< 2 thi.salaniikina.h 1 >
1 paula. h silvaanastiimathiya"scetinaamaano vayam asmadiiyataatam ii"svara. m prabhu. m yii"sukhrii. s.ta ncaa"sritaa. m thi. salaniikinaa. m samiti. m prati patra. m likhaama. h|
Paul and Silvanus and Timothy to the church of the Thessalonians in God our Father, and in the Lord Jesus Christ;
2 asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaasvanugraha. m "saanti nca kriyaastaa. m|
grace be to you and peace from God our Father, and from the Lord Jesus Christ.
3 he bhraatara. h, yu. smaaka. m k. rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado. asmaabhi. h karttavya. h, yato heto ryu. smaaka. m vi"svaasa uttarottara. m varddhate parasparam ekaikasya prema ca bahuphala. m bhavati|
We ought always to give thanks to God on your account, my brethren, as it is fit; because your faith increaseth greatly, and the love of every one of you towards each other aboundeth:
4 tasmaad yu. smaabhi ryaavanta upadravakle"saa. h sahyante te. su yad dheryya. m ya"sca vi"svaasa. h prakaa"syate tatkaara. naad vayam ii"svariiyasamiti. su yu. smaabhi. h "slaaghaamahe|
so that we ourselves boast of you among the churches of God, for your patience and faith under all your persecutions and afflictions which ye endure.
5 tacce"svarasya nyaayavicaarasya pramaa. na. m bhavati yato yuuya. m yasya k. rte du. hkha. m sahadhva. m tasye"svariiyaraajyasya yogyaa bhavatha|
Which are a demonstration of the just judgement of God, that ye may be counted worthy of the kingdom of God, for which ye also suffer:
6 yata. h svakiiyasvargaduutaanaa. m balai. h sahitasya prabho ryii"so. h svargaad aagamanakaale yu. smaaka. m kle"sakebhya. h kle"sena phaladaana. m saarddhamasmaabhi"sca
seeing it is a righteous thing with God to render affliction to those that afflict you;
7 kli"syamaanebhyo yu. smabhya. m "saantidaanam ii"svare. na nyaayya. m bhotsyate;
and to you, who are in trouble, rest with us, at the revelation of the Lord Jesus from heaven,
8 tadaaniim ii"svaraanabhij nebhyo. asmatprabho ryii"sukhrii. s.tasya susa. mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita. m phala. m yii"sunaa daasyate;
with his mighty angels, in flaming fire, taking vengeance on those who know not God, and who obey not the gospel of our Lord Jesus Christ:
9 te ca prabho rvadanaat paraakramayuktavibhavaacca sadaatanavinaa"saruupa. m da. n.da. m lapsyante, (aiōnios )
who shall be punished with everlasting destruction, by the presence of the Lord and by his glorious power: (aiōnios )
10 kintu tasmin dine svakiiyapavitraloke. su viraajitu. m yu. smaan aparaa. m"sca sarvvaan vi"svaasilokaan vismaapayitu nca sa aagami. syati yato. asmaaka. m pramaa. ne yu. smaabhi rvi"svaaso. akaari|
in that day, when He shall come to be glorified in his saints, and to be admired in all them that believe; because our testimony among you was believed.
11 ato. asmaakam ii"svaro yu. smaan tasyaahvaanasya yogyaan karotu saujanyasya "subhaphala. m vi"svaasasya gu. na nca paraakrame. na saadhayatviti praarthanaasmaabhi. h sarvvadaa yu. smannimitta. m kriyate,
Wherefore we pray always for you, that our God would count you worthy of this calling, and fulfil all the good pleasure of his goodness, and the work of faith with power:
12 yatastathaa satyasmaakam ii"svarasya prabho ryii"sukhrii. s.tasya caanugrahaad asmatprabho ryii"sukhrii. s.tasya naamno gaurava. m yu. smaasu yu. smaakamapi gaurava. m tasmin prakaa"si. syate|
that the name of our Lord Jesus Christ may be glorified in you, and ye in Him, according to the grace of our God, and of the Lord Jesus Christ.