< 2 karinthina.h 5 >

1 aparam asmaakam etasmin paarthive duu. syaruupe ve"smani jiir. ne satii"svare. na nirmmitam akarak. rtam asmaakam anantakaalasthaayi ve"smaika. m svarge vidyata iti vaya. m jaaniima. h| (aiōnios g166)
Знаємо бо, коли зе́мний мешка́льний наме́т наш зруйнується, то маємо будівлю від Бога на небі, - дім нерукотво́рний та вічний. (aiōnios g166)
2 yato hetoretasmin ve"smani ti. s.thanto vaya. m ta. m svargiiya. m vaasa. m paridhaatum aakaa"nk. syamaa. naa ni. h"svasaama. h|
Тому́ то й зідхаємо, бажаючи приодягти́ся будівлею нашею, що з неба,
3 tathaapiidaaniimapi vaya. m tena na nagnaa. h kintu parihitavasanaa manyaamahe|
коли б тільки й одя́гнені ми не знайшлися нагі́!
4 etasmin duu. sye ti. s.thanato vaya. m kli"syamaanaa ni. h"svasaama. h, yato vaya. m vaasa. m tyaktum icchaamastannahi kintu ta. m dvitiiya. m vaasa. m paridhaatum icchaama. h, yatastathaa k. rte jiivanena martya. m grasi. syate|
Бо ми, знахо́дячися в цьому наметі, зідхаємо під тягаре́м, бо не хочемо роздягти́ся, але одягти́ся, щоб смертне поже́рлось життям.
5 etadartha. m vaya. m yena s. r.s. taa. h sa ii"svara eva sa caasmabhya. m satya"nkaarasya pa. nasvaruupam aatmaana. m dattavaan|
А Той, Хто на це саме й створив нас, то Бог, що й дав нам завда́ток Духа.
6 ataeva vaya. m sarvvadotsukaa bhavaama. h ki nca "sariire yaavad asmaabhi rnyu. syate taavat prabhuto duure pro. syata iti jaaniima. h,
Отож, бувши відважні постійно, та знаючи, що, мавши дім у тілі, ми не перебуваємо в домі Господньому,
7 yato vaya. m d. r.s. timaarge na caraama. h kintu vi"svaasamaarge|
бо хо́димо вірою, а не виді́нням,
8 apara nca "sariiraad duure pravastu. m prabho. h sannidhau nivastu ncaakaa"nk. syamaa. naa utsukaa bhavaama. h|
ми ж відважні, і бажаємо краще покинути дім тіла й мати дім у Господа.
9 tasmaadeva kaara. naad vaya. m tasya sannidhau nivasantastasmaad duure pravasanto vaa tasmai rocitu. m yataamahe|
Тому́ ми й пильнуємо, - чи зостаємося в домі тіла, чи вихо́димо з дому, - бути Йому лю́бими.
10 yasmaat "sariiraavasthaayaam ekaikena k. rtaanaa. m karmma. naa. m "subhaa"subhaphalapraaptaye sarvvaismaabhi. h khrii. s.tasya vicaaraasanasammukha upasthaatavya. m|
Бо мусимо всі ми з'явитися перед судо́вим престолом Христовим, щоб кожен прийняв згідно з тим, що́ в тілі робив він, - чи добре, чи лихе́.
11 ataeva prabho rbhayaanakatva. m vij naaya vaya. m manujaan anunayaama. h ki nce"svarasya gocare saprakaa"saa bhavaama. h, yu. smaaka. m sa. mvedagocare. api saprakaa"saa bhavaama ityaa"sa. msaamahe|
Отже, відаючи страх Господній, ми людей переконуємо, а Богові явні; але маю надію, що й у ваших сумліннях ми явні.
12 anena vaya. m yu. smaaka. m sannidhau puna. h svaan pra"sa. msaama iti nahi kintu ye mano vinaa mukhai. h "slaaghante tebhya. h pratyuttaradaanaaya yuuya. m yathaasmaabhi. h "slaaghitu. m "saknutha taad. r"sam upaaya. m yu. smabhya. m vitaraama. h|
Бо не зно́ву себе ми дору́чуємо вам, але даємо вам привід хвали́тися нами, щоб мали ви що проти тих, що хва́ляться обличчям, а не серцем.
13 yadi vaya. m hataj naanaa bhavaamastarhi tad ii"svaraarthaka. m yadi ca saj naanaa bhavaamastarhi tad yu. smadarthaka. m|
Коли бо ми з розуму сходимо, - то Богові, коли ж при здоровому розумі, - то для вас.
14 vaya. m khrii. s.tasya premnaa samaak. r.syaamahe yata. h sarvve. saa. m vinimayena yadyeko jano. amriyata tarhi te sarvve m. rtaa ityaasmaabhi rbudhyate|
Бо Христова любов спону́кує нас, що ду́мають так, що коли вмер Один за всіх, то всі померли.
15 apara nca ye jiivanti te yat svaartha. m na jiivanti kintu te. saa. m k. rte yo jano m. rta. h punarutthaapita"sca tamuddi"sya yat jiivanti tadarthameva sa sarvve. saa. m k. rte m. rtavaan|
А вмер Він за всіх, щоб ті, хто живе, не жили вже для себе самих, а для Того, Хто за них був умер і воскрес.
16 ato hetorita. h para. m ko. apyasmaabhi rjaatito na pratij naatavya. h|yadyapi puurvva. m khrii. s.to jaatito. asmaabhi. h pratij naatastathaapiidaanii. m jaatita. h puna rna pratij naayate|
Через те відтепе́р ми ніко́го не знаємо за тілом; коли ж і знали за тілом Христа, то тепер ми не знаємо вже!
17 kenacit khrii. s.ta aa"srite nuutanaa s. r.s. ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|
Тому́ то, коли хто в Христі, той створі́ння нове́, - стародавнє минуло, ото сталось нове́!
18 sarvva ncaitad ii"svarasya karmma yato yii"sukhrii. s.tena sa evaasmaan svena saarddha. m sa. mhitavaan sandhaanasambandhiiyaa. m paricaryyaam asmaasu samarpitavaa. m"sca|
Усе ж від Бога, що нас примирив із Собою Ісусом Христом і дав нам служі́ння прими́рення,
19 yata. h ii"svara. h khrii. s.tam adhi. s.thaaya jagato janaanaam aagaa. msi te. saam. r.namiva na ga. nayan svena saarddha. m taan sa. mhitavaan sandhivaarttaam asmaasu samarpitavaa. m"sca|
бо Бог у Христі примирив світ із Собою Самим, не зважа́вши на їхні провини, і поклав у нас слово прими́рення.
20 ato vaya. m khrii. s.tasya vinimayena dautya. m karmma sampaadayaamahe, ii"svara"scaasmaabhi ryu. smaan yaayaacyate tata. h khrii. s.tasya vinimayena vaya. m yu. smaan praarthayaamahe yuuyamii"svare. na sandhatta|
Оце ми як посли замість Христа, ніби Бог благає через нас, благаємо замість Христа: примиріться з Богом!
21 yato vaya. m tena yad ii"svariiyapu. nya. m bhavaamastadartha. m paapena saha yasya j naateya. m naasiit sa eva tenaasmaaka. m vinimayena paapa. h k. rta. h|
Бо Того́, Хто не відав гріха, Він учинив за нас гріхом, щоб стали ми Божою праведністю в Нім!

< 2 karinthina.h 5 >