< 2 yohana.h 1 >
1 he abhirucite kuriye, tvaa. m tava putraa. m"sca prati praaciino. aha. m patra. m likhaami|
Ὁ πρεσβύτερος ἐκλεκτῇ κυρίᾳ καὶ τοῖς τέκνοις αὐτῆς οὓς ἐγὼ ἀγαπῶ ἐν ἀληθείᾳ, καὶ οὐκ ἐγὼ μόνος, ἀλλὰ καὶ πάντες οἱ ἐγνωκότες τὴν ἀλήθειαν,
2 satyamataad yu. smaasu mama premaasti kevala. m mama nahi kintu satyamataj naanaa. m sarvve. saameva| yata. h satyamatam asmaasu ti. s.thatyanantakaala. m yaavaccaasmaasu sthaasyati| (aiōn )
διὰ τὴν ἀλήθειαν τὴν μένουσαν ἐν ἡμῖν, καὶ μεθ᾽ ἡμῶν ἔσται εἰς τὸν αἰῶνα· (aiōn )
3 piturii"svaraat tatpitu. h putraat prabho ryii"sukhrii. s.taacca praapyo. anugraha. h k. rpaa "saanti"sca satyataapremabhyaa. m saarddha. m yu. smaan adhiti. s.thatu|
ἔσται μεθ᾽ ἡμῶν χάρις ἔλεος εἰρήνη παρὰ θεοῦ πατρὸς καὶ παρὰ (κυρίου *K*) Ἰησοῦ Χριστοῦ τοῦ υἱοῦ τοῦ πατρὸς ἐν ἀληθείᾳ καὶ ἀγάπῃ.
4 vaya. m pit. rto yaam aaj naa. m praaptavantastadanusaare. na tava kecid aatmajaa. h satyamatam aacarantyetasya pramaa. na. m praapyaaha. m bh. r"sam aananditavaan|
Ἐχάρην λίαν ὅτι εὕρηκα ἐκ τῶν τέκνων σου περιπατοῦντας ἐν ἀληθείᾳ καθὼς ἐντολὴν ἐλάβομεν παρὰ τοῦ πατρός.
5 saamprata nca he kuriye, naviinaa. m kaa ncid aaj naa. m na likhannaham aadito labdhaam aaj naa. m likhan tvaam ida. m vinaye yad asmaabhi. h paraspara. m prema karttavya. m|
καὶ νῦν ἐρωτῶ σε, κυρία, οὐχ ὡς ἐντολὴν καινὴν γράφων σοι, ἀλλ᾽ ἣν εἴχομεν ἀπ᾽ ἀρχῆς, ἵνα ἀγαπῶμεν ἀλλήλους.
6 apara. m premaitena prakaa"sate yad vaya. m tasyaaj naa aacarema| aadito yu. smaabhi ryaa "srutaa seyam aaj naa saa ca yu. smaabhiraacaritavyaa|
καὶ αὕτη ἐστὶν ἡ ἀγάπη ἵνα περιπατῶμεν κατὰ τὰς ἐντολὰς αὐτοῦ. αὕτη ἡ ἐντολή ἐστιν καθὼς ἠκούσατε ἀπ᾽ ἀρχῆς, ἵνα ἐν αὐτῇ περιπατῆτε·
7 yato bahava. h prava ncakaa jagat pravi"sya yii"sukhrii. s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka. h khrii. s.taari"scaasti|
ὅτι πολλοὶ πλάνοι (ἐξῆλθον *N(K)O*) εἰς τὸν κόσμον, οἱ μὴ ὁμολογοῦντες Ἰησοῦν Χριστὸν ἐρχόμενον ἐν σαρκί· οὗτός ἐστιν ὁ πλάνος καὶ ὁ ἀντίχριστος.
8 asmaaka. m "sramo yat pa. n.da"sramo na bhavet kintu sampuur. na. m vetanamasmaabhi rlabhyeta tadartha. m svaanadhi saavadhaanaa bhavata. h|
βλέπετε ἑαυτοὺς ἵνα μὴ (ἀπολέσητε *N(K)O*) ἃ (εἰργασάμεθα, *NK(O)*) ἀλλὰ μισθὸν πλήρη (ἀπολάβητε. *N(K)O*)
9 ya. h ka"scid vipathagaamii bhuutvaa khrii. s.tasya "sik. saayaa. m na ti. s.thati sa ii"svara. m na dhaarayati khrii. s.tasya "sij naayaa. m yasti. s.thati sa pitara. m putra nca dhaarayati|
πᾶς ὁ (προάγων *N(K)O*) καὶ μὴ μένων ἐν τῇ διδαχῇ τοῦ Χριστοῦ θεὸν οὐκ ἔχει· ὁ μένων ἐν τῇ διδαχῇ (τοῦ Χριστοῦ, *K*) οὗτος καὶ τὸν πατέρα καὶ τὸν υἱὸν ἔχει.
10 ya. h ka"scid yu. smatsannidhimaagacchan "sik. saamenaa. m naanayati sa yu. smaabhi. h svave"smani na g. rhyataa. m tava ma"ngala. m bhuuyaaditi vaagapi tasmai na kathyataa. m|
εἴ τις ἔρχεται πρὸς ὑμᾶς καὶ ταύτην τὴν διδαχὴν οὐ φέρει, μὴ λαμβάνετε αὐτὸν εἰς οἰκίαν, καὶ χαίρειν αὐτῷ μὴ λέγετε·
11 yatastava ma"ngala. m bhuuyaaditi vaaca. m ya. h ka"scit tasmai kathayati sa tasya du. skarmma. naam a. m"sii bhavati|
ὁ λέγων γὰρ αὐτῷ χαίρειν, κοινωνεῖ τοῖς ἔργοις αὐτοῦ τοῖς πονηροῖς.
12 yu. smaan prati mayaa bahuuni lekhitavyaani kintu patramasiibhyaa. m tat karttu. m necchaami, yato. asmaakam aanando yathaa sampuur. no bhavi. syati tathaa yu. smatsamiipamupasthaayaaha. m sammukhiibhuuya yu. smaabhi. h sambhaa. si. sya iti pratyaa"saa mamaaste|
Πολλὰ ἔχων ὑμῖν γράφειν οὐκ ἐβουλήθην διὰ χάρτου καὶ μέλανος· ἀλλ᾽ ἐλπίζω (γενέσθαι *N(k)O*) πρὸς ὑμᾶς καὶ στόμα πρὸς στόμα λαλῆσαι ἵνα ἡ χαρὰ (ἡμῶν *NK(O)*) πεπληρωμένη ᾖ.
13 tavaabhirucitaayaa bhaginyaa baalakaastvaa. m namaskaara. m j naapayanti| aamen|
ἀσπάζεταί σε τὰ τέκνα τῆς ἀδελφῆς σου τῆς ἐκλεκτῆς (ἀμήν. *KO*)