< 1 tiimathiya.h 3 >
1 yadi ka"scid adhyak. sapadam aakaa"nk. sate tarhi sa uttama. m karmma lipsata iti satya. m|
This is a faithful saying, "If any man is seeking the office of a minister he is aspiring to a noble task."
2 ato. adhyak. se. naaninditenaikasyaa yo. sito bhartraa parimitabhogena sa. myatamanasaa sabhyenaatithisevakena "sik. sa. ne nipu. nena
The minister should be a man of blameless character; he should be husband of but one wife; he should live a sober, self-restrained, orderly life; he should be hospitable, skilled in teaching;
3 na madyapena na prahaarake. na kintu m. rdubhaavena nirvvivaadena nirlobhena
no drinker or brawler; but forbearing, peaceable, and no money- lover;
4 svaparivaaraa. naam uttama"saasakena puur. naviniitatvaad va"syaanaa. m santaanaanaa. m niyantraa ca bhavitavya. m|
he should be a man who rules his own household well, and keeps his children ever under control and thoroughly well behaved.
5 yata aatmaparivaaraan "saasitu. m yo na "saknoti tene"svarasya samitestattvaavadhaara. na. m katha. m kaari. syate?
For if a man does not know how to rule his own household, how shall he take charge of a church of God?
6 apara. m sa garvvito bhuutvaa yat "sayataana iva da. n.dayogyo na bhavet tadartha. m tena nava"si. sye. na na bhavitavya. m|
He must not be a recent convert, lest he be blinded with pride, and incur the doom of the devil.
7 yacca nindaayaa. m "sayataanasya jaale ca na patet tadartha. m tena bahi. hsthalokaanaamapi madhye sukhyaatiyuktena bhavitavya. m|
He should also have a good reputation among outsiders, lest he fall into reproach, and into a snare of the devil.
8 tadvat paricaarakairapi viniitai rdvividhavaakyarahitai rbahumadyapaane. anaasaktai rnirlobhai"sca bhavitavya. m,
Deacons, likewise, must be serious, not double-tongued, not given to much wine, not greedy of gain,
9 nirmmalasa. mvedena ca vi"svaasasya niguu. dhavaakya. m dhaativya nca|
holding the mystery of the faith in a pure conscience.
10 agre te. saa. m pariik. saa kriyataa. m tata. h param aninditaa bhuutvaa te paricaryyaa. m kurvvantu|
They should first be tested, and after that, if they are found irreproachable, let them serve as deacons.
11 apara. m yo. sidbhirapi viniitaabhiranapavaadikaabhi. h satarkaabhi. h sarvvatra vi"svaasyaabhi"sca bhavitavya. m|
Deaconesses likewise must be grave, not slanderers, sober, faithful in all things.
12 paricaarakaa ekaikayo. sito bharttaaro bhaveyu. h, nijasantaanaanaa. m parijanaanaa nca su"saasana. m kuryyu"sca|
Let deacons be the husband of but one wife, men who rule their children and their household properly.
13 yata. h saa paricaryyaa yai rbhadraruupe. na saadhyate te "sre. s.thapada. m praapnuvanti khrii. s.te yii"sau vi"svaasena mahotsukaa bhavanti ca|
For those who have well discharged the duties of a deacon are gaining an honorable position for themselves, as well as much fearless confidence in the faith of Christ Jesus.
14 tvaa. m pratyetatpatralekhanasamaye "siighra. m tvatsamiipagamanasya pratyaa"saa mama vidyate|
Although I am hoping to come to you before long,
15 yadi vaa vilambeya tarhii"svarasya g. rhe. arthata. h satyadharmmasya stambhabhittimuulasvaruupaayaam amare"svarasya samitau tvayaa kiid. r"sa aacaara. h karttavyastat j naatu. m "sak. syate|
I am writing this to you in case I should be detained, to let you see how you ought to behave in the household of God - the Church of the everliving God, the pillar and mainstay of the truth.
16 apara. m yasya mahattva. m sarvvasviik. rtam ii"svarabhaktestat niguu. dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu. nyiik. rto duutai. h sand. r.s. ta. h sarvvajaatiiyaanaa. m nika. te gho. sito jagato vi"svaasapaatriibhuutasteja. hpraaptaye svarga. m niita"sceti|
Yes! without contradiction, great is the mystery of godliness!