< 2 thi.salaniikina.h 1 >
1 paula. h silvaanastiimathiya"scetinaamaano vayam asmadiiyataatam ii"svara. m prabhu. m yii"sukhrii. s.ta ncaa"sritaa. m thi. salaniikinaa. m samiti. m prati patra. m likhaama. h|
Павло, і Силуа́н, і Тимофій до Солунської Церкви в нашім Бозі Отці й Господі Ісусі Христі:
2 asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaasvanugraha. m "saanti nca kriyaastaa. m|
благода́ть вам і мир від Бога Отця й Господа Ісуса Христа!
3 he bhraatara. h, yu. smaaka. m k. rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado. asmaabhi. h karttavya. h, yato heto ryu. smaaka. m vi"svaasa uttarottara. m varddhate parasparam ekaikasya prema ca bahuphala. m bhavati|
Ми за́вжди повинні подяку складати за вас Богові, бра́ття, як і годи́ться, бо сильно росте віра ваша, і примно́жується любов кожного з усіх вас один до о́дного.
4 tasmaad yu. smaabhi ryaavanta upadravakle"saa. h sahyante te. su yad dheryya. m ya"sca vi"svaasa. h prakaa"syate tatkaara. naad vayam ii"svariiyasamiti. su yu. smaabhi. h "slaaghaamahe|
Так що ми самі хва́лимось вами по Божих Церквах за ваші стражда́ння та віру в усіх переслі́дуваннях ваших та в у́тисках, що їх переносите ви.
5 tacce"svarasya nyaayavicaarasya pramaa. na. m bhavati yato yuuya. m yasya k. rte du. hkha. m sahadhva. m tasye"svariiyaraajyasya yogyaa bhavatha|
А це доказ праведного Божого су́ду, щоб стали ви гідні Божого Царства, що за нього й страждаєте ви!
6 yata. h svakiiyasvargaduutaanaa. m balai. h sahitasya prabho ryii"so. h svargaad aagamanakaale yu. smaaka. m kle"sakebhya. h kle"sena phaladaana. m saarddhamasmaabhi"sca
Бо то справедливе в Бога — віддати утиском тим, хто вас утискає,
7 kli"syamaanebhyo yu. smabhya. m "saantidaanam ii"svare. na nyaayya. m bhotsyate;
а вам, хто утиски терпить, відпочи́нок із нами, коли з'я́виться з неба Господь Ісус з а́нголами сили Своєї, —
8 tadaaniim ii"svaraanabhij nebhyo. asmatprabho ryii"sukhrii. s.tasya susa. mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita. m phala. m yii"sunaa daasyate;
„в огні полум'я́ному, що даватиме помсту на тих, хто Бога не знає, і не слухає“Єва́нгелії Господа нашого Ісуса.
9 te ca prabho rvadanaat paraakramayuktavibhavaacca sadaatanavinaa"saruupa. m da. n.da. m lapsyante, (aiōnios )
Вони кару при́ймуть, — вічну поги́біль від лиця Господнього та від слави поту́ги Його, (aiōnios )
10 kintu tasmin dine svakiiyapavitraloke. su viraajitu. m yu. smaan aparaa. m"sca sarvvaan vi"svaasilokaan vismaapayitu nca sa aagami. syati yato. asmaaka. m pramaa. ne yu. smaabhi rvi"svaaso. akaari|
як Він при́йде того дня просла́витися в Своїх святих, і стати дивним у всіх віруючих, бо сві́дчення наше знайшло віру між вами.
11 ato. asmaakam ii"svaro yu. smaan tasyaahvaanasya yogyaan karotu saujanyasya "subhaphala. m vi"svaasasya gu. na nca paraakrame. na saadhayatviti praarthanaasmaabhi. h sarvvadaa yu. smannimitta. m kriyate,
За це ми й молимось за́вжди за вас, щоб наш Бог учинив вас гідними покли́кання, і міццю напо́внив усю добру волю до́брости й ді́ло віри,
12 yatastathaa satyasmaakam ii"svarasya prabho ryii"sukhrii. s.tasya caanugrahaad asmatprabho ryii"sukhrii. s.tasya naamno gaurava. m yu. smaasu yu. smaakamapi gaurava. m tasmin prakaa"si. syate|
щоб просла́вилося Ім'я́ Господа нашого Ісуса в вас, а ви в Ньому, за благода́ттю Бога нашого й Господа Ісуса Христа.