< 3 yohana.h 1 >

1 praaciino. aha. m satyamataad yasmin priiye ta. m priyatama. m gaaya. m prati patra. m likhaami|
The elder to beloved Gaius, whom I love in truth.
2 he priya, tavaatmaa yaad. rk "subhaanvitastaad. rk sarvvavi. saye tava "subha. m svaasthya nca bhuuyaat|
Beloved, I pray that all may go well with you and that you may be healthy, just as it is well with your soul.
3 bhraat. rbhiraagatya tava satyamatasyaarthatastva. m kiid. rk satyamatamaacarasyetasya saak. sye datte mama mahaanando jaata. h|
For I rejoiced greatly when brothers came and bore witness to your truth, just as you walk in truth.
4 mama santaanaa. h satyamatamaacarantiitivaarttaato mama ya aanando jaayate tato mahattaro naasti|
I have no greater joy than this, to hear that my children walk in the truth.
5 he priya, bhraat. rn prati vi"se. satastaan vide"sino bh. rt. rn prati tvayaa yadyat k. rta. m tat sarvva. m vi"svaasino yogya. m|
Beloved, you practice faithfulness whenever you work for the brothers and for strangers
6 te ca samite. h saak. saat tava pramna. h pramaa. na. m dattavanta. h, aparam ii"svarayogyaruupe. na taan prasthaapayataa tvayaa satkarmma kaari. syate|
who have borne witness of your love in the presence of the church. You do well to send them off on their journey in a manner worthy of God,
7 yataste tasya naamnaa yaatraa. m vidhaaya bhinnajaatiiyebhya. h kimapi na g. rhiitavanta. h|
because it was for the sake of the name that they went out, taking nothing from the Gentiles.
8 tasmaad vaya. m yat satyamatasya sahaayaa bhavema tadarthametaad. r"saa lokaa asmaabhiranugrahiitavyaa. h|
We therefore should welcome such as these, so that we will be fellow workers for the truth.
9 samiti. m pratyaha. m patra. m likhitavaan kintu te. saa. m madhye yo diyatriphi. h pradhaanaayate so. asmaan na g. rhlaati|
I wrote something to the congregation, but Diotrephes, who loves to be first among them, does not receive us.
10 ato. aha. m yadopasthaasyaami tadaa tena yadyat kriyate tat sarvva. m ta. m smaarayi. syaami, yata. h sa durvvaakyairasmaan apavadati, tenaapi t. rpti. m na gatvaa svayamapi bhraat. rn naanug. rhlaati ye caanugrahiitumicchanti taan samitito. api bahi. skaroti|
So if I come, I will call attention to what he is doing, talking wicked nonsense against us. Not satisfied with that, he not only refused to welcome the brothers himself, but he also stops those who want to welcome them and puts them out of the church.
11 he priya, tvayaa du. skarmma naanukriyataa. m kintu satkarmmaiva| ya. h satkarmmaacaarii sa ii"svaraat jaata. h, yo du. skarmmaacaarii sa ii"svara. m na d. r.s. tavaan|
Beloved, do not imitate what is evil but what is good. The one who does good is of God; the one who does evil has not seen God.
12 diimiitriyasya pak. se sarvvai. h saak. syam adaayi vi"se. sata. h satyamatenaapi, vayamapi tatpak. se saak. sya. m dadma. h, asmaaka nca saak. sya. m satyameveti yuuya. m jaaniitha|
Demetrius is borne witness to by all and by the truth itself. We also bear witness, and you know that our testimony is true.
13 tvaa. m prati mayaa bahuuni lekhitavyaani kintu masiilekhaniibhyaa. m lekhitu. m necchaami|
I had many things to write to you, but I do not wish to write them to you with pen and ink.
14 acire. na tvaa. m drak. syaamiiti mama pratyaa"saaste tadaavaa. m sammukhiibhuuya paraspara. m sambhaa. si. syaavahe| tava "saanti rbhuuyaat| asmaaka. m mitraa. ni tvaa. m namaskaara. m j naapayanti tvamapyekaikasya naama procya mitrebhyo namaskuru| iti|
But I expect to see you soon, and we will speak face to face. May peace be with you. The friends greet you. Greet our friends there by name.

< 3 yohana.h 1 >