< preritaa.h 14 >

1 tau dvau janau yugapad ikaniyanagarasthayihuudiiyaanaa. m bhajanabhavana. m gatvaa yathaa bahavo yihuudiiyaa anyade"siiyalokaa"sca vya"svasan taad. r"sii. m kathaa. m kathitavantau|
ויהי באיקניון ויבאו יחדו אל בית כנסת היהודים וידברו שם עד כי האמין המון רב מן היהודים ומן היונים׃
2 kintu vi"svaasahiinaa yihuudiiyaa anyade"siiyalokaan kuprav. rtti. m graahayitvaa bhraat. rga. na. m prati te. saa. m vaira. m janitavanta. h|
אך היהודים אשר לא האמינו עוררו והכעיסו את נפשות הגוים על האחים׃
3 ata. h svaanugrahakathaayaa. h pramaa. na. m datvaa tayo rhastai rbahulak. sa. nam adbhutakarmma ca praakaa"sayad ya. h prabhustasya kathaa ak. sobhena pracaaryya tau tatra bahudinaani samavaati. s.thetaa. m|
וישבו שם ימים רבים וילמדו בבטחונם ביהוה העמיד על דבר חסדו בעשותו על ידם אתות ומופתים׃
4 kintu kiyanto lokaa yihuudiiyaanaa. m sapak. saa. h kiyanto lokaa. h preritaanaa. m sapak. saa jaataa. h, ato naagarikajananivahamadhye bhinnavaakyatvam abhavat|
ויחלק המון העיר לחצי אלה נטו אחרי היהודים ואלה אחרי השליחים׃
5 anyade"siiyaa yihuudiiyaaste. saam adhipataya"sca dauraatmya. m kutvaa tau prastarairaahantum udyataa. h|
ויהי רגשת הגוים והיהודים עם ראשיהם להתעלל בהם ולסקלם׃
6 tau tadvaarttaa. m praapya palaayitvaa lukaayaniyaade"sasyaantarvvarttilustraadarbbo
ויודע להם ויברחו לערי לוקוניא אל לוסטרא ודרבי וסביבותן׃
7 tatsamiipasthade"sa nca gatvaa tatra susa. mvaada. m pracaarayataa. m|
ויבשרו שם הבשורה׃
8 tatrobhayapaadayo"scalana"saktihiino janmaarabhya kha nja. h kadaapi gamana. m naakarot etaad. r"sa eko maanu. so lustraanagara upavi"sya paulasya kathaa. m "srutavaan|
ואיש נכה רגלים היה בלוסטרא והוא ישב פסח מבטן אמו ולא הלך מימיו׃
9 etasmin samaye paulastamprati d. r.s. ti. m k. rtvaa tasya svaasthye vi"svaasa. m viditvaa proccai. h kathitavaan
וישמע את פולוס מדבר והוא הסתכל בו וירא כי אמונה בו להושע׃
10 padbhyaamutti. s.than. rju rbhava|tata. h sa ullampha. m k. rtvaa gamanaagamane kutavaan|
ויאמר בקול גדול עמד הכן על רגליך וידלג ויתהלך׃
11 tadaa lokaa. h paulasya tat kaaryya. m vilokya lukaayaniiyabhaa. sayaa proccai. h kathaametaa. m kathitavanta. h, devaa manu. syaruupa. m dh. rtvaasmaaka. m samiipam avaarohan|
והמון העם כראותם את אשר עשה פולוס נשאו את קולם ויאמרו בלשון לוקונית ירדו אלינו האלהים בדמות אנשים׃
12 te bar. nabbaa. m yuupitaram avadan paula"sca mukhyo vaktaa tasmaat ta. m markuriyam avadan|
ויקראו לבר נבא בל ולפולוס קראו הרמיס באשר הוא ראש המדברים׃
13 tasya nagarasya sammukhe sthaapitasya yuupitaravigrahasya yaajako v. r.saan pu. spamaalaa"sca dvaarasamiipam aaniiya lokai. h sarddha. m taavuddi"sya samuts. rjya daatum udyata. h|
וכהן בית בל אשר מחוץ לעירם הביא השערה שורים ועטרות ויחפץ לזבח הוא והמון העם׃
14 tadvaarttaa. m "srutvaa bar. nabbaapaulau sviiyavastraa. ni chitvaa lokaanaa. m madhya. m vegena pravi"sya proccai. h kathitavantau,
ויהי כשמע זאת השליחים פולוס ובר נבא ויקרעו את בגדיהם וירוצו אל תוך העם׃
15 he mahecchaa. h kuta etaad. r"sa. m karmma kurutha? aavaamapi yu. smaad. r"sau sukhadu. hkhabhoginau manu. syau, yuyam etaa. h sarvvaa v. rthaakalpanaa. h parityajya yathaa gaga. navasundharaajalanidhiinaa. m tanmadhyasthaanaa. m sarvve. saa nca sra. s.taaramamaram ii"svara. m prati paraavarttadhve tadartham aavaa. m yu. smaaka. m sannidhau susa. mvaada. m pracaarayaava. h|
ויצעקו לאמר אנשים למה תעשו כזאת גם אנחנו בני אדם חלשים כמוכם ונבשרה אתכם למען שוב תשובו מן הבליכם אלה אל אלהים חיים אשר עשה את השמים ואת הארץ ואת הים ואת כל אשר בם׃
16 sa ii"svara. h puurvvakaale sarvvade"siiyalokaan svasvamaarge calitumanumati. m dattavaan,
ואשר בדרות קדם הניח לכל הגוים ללכת בדרכיהם׃
17 tathaapi aakaa"saat toyavar. sa. nena naanaaprakaara"sasyotpatyaa ca yu. smaaka. m hitai. sii san bhak. syairaananadena ca yu. smaakam anta. hkara. naani tarpayan taani daanaani nijasaak. sisvaruupaa. ni sthapitavaan|
וגם לא חדל להעיד על עצמו וייטב לנו בתתו מטר מן השמים ועתות שבע וימלא לבותינו מזון וששון׃
18 kintu taad. r"saayaa. m kathaayaa. m kathitaayaamapi tayo. h samiipa utsarjanaat lokanivaha. m praaye. na nivarttayitu. m naa"saknutaam|
ואף בדברים האלה כמעט לא עצרו כח לכלוא את העם מזבח להם׃
19 aantiyakhiyaa-ikaniyanagaraabhyaa. m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula. m prastarairaaghnan tena sa m. rta iti vij naaya nagarasya bahistam aak. r.sya niitavanta. h|
ויבאו שמה יהודים מן אנטיוכיא ומן איקניון ויסיתו את העם וירגמו את פולוס באבנים ויסחבהו חוצה לעיר בחשבם כי מת׃
20 kintu "si. syaga. ne tasya caturdi"si ti. s.thati sati sa svayam utthaaya punarapi nagaramadhya. m praavi"sat tatpare. ahani bar. nabbaasahito darbbiinagara. m gatavaan|
ויסבו אתו התלמידים ויקם ויבא העירה וממחרת יצא אל דרבי הוא ובר נבא׃
21 tatra susa. mvaada. m pracaaryya bahulokaan "si. syaan k. rtvaa tau lustraam ikaniyam aantiyakhiyaa nca paraav. rtya gatau|
ויבשרו את הבשורה בעיר ההיא ואחרי העמידם תלמידים הרבה שבו אל לוסטרא ואיקניון ואנטיוכיא׃
22 bahudu. hkhaani bhuktvaapii"svararaajya. m prave. s.tavyam iti kaara. naad dharmmamaarge sthaatu. m vinaya. m k. rtvaa "si. syaga. nasya mana. hsthairyyam akurutaa. m|
ויחזקו את נפשות התלמידים ויזהירו אתם לעמד באמונה וכי רק בצרות רבות בוא נבוא אל מלכות האלהים׃
23 ma. n.daliinaa. m praaciinavargaan niyujya praarthanopavaasau k. rtvaa yatprabhau te vya"svasan tasya haste taan samarpya
ויבחרו להם זקנים בכל קהלה וקהלה ויתפללו ויצומו ויפקידום ביד האדון אשר האמינו בו׃
24 pisidiyaamadhyena paamphuliyaade"sa. m gatavantau|
ויעברו בפיסדיא ויבאו אל פמפוליא׃
25 pa"scaat pargaanagara. m gatvaa susa. mvaada. m pracaaryya attaaliyaanagara. m prasthitavantau|
וישמיעו את דבר יהוה בפרגי וירדו אל אטליא׃
26 tasmaat samudrapathena gatvaa taabhyaa. m yat karmma sampanna. m tatkarmma saadhayitu. m yannagare dayaalorii"svarasya haste samarpitau jaatau tad aantiyakhiyaanagara. m gatavantaa|
ומשם באו באניה אל אנטיוכיא אשר נמסרו שם לחסד אלהים על המלאכה אשר מלאו אתה׃
27 tatropasthaaya tannagarasthama. n.dalii. m sa. mg. rhya svaabhyaama ii"svaro yadyat karmmakarot tathaa yena prakaare. na bhinnade"siiyalokaan prati vi"svaasaruupadvaaram amocayad etaan sarvvav. rttaantaan taan j naapitavantau|
ובבאם שמה הקהילו את העדה ויגידו את כל אשר עשה אתם האלהים ואת אשר פתח לגוים פתח האמונה׃
28 tatastau "siryyai. h saarddha. m tatra bahudinaani nyavasataam|
וישבו שם עם התלמידים ימים לא מעטים׃

< preritaa.h 14 >