραν.
6 te. su phrugiyaagaalaatiyaade"samadhyena gate. su satsu pavitra aatmaa taan aa"siyaade"se kathaa. m prakaa"sayitu. m prati. siddhavaan|
Διελθόντες δὲ τὴν Φρυγίαν καὶ τὴν Γαλατικὴν χώραν, κωλυθέντες ὑπὸ τοῦ Ἁγίου Πνεύματος λαλῆσαι τὸν λόγον ἐν τῇ Ἀσίᾳ,
7 tathaa musiyaade"sa upasthaaya bithuniyaa. m gantu. m tairudyoge k. rte aatmaa taan naanvamanyata|
ἐλθόντες κατὰ τὴν Μυσίαν ἐπείραζον κατὰ τὴν Βιθυνίαν πορεύεσθαι· καὶ οὐκ εἴασεν αὐτοὺς τὸ Πνεῦμα.
8 tasmaat te musiyaade"sa. m parityajya troyaanagara. m gatvaa samupasthitaa. h|
παρελθόντες δὲ τὴν Μυσίαν κατέβησαν εἰς Τρῳάδα.
9 raatrau paula. h svapne d. r.s. tavaan eko maakidaniyalokasti. s.than vinaya. m k. rtvaa tasmai kathayati, maakidaniyaade"sam aagatyaasmaan upakurvviti|
καὶ ὅραμα διὰ τῆς νυκτὸς ὤφθη τῷ Παύλῳ· ἀνήρ τις ἦν Μακεδὼν ἑστώς, παρακαλῶν αὐτὸν καὶ λέγων· διαβὰς εἰς Μακεδονίαν βοήθησον ἡμῖν.
10 tasyettha. m svapnadar"sanaat prabhustadde"siiyalokaan prati susa. mvaada. m pracaarayitum asmaan aahuuyatiiti ni"scita. m buddhvaa vaya. m tuur. na. m maakidaniyaade"sa. m gantum udyogam akurmma|
ὡς δὲ τὸ ὅραμα εἶδεν, εὐθέως ἐζητήσαμεν ἐξελθεῖν εἰς τὴν Μακεδονίαν, συμβιβάζοντες ὅτι προσκέκληται ἡμᾶς ὁ Κύριος εὐαγγελίσασθαι αὐτούς.
11 tata. h para. m vaya. m troyaanagaraad prasthaaya. rjumaarge. na saamathraakiyopadviipena gatvaa pare. ahani niyaapalinagara upasthitaa. h|
Ἀναχθέντες οὖν ἀπὸ τῆς Τρῳάδος εὐθυδρομήσαμεν εἰς Σαμοθρᾴκην, τῇ δὲ ἐπιούσῃ εἰς Νεάπολιν,
12 tasmaad gatvaa maakidaniyaantarvvartti romiiyavasatisthaana. m yat philipiinaamapradhaananagara. m tatropasthaaya katipayadinaani tatra sthitavanta. h|
ἐκεῖθέν τε εἰς Φιλίππους, ἥτις ἐστὶ πρώτη τῆς μερίδος τῆς Μακεδονίας πόλις κολωνία. Ἦμεν δὲ ἐν αὐτῇ τῇ πόλει διατρίβοντες ἡμέρας τινάς,
13 vi"sraamavaare nagaraad bahi rgatvaa nadiita. te yatra praarthanaacaara aasiit tatropavi"sya samaagataa naarii. h prati kathaa. m praacaarayaama|
τῇ τε ἡμέρᾳ τῶν σαββάτων ἐξήλθομεν ἔξω τῆς πόλεως παρὰ ποταμὸν οὗ ἐνομίζετο προσευχὴ εἶναι, καὶ καθίσαντες ἐλαλοῦμεν ταῖς συνελθούσαις γυναιξί.
14 tata. h thuyaatiiraanagariiyaa dhuu. saraambaravikraayi. nii ludiyaanaamikaa yaa ii"svarasevikaa yo. sit "srotrii. naa. m madhya aasiit tayaa pauloktavaakyaani yad g. rhyante tadartha. m prabhustasyaa manodvaara. m muktavaan|
καί τις γυνὴ ὀνόματι Λυδία, πορφυρόπωλις πόλεως Θυατείρων, σεβομένη τὸν Θεόν, ἤκουεν, ἧς ὁ Κύριος διήνοιξε τὴν καρδίαν προσέχειν τοῖς λαλουμένοις ὑπὸ τοῦ Παύλου.
15 ata. h saa yo. sit saparivaaraa majjitaa satii vinaya. m k. rtvaa kathitavatii, yu. smaaka. m vicaaraad yadi prabhau vi"svaasinii jaataaha. m tarhi mama g. rham aagatya ti. s.thata| ittha. m saa yatnenaasmaan asthaapayat|
ὡς δὲ ἐβαπτίσθη καὶ ὁ οἶκος αὐτῆς, παρεκάλεσε λέγουσα· εἰ κεκρίκατέ με πιστὴν τῷ Κυρίῳ εἶναι, εἰσελθόντες εἰς τὸν οἶκόν μου μείνατε· καὶ παρεβιάσατο ἡμᾶς.
16 yasyaa ga. nanayaa tadadhipatiinaa. m bahudhanopaarjana. m jaata. m taad. r"sii ga. nakabhuutagrastaa kaacana daasii praarthanaasthaanagamanakaala aagatyaasmaan saak. saat k. rtavatii|
Ἐγένετο δὲ πορευομένων ἡμῶν εἰς προσευχὴν παιδίσκην τινὰ ἔχουσαν πνεῦμα πύθωνος ἀπαντῆσαι ἡμῖν, ἥτις ἐργασίαν πολλὴν παρεῖχε τοῖς κυρίοις αὐτῆς μαντευομένη.
17 saasmaaka. m paulasya ca pa"scaad etya proccai. h kathaamimaa. m kathitavatii, manu. syaa ete sarvvoparisthasye"svarasya sevakaa. h santo. asmaan prati paritraa. nasya maarga. m prakaa"sayanti|
αὕτη κατακολουθήσασα τῷ Παύλῳ καὶ τῷ Σίλᾳ ἔκραζε λέγουσα· οὗτοι οἱ ἄνθρωποι δοῦλοι τοῦ Θεοῦ τοῦ ὑψίστου εἰσίν, οἵτινες καταγγέλλουσιν ἡμῖν ὁδὸν σωτηρίας.
18 saa kanyaa bahudinaani taad. r"sam akarot tasmaat paulo du. hkhita. h san mukha. m paraavartya ta. m bhuutamavadad, aha. m yii"sukhrii. s.tasya naamnaa tvaamaaj naapayaami tvamasyaa bahirgaccha; tenaiva tatk. sa. naat sa bhuutastasyaa bahirgata. h|
τοῦτο δὲ ἐποίει ἐπὶ πολλὰς ἡμέρας. διαπονηθεὶς δὲ ὁ Παῦλος καὶ ἐπιστρέψας τῷ πνεύματι εἶπε· παραγγέλλω σοι ἐν τῷ ὀνόματι Ἰησοῦ Χριστοῦ ἐξελθεῖν ἀπ᾽ αὐτῆς. καὶ ἐξῆλθεν αὐτῇ τῇ ὥρᾳ.
19 tata. h sve. saa. m laabhasya pratyaa"saa viphalaa jaateti vilokya tasyaa. h prabhava. h paula. m siila nca dh. rtvaak. r.sya vicaarasthaane. adhipatiinaa. m samiipam aanayan|
Ἰδόντες δὲ οἱ κύριοι αὐτῆς ὅτι ἐξῆλθεν ἡ ἐλπὶς τῆς ἐργασίας αὐτῶν, ἐπιλαβόμενοι τὸν Παῦλον καὶ τὸν Σίλαν εἵλκυσαν εἰς τὴν ἀγορὰν ἐπὶ τοὺς ἄρχοντας,
20 tata. h "saasakaanaa. m nika. ta. m niitvaa romilokaa vayam asmaaka. m yad vyavahara. na. m grahiitum aacaritu nca ni. siddha. m,
καὶ προσαγαγόντες αὐτοὺς τοῖς στρατηγοῖς εἶπον· οὗτοι οἱ ἄνθρωποι ἐκταράσσουσιν ἡμῶν τὴν πόλιν Ἰουδαῖοι ὑπάρχοντες,
21 ime yihuudiiyalokaa. h santopi tadeva "sik. sayitvaa nagare. asmaakam atiiva kalaha. m kurvvanti,
καὶ καταγγέλλουσιν ἔθη ἃ οὐκ ἔξεστιν ἡμῖν παραδέχεσθαι οὐδὲ ποιεῖν Ῥωμαίοις οὖσι.
22 iti kathite sati lokanivahastayo. h praatikuulyenodati. s.that tathaa "saasakaastayo rvastraa. ni chitvaa vetraaghaata. m karttum aaj naapayan|
καὶ συνεπέστη ὁ ὄχλος κατ᾽ αὐτῶν. καὶ οἱ στρατηγοὶ περιρρήξαντες αὐτῶν τὰ ἱμάτια ἐκέλευον ῥαβδίζειν,
23 apara. m te tau bahu prahaaryya tvametau kaaraa. m niitvaa saavadhaana. m rak. sayeti kaaraarak. sakam aadi"san|
πολλάς τε ἐπιθέντες αὐτοῖς πληγὰς ἔβαλον εἰς φυλακήν, παραγγείλαντες τῷ δεσμοφύλακι ἀσφαλῶς τηρεῖν αὐτούς·
24 ittham aaj naa. m praapya sa taavabhyantarasthakaaraa. m niitvaa paade. su paadapaa"siibhi rbaddhvaa sthaapitaavaan|
ὃς παραγγελίαν τοιαύτην εἰληφὼς ἔβαλεν αὐτοὺς εἰς τὴν ἐσωτέραν φυλακὴν καὶ τοὺς πόδας αὐτῶν ἠσφαλίσατο εἰς τὸ ξύλον.
25 atha ni"siithasamaye paulasiilaavii"svaramuddi"sya praathanaa. m gaana nca k. rtavantau, kaaraasthitaa lokaa"sca tada"s. r.nvan
Κατὰ δὲ τὸ μεσονύκτιον Παῦλος καὶ Σίλας προσευχόμενοι ὕμνουν τὸν Θεόν· ἐπηκροῶντο δὲ αὐτῶν οἱ δέσμιοι.
26 tadaakasmaat mahaan bhuumikampo. abhavat tena bhittimuulena saha kaaraa kampitaabhuut tatk. sa. naat sarvvaa. ni dvaaraa. ni muktaani jaataani sarvve. saa. m bandhanaani ca muktaani|
ἄφνω δὲ σεισμὸς ἐγένετο μέγας, ὥστε σαλευθῆναι τὰ θεμέλια τοῦ δεσμωτηρίου, ἀνεῴχθησάν τε παραχρῆμα αἱ θύραι πᾶσαι καὶ πάντων τὰ δεσμὰ ἀνέθη.
27 ataeva kaaraarak. sako nidraato jaagaritvaa kaaraayaa dvaaraa. ni muktaani d. r.s. tvaa bandilokaa. h palaayitaa ityanumaaya ko. saat kha"nga. m bahi. h k. rtvaatmaghaata. m karttum udyata. h|
ἔξυπνος δὲ γενόμενος ὁ δεσμοφύλαξ καὶ ἰδὼν ἀνεῳγμένας τὰς θύρας τῆς φυλακῆς, σπασάμενος μάχαιραν ἔμελλεν ἑαυτὸν ἀναιρεῖν, νομίζων ἐκπεφευγέναι τοὺς δεσμίους.
28 kintu paula. h proccaistamaahuuya kathitavaan pa"sya vaya. m sarvve. atraasmahe, tva. m nijapraa. nahi. msaa. m maakaar. sii. h|
ἐφώνησε δὲ φωνῇ μεγάλῃ ὁ Παῦλος λέγων· μηδὲν πράξῃς σεαυτῷ κακόν· ἅπαντες γάρ ἐσμεν ἐνθάδε.
29 tadaa pradiipam aanetum uktvaa sa kampamaana. h san ullampyaabhyantaram aagatya paulasiilayo. h paade. su patitavaan|
αἰτήσας δὲ φῶτα εἰσεπήδησε, καὶ ἔντρομος γενόμενος προσέπεσε τῷ Παύλῳ καὶ τῷ Σίλᾳ,
30 pa"scaat sa tau bahiraaniiya p. r.s. tavaan he mahecchau paritraa. na. m praaptu. m mayaa ki. m karttavya. m?
καὶ προαγαγὼν αὐτοὺς ἔξω ἔφη· κύριοι, τί με δεῖ ποιεῖν ἵνα σωθῶ;
31 pa"scaat tau svag. rhamaaniiya tayo. h sammukhe khaadyadravyaa. ni sthaapitavaan tathaa sa svaya. m tadiiyaa. h sarvve parivaaraa"sce"svare vi"svasanta. h saananditaa abhavan|
οἱ δὲ εἶπον· πίστευσον ἐπὶ τὸν Κύριον Ἰησοῦν Χριστόν, καὶ σωθήσῃ σὺ καὶ ὁ οἶκός σου.
32 tasmai tasya g. rhasthitasarvvalokebhya"sca prabho. h kathaa. m kathitavantau|
καὶ ἐλάλησαν αὐτῷ τὸν λόγον τοῦ Κυρίου καὶ πᾶσι τοῖς ἐν τῇ οἰκίᾳ αὐτοῦ.
33 tathaa raatrestasminneva da. n.de sa tau g. rhiitvaa tayo. h prahaaraa. naa. m k. sataani prak. saalitavaan tata. h sa svaya. m tasya sarvve parijanaa"sca majjitaa abhavan|
καὶ παραλαβὼν αὐτοὺς ἐν ἐκείνῃ τῇ ὥρᾳ τῆς νυκτὸς ἔλουσεν ἀπὸ τῶν πληγῶν, καὶ ἐβαπτίσθη αὐτὸς καὶ οἱ αὐτοῦ πάντες παραχρῆμα,
34 pa"scaat tau svag. rhamaaniiya tayo. h sammukhe khaadyadravyaa. ni sthaapitavaan tathaa sa svaya. m tadiiyaa. h sarvve parivaaraa"sce"svare vi"svasanta. h saananditaa abhavan|
ἀναγαγών τε αὐτοὺς εἰς τὸν οἶκον αὐτοῦ παρέθηκε τράπεζαν, καὶ ἠγαλλιᾶτο πανοικὶ πεπιστευκὼς τῷ Θεῷ.
35 dina upasthite tau lokau mocayeti kathaa. m kathayitu. m "saasakaa. h padaatiga. na. m pre. sitavanta. h|
Ἡμέρας δὲ γενομένης ἀπέστειλαν οἱ στρατηγοὶ τοὺς ῥαβδούχους λέγοντες· ἀπόλυσον τοὺς ἀνθρώπους ἐκείνους.
36 tata. h kaaraarak. saka. h paulaaya taa. m vaarttaa. m kathitavaan yuvaa. m tyaajayitu. m "saasakaa lokaana pre. sitavanta idaanii. m yuvaa. m bahi rbhuutvaa ku"salena prati. s.thetaa. m|
ἀπήγγειλε δὲ ὁ δεσμοφύλαξ τοὺς λόγους τούτους πρὸς τὸν Παῦλον, ὅτι ἀπεστάλκασιν οἱ στρατηγοὶ ἵνα ἀπολυθῆτε. νῦν οὖν ἐξελθόντες πορεύεσθε ἐν εἰρήνῃ.
37 kintu paulastaan avadat romilokayoraavayo. h kamapi do. sam na ni"scitya sarvve. saa. m samak. sam aavaa. m ka"sayaa taa. dayitvaa kaaraayaa. m baddhavanta idaanii. m kimaavaa. m gupta. m vistrak. syanti? tanna bhavi. syati, svayamaagatyaavaa. m bahi. h k. rtvaa nayantu|
ὁ δὲ Παῦλος ἔφη πρὸς αὐτούς· δείραντες ἡμᾶς δημοσίᾳ ἀκατακρίτους, ἀνθρώπους Ῥωμαίους ὑπάρχοντας, ἔβαλον εἰς φυλακήν· καὶ νῦν λάθρᾳ ἡμᾶς ἐκβάλλουσιν; οὐ γάρ, ἀλλὰ ἐλθόντες αὐτοὶ ἡμᾶς ἐξαγαγέτωσαν.
38 tadaa padaatibhi. h "saasakebhya etadvaarttaayaa. m kathitaayaa. m tau romilokaaviti kathaa. m "srutvaa te bhiitaa. h
ἀνήγγειλαν δὲ τοῖς στρατηγοῖς οἱ ῥαβδοῦχοι τὰ ῥήματα ταῦτα· καὶ ἐφοβήθησαν ἀκούσαντες ὅτι Ῥωμαῖοί εἰσι,
39 santastayo. h sannidhimaagatya vinayam akurvvan apara. m bahi. h k. rtvaa nagaraat prasthaatu. m praarthitavanta. h|
καὶ ἐλθόντες παρεκάλεσαν αὐτούς, καὶ ἐξαγαγόντες ἠρώτων ἐξελθεῖν τῆς πόλεως.
40 tatastau kaaraayaa nirgatya ludiyaayaa g. rha. m gatavantau tatra bhraat. rga. na. m saak. saatk. rtya taan saantvayitvaa tasmaat sthaanaat prasthitau|
ἐξελθόντες δὲ ἐκ τῆς φυλακῆς εἰσῆλθον πρὸς τὴν Λυδίαν, καὶ ἰδόντες τοὺς ἀδελφοὺς παρεκάλεσαν αὐτοὺς καὶ ἐξῆλθον.

< preritaa.h 16 >