< preritaa.h 14 >

1 tau dvau janau yugapad ikaniyanagarasthayihuudiiyaanaa. m bhajanabhavana. m gatvaa yathaa bahavo yihuudiiyaa anyade"siiyalokaa"sca vya"svasan taad. r"sii. m kathaa. m kathitavantau|
तौ द्वौ जनौ युगपद् इकनियनगरस्थयिहूदीयानां भजनभवनं गत्वा यथा बहवो यिहूदीया अन्यदेेशीयलोकाश्च व्यश्वसन् तादृशीं कथां कथितवन्तौ।
2 kintu vi"svaasahiinaa yihuudiiyaa anyade"siiyalokaan kuprav. rtti. m graahayitvaa bhraat. rga. na. m prati te. saa. m vaira. m janitavanta. h|
किन्तु विश्वासहीना यिहूदीया अन्यदेशीयलोकान् कुप्रवृत्तिं ग्राहयित्वा भ्रातृगणं प्रति तेषां वैरं जनितवन्तः।
3 ata. h svaanugrahakathaayaa. h pramaa. na. m datvaa tayo rhastai rbahulak. sa. nam adbhutakarmma ca praakaa"sayad ya. h prabhustasya kathaa ak. sobhena pracaaryya tau tatra bahudinaani samavaati. s.thetaa. m|
अतः स्वानुग्रहकथायाः प्रमाणं दत्वा तयो र्हस्तै र्बहुलक्षणम् अद्भुतकर्म्म च प्राकाशयद् यः प्रभुस्तस्य कथा अक्षोभेन प्रचार्य्य तौ तत्र बहुदिनानि समवातिष्ठेतां।
4 kintu kiyanto lokaa yihuudiiyaanaa. m sapak. saa. h kiyanto lokaa. h preritaanaa. m sapak. saa jaataa. h, ato naagarikajananivahamadhye bhinnavaakyatvam abhavat|
किन्तु कियन्तो लोका यिहूदीयानां सपक्षाः कियन्तो लोकाः प्रेरितानां सपक्षा जाताः, अतो नागरिकजननिवहमध्ये भिन्नवाक्यत्वम् अभवत्।
5 anyade"siiyaa yihuudiiyaaste. saam adhipataya"sca dauraatmya. m kutvaa tau prastarairaahantum udyataa. h|
अन्यदेशीया यिहूदीयास्तेषाम् अधिपतयश्च दौरात्म्यं कुत्वा तौ प्रस्तरैराहन्तुम् उद्यताः।
6 tau tadvaarttaa. m praapya palaayitvaa lukaayaniyaade"sasyaantarvvarttilustraadarbbo
तौ तद्वार्त्तां प्राप्य पलायित्वा लुकायनियादेशस्यान्तर्व्वर्त्तिलुस्त्रादर्ब्बो
7 tatsamiipasthade"sa nca gatvaa tatra susa. mvaada. m pracaarayataa. m|
तत्समीपस्थदेशञ्च गत्वा तत्र सुसंवादं प्रचारयतां।
8 tatrobhayapaadayo"scalana"saktihiino janmaarabhya kha nja. h kadaapi gamana. m naakarot etaad. r"sa eko maanu. so lustraanagara upavi"sya paulasya kathaa. m "srutavaan|
तत्रोभयपादयोश्चलनशक्तिहीनो जन्मारभ्य खञ्जः कदापि गमनं नाकरोत् एतादृश एको मानुषो लुस्त्रानगर उपविश्य पौलस्य कथां श्रुतवान्।
9 etasmin samaye paulastamprati d. r.s. ti. m k. rtvaa tasya svaasthye vi"svaasa. m viditvaa proccai. h kathitavaan
एतस्मिन् समये पौलस्तम्प्रति दृष्टिं कृत्वा तस्य स्वास्थ्ये विश्वासं विदित्वा प्रोच्चैः कथितवान्
10 padbhyaamutti. s.than. rju rbhava|tata. h sa ullampha. m k. rtvaa gamanaagamane kutavaan|
पद्भ्यामुत्तिष्ठन् ऋजु र्भव।ततः स उल्लम्फं कृत्वा गमनागमने कुतवान्।
11 tadaa lokaa. h paulasya tat kaaryya. m vilokya lukaayaniiyabhaa. sayaa proccai. h kathaametaa. m kathitavanta. h, devaa manu. syaruupa. m dh. rtvaasmaaka. m samiipam avaarohan|
तदा लोकाः पौलस्य तत् कार्य्यं विलोक्य लुकायनीयभाषया प्रोच्चैः कथामेतां कथितवन्तः, देवा मनुष्यरूपं धृत्वास्माकं समीपम् अवारोहन्।
12 te bar. nabbaa. m yuupitaram avadan paula"sca mukhyo vaktaa tasmaat ta. m markuriyam avadan|
ते बर्णब्बां यूपितरम् अवदन् पौलश्च मुख्यो वक्ता तस्मात् तं मर्कुरियम् अवदन्।
13 tasya nagarasya sammukhe sthaapitasya yuupitaravigrahasya yaajako v. r.saan pu. spamaalaa"sca dvaarasamiipam aaniiya lokai. h sarddha. m taavuddi"sya samuts. rjya daatum udyata. h|
तस्य नगरस्य सम्मुखे स्थापितस्य यूपितरविग्रहस्य याजको वृषान् पुष्पमालाश्च द्वारसमीपम् आनीय लोकैः सर्द्धं तावुद्दिश्य समुत्सृज्य दातुम् उद्यतः।
14 tadvaarttaa. m "srutvaa bar. nabbaapaulau sviiyavastraa. ni chitvaa lokaanaa. m madhya. m vegena pravi"sya proccai. h kathitavantau,
तद्वार्त्तां श्रुत्वा बर्णब्बापौलौ स्वीयवस्त्राणि छित्वा लोकानां मध्यं वेगेन प्रविश्य प्रोच्चैः कथितवन्तौ,
15 he mahecchaa. h kuta etaad. r"sa. m karmma kurutha? aavaamapi yu. smaad. r"sau sukhadu. hkhabhoginau manu. syau, yuyam etaa. h sarvvaa v. rthaakalpanaa. h parityajya yathaa gaga. navasundharaajalanidhiinaa. m tanmadhyasthaanaa. m sarvve. saa nca sra. s.taaramamaram ii"svara. m prati paraavarttadhve tadartham aavaa. m yu. smaaka. m sannidhau susa. mvaada. m pracaarayaava. h|
हे महेच्छाः कुत एतादृशं कर्म्म कुरुथ? आवामपि युष्मादृशौ सुखदुःखभोगिनौ मनुष्यौ, युयम् एताः सर्व्वा वृथाकल्पनाः परित्यज्य यथा गगणवसुन्धराजलनिधीनां तन्मध्यस्थानां सर्व्वेषाञ्च स्रष्टारममरम् ईश्वरं प्रति परावर्त्तध्वे तदर्थम् आवां युष्माकं सन्निधौ सुसंवादं प्रचारयावः।
16 sa ii"svara. h puurvvakaale sarvvade"siiyalokaan svasvamaarge calitumanumati. m dattavaan,
स ईश्वरः पूर्व्वकाले सर्व्वदेशीयलोकान् स्वस्वमार्गे चलितुमनुमतिं दत्तवान्,
17 tathaapi aakaa"saat toyavar. sa. nena naanaaprakaara"sasyotpatyaa ca yu. smaaka. m hitai. sii san bhak. syairaananadena ca yu. smaakam anta. hkara. naani tarpayan taani daanaani nijasaak. sisvaruupaa. ni sthapitavaan|
तथापि आकाशात् तोयवर्षणेन नानाप्रकारशस्योत्पत्या च युष्माकं हितैषी सन् भक्ष्यैराननदेन च युष्माकम् अन्तःकरणानि तर्पयन् तानि दानानि निजसाक्षिस्वरूपाणि स्थपितवान्।
18 kintu taad. r"saayaa. m kathaayaa. m kathitaayaamapi tayo. h samiipa utsarjanaat lokanivaha. m praaye. na nivarttayitu. m naa"saknutaam|
किन्तु तादृशायां कथायां कथितायामपि तयोः समीप उत्सर्जनात् लोकनिवहं प्रायेण निवर्त्तयितुं नाशक्नुताम्।
19 aantiyakhiyaa-ikaniyanagaraabhyaa. m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula. m prastarairaaghnan tena sa m. rta iti vij naaya nagarasya bahistam aak. r.sya niitavanta. h|
आन्तियखिया-इकनियनगराभ्यां कतिपययिहूदीयलोका आगत्य लोकान् प्रावर्त्तयन्त तस्मात् तै पौलं प्रस्तरैराघ्नन् तेन स मृत इति विज्ञाय नगरस्य बहिस्तम् आकृष्य नीतवन्तः।
20 kintu "si. syaga. ne tasya caturdi"si ti. s.thati sati sa svayam utthaaya punarapi nagaramadhya. m praavi"sat tatpare. ahani bar. nabbaasahito darbbiinagara. m gatavaan|
किन्तु शिष्यगणे तस्य चतुर्दिशि तिष्ठति सति स स्वयम् उत्थाय पुनरपि नगरमध्यं प्राविशत् तत्परेऽहनि बर्णब्बासहितो दर्ब्बीनगरं गतवान्।
21 tatra susa. mvaada. m pracaaryya bahulokaan "si. syaan k. rtvaa tau lustraam ikaniyam aantiyakhiyaa nca paraav. rtya gatau|
तत्र सुसंवादं प्रचार्य्य बहुलोकान् शिष्यान् कृत्वा तौ लुस्त्राम् इकनियम् आन्तियखियाञ्च परावृत्य गतौ।
22 bahudu. hkhaani bhuktvaapii"svararaajya. m prave. s.tavyam iti kaara. naad dharmmamaarge sthaatu. m vinaya. m k. rtvaa "si. syaga. nasya mana. hsthairyyam akurutaa. m|
बहुदुःखानि भुक्त्वापीश्वरराज्यं प्रवेष्टव्यम् इति कारणाद् धर्म्ममार्गे स्थातुं विनयं कृत्वा शिष्यगणस्य मनःस्थैर्य्यम् अकुरुतां।
23 ma. n.daliinaa. m praaciinavargaan niyujya praarthanopavaasau k. rtvaa yatprabhau te vya"svasan tasya haste taan samarpya
मण्डलीनां प्राचीनवर्गान् नियुज्य प्रार्थनोपवासौ कृत्वा यत्प्रभौ ते व्यश्वसन् तस्य हस्ते तान् समर्प्य
24 pisidiyaamadhyena paamphuliyaade"sa. m gatavantau|
पिसिदियामध्येन पाम्फुलियादेशं गतवन्तौ।
25 pa"scaat pargaanagara. m gatvaa susa. mvaada. m pracaaryya attaaliyaanagara. m prasthitavantau|
पश्चात् पर्गानगरं गत्वा सुसंवादं प्रचार्य्य अत्तालियानगरं प्रस्थितवन्तौ।
26 tasmaat samudrapathena gatvaa taabhyaa. m yat karmma sampanna. m tatkarmma saadhayitu. m yannagare dayaalorii"svarasya haste samarpitau jaatau tad aantiyakhiyaanagara. m gatavantaa|
तस्मात् समुद्रपथेन गत्वा ताभ्यां यत् कर्म्म सम्पन्नं तत्कर्म्म साधयितुं यन्नगरे दयालोरीश्वरस्य हस्ते समर्पितौ जातौ तद् आन्तियखियानगरं गतवन्ता।
27 tatropasthaaya tannagarasthama. n.dalii. m sa. mg. rhya svaabhyaama ii"svaro yadyat karmmakarot tathaa yena prakaare. na bhinnade"siiyalokaan prati vi"svaasaruupadvaaram amocayad etaan sarvvav. rttaantaan taan j naapitavantau|
तत्रोपस्थाय तन्नगरस्थमण्डलीं संगृह्य स्वाभ्याम ईश्वरो यद्यत् कर्म्मकरोत् तथा येन प्रकारेण भिन्नदेशीयलोकान् प्रति विश्वासरूपद्वारम् अमोचयद् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवन्तौ।
28 tatastau "siryyai. h saarddha. m tatra bahudinaani nyavasataam|
ततस्तौ शिर्य्यैः सार्द्धं तत्र बहुदिनानि न्यवसताम्।

< preritaa.h 14 >