< 2 pitara.h 1 >
1 ye janaa asmaabhi. h saarddham astadii"svare traatari yii"sukhrii. s.te ca pu. nyasambalitavi"svaasadhanasya samaanaa. m"sitva. m praaptaastaan prati yii"sukhrii. s.tasya daasa. h prerita"sca "simon pitara. h patra. m likhati|
Symeon Peter, a servant and Apostle of Jesus Christ, to them who have obtained like precious faith with us, through the righteousness of our God and Saviour Jesus Christ:
2 ii"svarasyaasmaaka. m prabho ryii"so"sca tatvaj naanena yu. smaasvanugraha"saantyo rbaahulya. m varttataa. m|
Favor and peace be multiplied to you, through the knowledge of God, and of Jesus our Lord.
3 jiivanaartham ii"svarabhaktyartha nca yadyad aava"syaka. m tat sarvva. m gauravasadgu. naabhyaam asmadaahvaanakaari. nastattvaj naanadvaaraa tasye"svariiya"saktirasmabhya. m dattavatii|
As his divine power has gifted to us all things which are necessary to life and godliness, through the knowledge of him who has called us to glory and virtue.
4 tatsarvve. na caasmabhya. m taad. r"saa bahumuulyaa mahaapratij naa dattaa yaabhi ryuuya. m sa. msaaravyaaptaat kutsitaabhilaa. samuulaat sarvvanaa"saad rak. saa. m praapye"svariiyasvabhaavasyaa. m"sino bhavitu. m "saknutha|
On account of which, the greatest and most precious promises are freely given to us, that by these we might be made partakers of the divine nature, having escaped from the corruption that is in the world, through lust.
5 tato heto ryuuya. m sampuur. na. m yatna. m vidhaaya vi"svaase saujanya. m saujanye j naana. m
And for this very reason, indeed, giving all diligence, add to your faith, courage; and to courage, knowledge;
6 j naana aayatendriyataam aayatendriyataayaa. m dhairyya. m dhairyya ii"svarabhaktim
and to knowledge, temperance; and to temperance, patience; and to patience, godliness;
7 ii"svarabhaktau bhraat. rsnehe ca prema yu"nkta|
and to godliness, brotherly kindness; and to brotherly kindness, love:
8 etaani yadi yu. smaasu vidyante varddhante ca tarhyasmatprabho ryii"sukhrii. s.tasya tattvaj naane yu. smaan alasaan ni. sphalaa. m"sca na sthaapayi. syanti|
for these things being in you, and abounding, make you to be neither slothful, nor unfruitful, in the knowledge of our Lord Jesus Christ.
9 kintvetaani yasya na vidyante so. andho mudritalocana. h svakiiyapuurvvapaapaanaa. m maarjjanasya vism. rti. m gata"sca|
But he who has not these things, is blind, shutting his eyes, having become forgetful of the purification of his old sins.
10 tasmaad he bhraatara. h, yuuya. m svakiiyaahvaanavara. nayo rd. r.dhakara. ne bahu yatadhva. m, tat k. rtvaa kadaaca na skhali. syatha|
Wherefore, the rather, brethren, earnestly endeavor to make your calling and election sure; for doing these things, you shall never fall;
11 yato. anena prakaare. naasmaaka. m prabhostraat. r ryii"sukhrii. s.tasyaanantaraajyasya prave"sena yuuya. m sukalena yojayi. syadhve| (aiōnios )
and thus there shall be richly ministered to you, an entrance into the everlasting kingdom of our Lord and Saviour Jesus Christ. (aiōnios )
12 yadyapi yuuyam etat sarvva. m jaaniitha varttamaane satyamate susthiraa bhavatha ca tathaapi yu. smaan sarvvadaa tat smaarayitum aham ayatnavaan na bhavi. syaami|
Wherefore, I will not neglect to put you always in remembrance of these things, although you know, and are established in the present truth.
13 yaavad etasmin duu. sye ti. s.thaami taavad yu. smaan smaarayan prabodhayitu. m vihita. m manye|
Yes, I think it fit, as long as I am in this tabernacle, to stir you up, by putting you in remembrance;
14 yato. asmaaka. m prabhu ryii"sukhrii. s.to maa. m yat j naapitavaan tadanusaaraad duu. syametat mayaa "siighra. m tyaktavyam iti jaanaami|
knowing, that the putting off of this, my tabernacle, is soon to happen, even as our Lord Jesus Christ has showed me.
15 mama paralokagamanaat paramapi yuuya. m yadetaani smarttu. m "sak. syatha tasmin sarvvathaa yati. sye|
Therefore, I will carefully endeavor that you may be able, after my decease, to have these things always in remembrance.
16 yato. asmaaka. m prabho ryii"sukhrii. s.tasya paraakrama. m punaraagamana nca yu. smaan j naapayanto vaya. m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna. h pratyak. sasaak. si. no bhuutvaa bhaa. sitavanta. h|
For we have not followed cunningly devised fables, when we made known to you the power and coming of our Lord Jesus Christ, but were eye-witnesses of his grandeur;
17 yata. h sa piturii"svaraad gaurava. m pra"sa. msaa nca praaptavaan vi"se. sato mahimayuktatejomadhyaad etaad. r"sii vaa. nii ta. m prati nirgatavatii, yathaa, e. sa mama priyaputra etasmin mama paramasanto. sa. h|
for when he received from God the Father honor and glory, a vice to this effect came to him from the magnificent glory, "This is my Son, the beloved, in whom I delight."
18 svargaat nirgateya. m vaa. nii pavitraparvvate tena saarddha. m vidyamaanairasmaabhira"sraavi|
And this voice we heard come from heaven, being with him on the holy mountain:
19 aparam asmatsamiipe d. r.dhatara. m bhavi. syadvaakya. m vidyate yuuya nca yadi dinaarambha. m yu. smanmana. hsu prabhaatiiyanak. satrasyodaya nca yaavat timiramaye sthaane jvalanta. m pradiipamiva tad vaakya. m sammanyadhve tarhi bhadra. m kari. syatha|
so we have the prophetic word more firm; to which you do well to take heed, as to a lamp shining in a dark place, till the day dawn, and the morning star arise in your hearts.
20 "saastriiya. m kimapi bhavi. syadvaakya. m manu. syasya svakiiyabhaavabodhaka. m nahi, etad yu. smaabhi. h samyak j naayataa. m|
Knowing this first, that no prophecy brought by the will of man;
21 yato bhavi. syadvaakya. m puraa maanu. saa. naam icchaato notpanna. m kintvii"svarasya pavitralokaa. h pavitre. naatmanaa pravarttitaa. h santo vaakyam abhaa. santa|
but the holy men of God spoke, being moved by the Holy Spirit.