< 2 tiimathiya.h 2 >

1 he mama putra, khrii. s.tayii"suto yo. anugrahastasya balena tva. m balavaan bhava|
You, therefore, my child, be strong in the grace that [is] in Christ Jesus,
2 apara. m bahubhi. h saak. sibhi. h pramaa. niik. rtaa. m yaa. m "sik. saa. m "srutavaanasi taa. m vi"svaasye. su parasmai "sik. saadaane nipu. ne. su ca loke. su samarpaya|
and the things that you heard from me through many witnesses, be committing these things to steadfast men, who will also be sufficient to teach others;
3 tva. m yii"sukhrii. s.tasyottamo yoddheva kle"sa. m sahasva|
you, therefore, suffer evil as a good soldier of Jesus Christ;
4 yo yuddha. m karoti sa saa. msaarike vyaapaare magno na bhavati kintu svaniyojayitre rocitu. m ce. s.tate|
no one serving as a soldier entangles himself with the affairs of life, that he may please him who enlisted him;
5 apara. m yo mallai ryudhyati sa yadi niyamaanusaare. na na yuddhyati tarhi kirii. ta. m na lapsyate|
and if anyone also may strive, he is not crowned, except he may strive lawfully;
6 apara. m ya. h k. r.siivala. h karmma karoti tena prathamena phalabhaaginaa bhavitavya. m|
it is first necessary [for] the laboring farmer to partake of the fruits;
7 mayaa yaducyate tat tvayaa budhyataa. m yata. h prabhustubhya. m sarvvatra buddhi. m daasyati|
be considering what things I say, for the LORD gives to you understanding in all things.
8 mama susa. mvaadasya vacanaanusaaraad daayuudva. m"siiya. m m. rtaga. namadhyaad utthaapita nca yii"su. m khrii. s.ta. m smara|
Remember Jesus Christ, raised out of the dead, of the seed of David, according to my good news,
9 tatsusa. mvaadakaara. naad aha. m du. skarmmeva bandhanada"saaparyyanta. m kle"sa. m bhu nje kintvii"svarasya vaakyam abaddha. m ti. s.thati|
in which I suffer evil—to bonds, as an evildoer, but the word of God has not been bound;
10 khrii. s.tena yii"sunaa yad anantagauravasahita. m paritraa. na. m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha. m te. saa. m nimitta. m sarvvaa. nyetaani sahe| (aiōnios g166)
because of this I endure all things, because of the chosen ones, that they also may obtain salvation that [is] in Christ Jesus, with perpetual glory. (aiōnios g166)
11 aparam e. saa bhaaratii satyaa yadi vaya. m tena saarddha. m mriyaamahe tarhi tena saarddha. m jiivivyaama. h, yadi ca kle"sa. m sahaamahe tarhi tena saarddha. m raajatvamapi kari. syaamahe|
The word [is] steadfast: For if we died together—we will also live together;
12 yadi vaya. m tam ana"ngiikurmmastarhi so. asmaanapyana"ngiikari. syati|
if we endure together—we will also reign together; if we deny [Him], He will also deny us;
13 yadi vaya. m na vi"svaasaamastarhi sa vi"svaasyasti. s.thati yata. h svam apahnotu. m na "saknoti|
if we are not steadfast, He remains steadfast; He is not able to deny Himself.
14 tvametaani smaarayan te yathaa ni. sphala. m "srot. r.naa. m bhra. m"sajanaka. m vaagyuddha. m na kuryyastathaa prabho. h samak. sa. m d. r.dha. m viniiyaadi"sa|
Remind [them] of these things, testifying fully before the LORD—not to strive about words to nothing profitable, but to the subversion of those hearing;
15 apara. m tvam ii"svarasya saak. saat sva. m pariik. sitam anindaniiyakarmmakaari. na nca satyamatasya vaakyaanaa. m sadvibhajane nipu. na nca dar"sayitu. m yatasva|
be diligent to present yourself approved to God—a workman not ashamed, straightly cutting the word of truth;
16 kintvapavitraa anarthakakathaa duuriikuru yatastadaalambina uttarottaram adharmme varddhi. syante,
and stand aloof from the profane vain talkings, for they will advance to more impiety,
17 te. saa nca vaakya. m galitak. satavat k. sayavarddhako bhavi. syati te. saa. m madhye huminaaya. h philiita"scetinaamaanau dvau janau satyamataad bhra. s.tau jaatau,
and their word will have pasture as a gangrene, of whom is Hymenaeus and Philetus,
18 m. rtaanaa. m punarutthiti rvyatiiteti vadantau ke. saa ncid vi"svaasam utpaa. tayata"sca|
who swerved concerning the truth, saying the resurrection to have already been, and overthrows the faith of some;
19 tathaapii"svarasya bhittimuulam acala. m ti. s.thati tasmi. m"sceya. m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya. h ka"scit khrii. s.tanaamak. rt||
sure, nevertheless, the foundation of God has stood, having this seal: “The LORD has known those who are His,” and, “Let him depart from unrighteousness—everyone who is naming the Name of Christ.”
20 kintu b. rhanniketane kevala suvar. namayaani raupyamayaa. ni ca bhaajanaani vidyanta iti tarhi kaa. s.thamayaani m. r.nmayaanyapi vidyante te. saa nca kiyanti sammaanaaya kiyantapamaanaaya ca bhavanti|
And in a great house there are not only vessels of gold and of silver, but also of wood and of earth, and some to honor, and some to dishonor:
21 ato yadi ka"scid etaad. r"sebhya. h sva. m pari. skaroti tarhi sa paavita. m prabho. h kaaryyayogya. m sarvvasatkaaryyaayopayukta. m sammaanaarthaka nca bhaajana. m bhavi. syati|
if, then, anyone may cleanse himself from these, he will be a vessel to honor, sanctified and profitable to the master—having been prepared to every good work;
22 yauvanaavasthaayaa abhilaa. saastvayaa parityajyantaa. m dharmmo vi"svaasa. h prema ye ca "sucimanobhi. h prabhum uddi"sya praarthanaa. m kurvvate tai. h saarddham aikyabhaava"scaite. su tvayaa yatno vidhiiyataa. m|
and flee the youthful lusts, and pursue righteousness, faith, love, peace, with those calling on the LORD out of a pure heart;
23 apara. m tvam anarthakaan aj naanaa. m"sca pra"snaan vaagyuddhotpaadakaan j naatvaa duuriikuru|
and be avoiding the foolish and uninstructed questions, having known that they beget strife,
24 yata. h prabho rdaasena yuddham akarttavya. m kintu sarvvaan prati "saantena "sik. saadaanecchukena sahi. s.nunaa ca bhavitavya. m, vipak. saa"sca tena namratvena cetitavyaa. h|
and a servant of the LORD must not quarrel, but to be gentle to all, apt to teach, patient under evil,
25 tathaa k. rte yadii"svara. h satyamatasya j naanaartha. m tebhyo mana. hparivarttanaruupa. m vara. m dadyaat,
instructing those opposing in meekness—if perhaps God may give to them conversion to an acknowledging of the truth,
26 tarhi te yena "sayataanena nijaabhilaa. sasaadhanaaya dh. rtaastasya jaalaat cetanaa. m praapyoddhaara. m labdhu. m "sak. syanti|
and they may awake out of the Devil’s snare, having been caught by him at his will.

< 2 tiimathiya.h 2 >